SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ श्रीराजेन्द्रगुणमञ्जरी। ११५ द्वारा इन चातुर्मासोंमें संसारमें जन्म मरण आदिसे डरनेवाले सैंकड़ों जीवोंको उत्तम जैनधर्मके सन्मुख किये । ॥ ४३१-४३७॥ ३७-गुरोर्धर्मकृत्यादिसदाचरणानिआसीत्ख्यातिगुरोरस्य, विद्वत्ताऽखिलभारते । नो विदन्ति भवन्तं के ?, वर्याचार्यगुणोदधिम् ॥४३८॥ साञ्जनाः सुप्रतिष्ठास्तु, पूर्णज्योतिषविद्यया । मुहर्ते भवता दत्ते, कृता आनन्दतामदुः ॥ ४३९ ॥ संघीभूतसहस्रेषु, लोकेषु तास्वनेकशः। परं मस्तकपीडापि, नो कस्यापि समुत्थिता ॥ ४४०।। स्थापना ज्ञानकोषाणां, तपस्योद्यापनान्यपि । विघ्नशान्तिकरी पूजा, जीर्णोद्धारास्तु भूरिशः॥४४१।। तीर्थसंघादिकार्याणि, जातीयैकत्रमेलनम् । गुरूणामुपदेशेना-ऽभूवञ्छतसहस्रशः ॥४४२ ।। इत्थं सद्धर्मकार्येषु, रूप्याणां कतिलक्षशः। श्रीसंघेन च सद्बुद्ध्या,कारितानि व्ययानि वै ॥४४३॥ फिर गुरुमहाराजकी विद्वत्ता सारे हिन्दुस्थान में प्रसिद्ध थी। श्रेष्ठ आचार्यगुणों के सागर आपको कौन नहीं जानते हैं ? अर्थात् आपसे प्रायः सभी परिचित हैं ॥ ४३८ ॥
SR No.022634
Book TitleRajendra Gun Manjari
Original Sutra AuthorN/A
AuthorGulabvijay
PublisherSaudharm Bruhat Tapagacchiya Shwetambar Jain Sangh
Publication Year1939
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy