________________
श्रीराजेन्द्रगुणमञ्जरी ।
उसके बाद श्री पूज्य श्री विजयराजेन्द्रसूरिजी महाराजका चारों दिशाओं में यशः कीर्तिका साम्राज्य फैल गया, इससे वे प्राचीन श्रीपूज्य मनमें अत्यन्त घबराये ॥ १०६ ॥ और बोले कि - हे यतियो ! अब मेरी पूजामें बड़ी हानि पहुँचेगी, क्योंकि - एक गुफा में दो सिंह निवास नहीं कर सकते ॥ १०७॥ विमृश्यैवं स सन्धित्सु -दलं दत्वा च प्रेषितौ । यतिमुख्यतमौ सिद्ध-कुशल - मोतिनामकौ ॥ १०८ ॥ पूज्योदन्तमथाग्रे ता - हृदतुः संघपूज्ययोः । संघोsवादीदिदं वाक्यं मन्ये पूज्यं गुणान्वितम् १०९ ततो राजेन्द्रसूरिं तौ वन्दित्वैवमथो चतुः । शुभाशुभन्तु गच्छस्य, भवच्छीर्षेऽस्ति बुद्धिमन् !११० बहुनाशनमल्पार्थे, त्वादृशां नैव युज्यते । त्वयैवोत्फुल्लिता वाटि - नश्यते साधुना कथम् ११११ दयार्द्रीकृतचेतास्स, श्रुत्वा पूज्योऽवगीदृशम् । अनेनोपाधिना ह्यात्मा, स्फुटं मे खिद्यतेऽनिशम् ११२
इस प्रकार विचारकर सम्पकी इच्छासे श्रीधरणेन्द्रसूरिजीने एक रुक्का देकर अपने यतिश्रेष्ठ सिद्धकुशलजी व मोतीविजयजीको जावरे भेजे ॥ १०८ ॥ उन दोनोंने आकर श्रीसंघके आगे श्रीपूज्यका कुल वृत्तान्त कहा, उसे सुनकर संघने यह जवाब दिया कि हम तो गुणयुक्त श्रीपूज्यको मानते हैं, इन्हें योग्य देखकर माने हैं एवं दूसरेको
-