________________
श्रीराजेन्द्र गुणमञ्जरी ।
३६ -- सर्व चातुर्मासास्तेषु धर्मवृद्धिश्च --
स्तुत्यानि धर्मकार्याणि, श्रीवडनगरेऽन्तिमम् । महानन्देन चाऽभूवन्, संघो वन्दितुमाययौ ॥४२०|| अथैकोनचत्वारिंश- चतुर्मासीषु जज्ञिरे । क्रियोद्धृतौ च जातायां, सत्कार्याष्टाहिकादयः ॥ ४२१ ॥ व्यायन् बहूनि रूप्याणि, धर्मक्षेत्रेषु सप्तसु । जाताश्चास्योपदेशेन, श्राद्धीश्राद्धाः सहस्रशः ॥४२२॥ मार्गानुगुण - सम्यक्त्व, - द्वादशव्रतधारिणः । अदयाऽसत्यचौर्याणां व्यवाय-धनलिप्सयोः ॥४२३॥ नियमा ग्राहितास्तेन, चाऽन्येषां नैशिकाशनम् । पालयन्ति सुयत्नैस्ते - ऽप्यद्यावधि सुभावतः ॥४२४|| यतः - संसारेऽत्र यथा सद्भि-गृहीतानि व्रतानि वै । तथैव पालनीयानि, कतिचारादिकं विना ॥ ४२५ ॥
१११
उसके बाद सं० १९६३ का अन्तिम चौमासा शहर 'बड़नगर ' मालवा में हुआ, इसमें आनन्द पूर्वक प्रशंसनीय अनेक धर्मके कार्य हुए और पर गाँवोंके संघ भी गुरुको वाँदने के लिये आए || ४२० || आपश्रीके क्रियोद्धार करनेके बाद ३९ उनचालीस चातुर्मास हुए। उन सभी चौमासाओं में अष्टाहिक महोत्सव आदि अनेक उत्तम कार्य हुए ॥ ४२१ ॥ धर्मके सात क्षेत्रों में संघकी ओरसे बहुत ही रुपये व्यय किये
6