________________
श्रीराजेन्द्रगुणमञ्जरी। श्रीसंघाचारभाष्यस्य, वृत्तावपि तथैव च । आवश्यकस्य चूयां वै, बह्वागम-प्रकीर्णयोः ॥१७८॥ विधानं त्रिस्तुतीनां भोः!, सूक्तमेव पदे पदे । तुर्यस्तुतेर्विधानं तु, कारणेनाऽपुरातनैः ॥ १७९ ॥ निषिद्धं सर्वथैवास्ति, भावानुष्ठान आगमैः । वन्द्या असंयता नैवा-ऽग्राह्या देवसहायता ॥१८॥ ____ संघाचारभाष्यकी वृत्तिमें, आवश्यकचूर्णिमें, इस प्रकार बहुत आगम व प्रकरणोंमें तीन स्तुतियोंसे चैत्यवंदनका विधान स्थान स्थान पर कहा है। तुर्यस्तुतिका करना पाश्चात्य
आचार्योंने आचरणा व कारणसे बतलाया है, और भावानुष्ठानमें अर्थात् सामायिक, प्रतिक्रमण, पौषध आदि निरवद्य धर्मक्रियामें चौथी थुइ करना आगमोंने साफ मना की है, जैसे कि-असंयंत-अत्यागी वन्दन करने योग्य नहीं, और देवदेवियों की सहायता भावस्तव में कभी नहीं लेना चाहिये १७८-१८०
१-चैत्यवन्दनान्ते शक्रस्तवाद्यनन्तरं तिस्रः स्तुतयः श्लोकत्रयप्रमाणाः प्रणिधानार्थं यावत्कथ्यन्ते प्रतिक्रमणानन्तरमङ्गलार्थ स्तुतित्रयपाठवत् तावच्चैत्यगृहे [स्थान ] साधूनामनुज्ञातं, निष्कारणं न परत इति । २-श्रुतकेवलिश्रीभद्रबाहुस्वामिविरचितायामावश्यकनियुक्तौ" असंजयं न वंदिज्जा, मायरं पियरं सुयं । सेणावई पसत्थारं, रायाणो देवयाणि य" ॥ १॥ .