________________
श्री राजेन्द्रगुणमञ्जरी ।
आगम उनकी पंचाङ्गी और अनेक प्रकारके नये जूने ग्रन्थ गुरुमहाराजकी सुकृपासे संगृहीत हैं || ३३५ ||
विहृत्याथ गुडाग्रामे, धर्मनाथजिनेश्वरम् । माघेsसौ शुभ्रपञ्चम्या - मस्थापयत्तमुद्धवैः ॥ ३३६ ॥ ततोऽगाच्छिवगञ्जे च, गुरुनिर्देशगामिनः । सहिष्णोः शिष्य भक्तस्य, मोहनविजयस्य वै । ३३७| हृष्टस्वान्तेन पंन्यास - पदं प्रादात्सुशिक्षया । बालीपुर्यां समेत्याऽसौ, तिथिशिष्यैः समन्वितः ३३८ दीक्षां दत्त्वा त्रीछ्राद्वान्, ह्यष्टघस्त्रैर्महोत्सवैः । सत्तीर्थानां च यात्राये, विजहार ततो गुरुः ॥ ३३९ ।। ३० - घुलेवादितीर्थयात्रा, सूर्यपुरे चर्चायां विजयश्च
तीर्थधू लेव- सिद्धाद्रि भोयणीत्यादिकां गुरुः । सद्यात्रां विधिना कुर्वन्नाऽऽगात्सूरतपत्तने ॥ ३४० ॥
बाद विहार कर गुड़ा गाँव पधारे, यहाँ 'अचलाजी' के मंदिर में माघ सुदि ५ के रोज महोत्सव के साथ श्रीधर्मनाथ आदि जिनेश्वरों की स्थापना की ।। ३३६ ॥ वहाँसे शहर शिवगंज पधार कर खुश दिलसे अनेक सुशिक्षाओंके साथ गुरुआज्ञा में चलनेवाले सहनशील भक्त शिष्य मुनि श्री मोहनविजयजी को पंन्यास का पद प्रदान किया और १५