________________
श्रीराजेन्द्रगुणमञ्जरी। और शरीर चिता तक जाता है, बाद शुभाशुभ कर्मोंके अनुसार अकेला ही आत्मा परलोक के मार्गमें जाता है ॥६२॥ प्रायेणाऽतो मनो धर्म-ध्याने ताभ्यां नियोजितम् । अन्यस्तु विषयान्मुक्त्वा , हृद्यैषीन् मुनिसङ्गमम् ॥६३॥
७ प्रमोदसूर्युपदेशदीक्षाग्रहणम्कल्याणसूरिसच्छिष्यः, प्रमोदः सूरिरन्यदा। भूतले विचरन्नागा-त्तस्मिन् हि भरते पुरे ॥१४॥ स्थित्वा पौषधशालायां, संघेभ्यो देशनां ददौ। विनश्वराणि गात्राणि, शाश्वत्यो नैव सम्पदः ॥६५॥ दुःखं स्त्रीकुक्षिमध्ये प्रथममिह भवे गर्भवासे नराणां, बालत्वे चापि दुःखं मललुलिततनु स्त्रीपयःपानमिश्रं। तारुण्ये चापि दुःखं भवति विरहजं वृद्धभावोऽप्यसारः, संसारे हेमनुष्याः ! वदत यदि सुखं स्वल्पमप्यस्ति
किश्चित् ॥ ६७॥ इस कारण दोनों भाइयोंने बहुत ही मनको धर्मध्यानमें लगा दिया, और लघु भाई तो सांसारिक सब विषयोंको छोड़ कर दिलमें मुनिसंगति चाहने लगा ।। ६३ ॥
उसी अरसेमें विहार करते हुए कल्याणसूरिजीके शिष्य प्रमोदसूरिजी उस भरतपुरमें पधारे ॥ ६४ ॥ पौषध