________________
श्रीराजेन्द्रगुणमञ्जरी । पुरुषों को अपने विनयादि गुणों से रञ्जन करने लगा ॥४४॥ क्योंकि-सुपुत्रका वर्णन शास्त्रमें भी इस तरह कहा है-जिसने किसी पवित्र तीर्थमें अति कठिन तप किया हो, उसके धार्मिक, बुद्धिशाली, गुणपरिपूर्ण, आज्ञाकारी पुत्र होता है॥ ४५ ॥ गुणी उत्तम पुत्र एक ही अच्छा है, मूर्ख सैंकड़ों भी अच्छे नहीं । जैसे एक ही चन्द्रमा सारे अन्धकार को हटाता है, वैसे ताराओं का समुदाय नहीं ॥ ४६ ।। गुणिगणगणनारम्भे, न पतति कठिनी ससंभ्रमाद्यस्य । तेनाम्बायदि सुतिनी, वद वन्ध्या कीदृशी भवति? ४७ शर्वरीदीपकश्चन्द्रः, प्रभाते दीपको रविः। त्रिलोकीदीपको धर्मः, सुपुत्रः कुलदीपकः ॥ ४८ ॥ दाने तपसि शौर्ये च, यस्य न प्रथितं यशः। विद्यायामर्थलाभे च, मातुरुच्चार एव सः" ॥ ४९ ॥ पुनर्माणिकचन्द्राख्यः, सर्वसगुणभूषितः । वृद्धबन्धुश्च तस्याऽऽसी-ल्लघ्वी प्रेमा भगिन्यपि ॥२०॥ किं चक्षीयाऽखिलं चारु, वृत्तं तस्याऽजनिष्ट वै । मातापित्रादिपादाब्जे, नित्यं प्रातर्नमस्कृतिः ॥५१॥ तदाज्ञापालने धर्म, स्वाशीर्वाक्ये त्वमन्यत । सुभगा चित्तवृत्तिस्तु, वैराग्येऽतिरता मतिः ॥ ५२ ॥ पूज्येषु च परा भक्ति-मित्रभावोऽखिलैः समम् । गुणिज्ञानिषु सद्रागः, सुलाभं तत्समागमे ॥३॥