________________
,
सर्वविघ्नविनाशनः ।
( अरिहन्तों को नमस्कार है- पुष्पांजलि समर्पण करना चाहिए ) अपवित्रः पवित्रो वा सुस्थितो दुःस्थितोऽपि वा । ध्यायेत् पंचनमस्कारं सर्वपापैः प्रमुच्यते || अपवित्रः पवित्रो वा सर्वावस्थां गतोपि वा । यः स्मरेत्परमात्मानं स बाह्याभ्यन्तरे शुचिः ॥ अपराजितमन्त्रीयं, मंगलेषु च सर्वेषु प्रथमं मंगलं मतः ॥ एसो पंचणमोयारो, सव्यपावणासो मंगलाणं च सव्वेसिं, पदमं होइ मंगलं ॥ अर्हमित्यक्षर ब्रह्म, वाचक परमेष्ठिनः । सिद्धचक्रस्य सद्दीजं सर्वतः प्रणमाम्यहम् ॥ कर्माष्टकविनिर्मुक्तं, मोक्षलक्ष्मीनिकेतनम् । सम्यकृत्वादिगुणोपेतं सिद्धचक्रं नमाम्यहम् ॥ विघ्नीयाः प्रलयं यान्ति शाकिनी भूतपन्नगाः । विषं निर्विषतां याति स्तूयमाने जिनेश्वरे ॥'
पुष्पांजलिं क्षिपामि द्रुतविलम्बित छन्द
।
"
उदकचन्दनतण्डुलपुष्पकैः चरुसुदीपसुधूपफलाध्यकैः । धवलमंगलगानरवाकुले, जिनगृहे जिननाथमहं बजे ॥
ओं ह्रीं श्रीभगवज्जिनसहस्रनामेभ्यो अर्ध्यं निर्वपामीति स्वाहा ॥
अनन्त ज्ञान आदि चार गुण, तमवसरण और सिंहासन आदि आठ प्रातिहार्यरूप लक्ष्मी से विभूषित जिनेन्द्रदेव के एक हजार आठ नामों के लिए हम अर्घ्यद्रव्य समर्पण करते हैं।
पूजन की प्रतिज्ञा ( वसन्तलिका छन्द)
श्रीमज्जिनेन्द्रभिभवन्द्यजगत्त्रयेश, स्याद्वादनायकमनन्तचतुष्टयार्हम् । श्रीमूलसंघसुदृशां सुकृतैकहेतुः, जैनंन्द्रयज्ञविधिरेष मयाभ्यधायि ॥
1. ज्ञानपीठ पूजांजलि, पृ. 201 2. तथैव, पृ. 201
संस्कृत और प्राकृत जैन पूजा काव्यों में छन्द: 169