________________
170
हेमचन्द्र के अपभ्रंश सूत्रों की पृष्ठभूमि
111. राजपूताने का इतिहास-गौ० ही० ओझा (1925) 1, 1, पृ० 36-371 112. अपभ्रंश according to मार्कण्डेय and ढक्की प्राकृत 'A great
deal of 475 UT 'Apabhramasa is, as is well known old Gujarati, and this shows that his pet or standard Apabhramsa (realy a mixture of several dialects) was spoken or at least some of it was spoken in Gujarat. J.R.A.S. 1913 p.
882-ग्रियर्सन। 113. 'परमात्म प्रकाश' भूमिका पृ० 2, प्रकाशन मुम्बा पुरीस्थ श्री परम
श्रुत प्रभाव मण्डल स्वत्वाधिकारी सम्वत 1993 । 114. प्राकृतादि-भाषा-लक्षणानां व्यत्ययश्च भवति । यथा मागध्यां तिष्ठश्चिष्ठः
(4,298) इत्युक्तं तथा प्राकृत-पैशाची-शौरसेनीष्वपि भवति। चिष्ठदि। अपभ्रंशे रेफस्याधो वा लुगुक्तो मागध्यामपि भवति । शदमाणुश-मंश-भालके कुम्भ-शहश्र-वशाहे शंचिदे इत्याद्यन्यदपि द्रष्टव्यम्। न केवलं भाषा लक्षणानां त्याद्यादेशानामपि व्यत्ययो भवति। ये वर्तमाने काले
प्रसिद्धास्ते भूतेऽपि भवन्ति-8/4/4471 115. एस० के० सेन–'कम्परेटिव ग्रामर आफ मिडिल इन्डो आर्यन' पृ०
301 116. 'पउम सिरी चरिउ' भूमिका पृ० 12-प्रकाशन-बम्बई सिंधी जैन
शिक्षापीठ-भारतीय विद्या भवन ।
-
-
-