Book Title: Vasudevhindi Part 1
Author(s): Sanghdas Gani, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
Catalog link: https://jainqq.org/explore/001888/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Page #2 -------------------------------------------------------------------------- ________________ श्रीआत्मानन्द-जैनग्रन्थरत्नमालाया अर्श पूज्यश्रीसङ्घदासगणि-वाचकविनिर्मितं वसुदेवहिण्डिप्रथमखण्डम् । तस्याऽयं prthmo'shH। (धम्मिल्लहिण्डिगर्भितः) सम्पादकौ संशोधको चबृहत्तपागच्छान्तर्गतसंविग्नशाखाया आद्याचार्य-न्यायाम्भोनिधिमंविनमूडामणि-सिद्धान्तोदधिपारगामि-श्रीमद्विजयानन्दसूरीशशिष्यरत्नप्रवर्तकश्रीमत्कान्तिविजयमुनिपुङ्गवानां शिष्यप्रशिष्यौ चतुरविजय-पुण्यविजयौ । प्रकाशयित्री भावनगरस्था shriijain-आत्मान्न्द्स्भा। वीरसंवत्-2456. / मूल्यम्- [ विक्रमसंवत्-1986. आत्मसंवत्-34. J सार्धरूप्यकत्रयम् । / ईस्वीसन् 1930. Page #3 -------------------------------------------------------------------------- ________________ Printed by Ramchandra Yesu Shedge, at the Nirnaya Sagar Press, 26-28, Kolbhat Lane, Bombay. Published by Vallabhadas Tribhuvandas Gandhi, Secretary Shri Jain Atmanand Sabha, Bhavnagar, Kathiawar. Page #4 -------------------------------------------------------------------------- ________________ प्रास्ताविक निवेदन. प्रकाशन-प्रस्तुत वसुदेवहिंडी ग्रन्थने "श्रेष्टिवर्य श्रीमान् देवचन्द्र लालभाई जैन पुस्तकोद्धार फंड" तरफथी प्रसिद्ध करवाना इरादाथी तेना कार्यवाहकोए न्याय-व्याकरणतीर्थ paM0 बेचरदास जीवराज भाई दोसीने पसंद करी तेना संपादनने लगतुं सर्व कार्य तेमने सोंप्यं हतुं. परन्तु पाछळथी र्थिक प्रश्नने कारणे ते कार्य उपरोक्त फंड तरफथी पडतुं मूकाता saM0 1982 मां अमे तेनी तयार थएल कओण्पी paM0 बेचरभाई पासेथी लै लीधी, अने तेना सम्पादननो सर्व भार अमे स्वीकारी लीधो. आजे चार वर्षने अंते अमे तेना प्रथम खंडना प्रथम अंशने विद्वानोना करकमलमां अपीए छीप. वसुदेवहिंडी अने तेना कर्ता-प्रस्तुत ग्रंथ बे खंड, सो (100) लंभक अने तेना अंतमां उल्लिखित ग्रन्थाग्रं (श्लोकसंख्या) ने आधारे 28000 श्लंकमां समाप्त थाय छे पहेलो खंड 29 लंभक अने 11000 श्लोक प्रमाण छे तथा बीजो खंड 71 लंभक अने 17000 श्लोक परिमित छे. बन्ने य खंड एक आचार्यना रचेला नथी परन्तु जुदा जुदा आचार्ये रच्या छे. प्रथम खंडना कर्ता श्रीसंघदास गणि वाचक छे अने द्वितीय खंडना कर्ता श्रीधर्मसेनगणि महत्तर छे. अत्यार सुधीना अमारा अवलोकनने आधारे एम जणाय छे के-प्रथम खंड वचमा तेम ज अंतमा खंडित थै गयो छे. प्रथम खंडना अंतमा जे 11000 श्लोकसंख्या नोंधवामां आवेल छे ते अमारी अक्षर अक्षर गणीने करेल नवीन गणतरी प्रमाणे लगभग 1000 श्लोक जेटली ओछी थशे. आ उपरथी एम अनुमान करी शकाय के--प्रथम खंडमां खूटतो भाग तेटलो ज होवो जोइए जेटलो अमारी नवीन गणतरीमा तूटशे. अत्यारे प्रसिद्ध करातो प्रथम अंश श्रीसंघदासगणिवाचककृत प्रथम खंडनो अंश छे. आ खंडनो तेम ज तेना कर्तानो परिचय द्वितीय अंशमां आपवानो अमारो संकल्प छे. अहीं टुंकमां फक्त एटलुं ज निवेदन करीए छीए के-प्रस्तुत प्रथम खंडना कर्त्ता आचार्य, भाष्यकार पूज्य श्रीजिनभद्रगणि क्षमाश्रमण पहेला थै गया छे. आ वात आपणे भाष्यकार विरचित विदोषणवती ग्रन्थमां आवता प्रस्तुत ग्रन्थना उल्लेखने जोइने जाणी शकीए छीए. प्रथम अंश-अत्यारे प्रकट करातो प्रथम अंश सात लम्भक सुधीनो छे. अर्थात् अन्धकारे प्रस्तुत ग्रन्थना आरम्भमां (पृष्ठ 1 पंक्ति 17) जे मुख्य छ विभागो पाड्या छे ते पैकी कहुप्पत्ती पेढिया मुहं अने पडिमुहं आ चार विभागो पूरा थई पांचमा सरीर विभागना 29 लभक पैकी सात लम्भकोनो आ अंशमा समावेश थाय छे. धम्मिहिंडी-प्रस्तुत ग्रन्थय् नाम वसुदेवहिंडी छे छतां आमां धम्मिल्लहिंडी अने वसुदेवहिंडी एम बे हिंडीओ वर्णवायली छे. कहुप्पत्ती पूर्ण थया पछी लागली ज धम्मिल्लहिण्डी चालु थाय छे. छतां ग्रन्थनो वधारे भाग वसुदेव हिण्डीए रोकेल होवाथी आ ग्रन्थनुं नाम वसुदेवहिण्डी कहेवामां आवे छे. प्रतिओ-A ग्रन्थना संशोधनमा ame nIcenI prationo upayoga karela cha 1 लीम्बडीना संघना भंडारनी lI0 संज्ञक. 2 त्रिस्तुतिक उपाध्यायजी श्रीमान् यतीन्द्रविजसजी महाराजनी ya0 संज्ञक. 3 अमदावादना डेलाना भंडारनी डे संज्ञक. . आत्रण प्रतिओ परस्पर समान होवाथी पाठांतर लेती वेळा वारंवार lI0 ya0 De0 लखवू में पडे माटे एनी टुंकी संज्ञा अमे ली 3 राखी छे. 1,प्रवर्तक प्रज्ञांश श्रीमान् लाभविजयजी महाराजनी ka0 संज्ञक. 2 पाटणना मोदीना भंडारनी mo0 संज्ञक. 3 पाढणना संघना भंडारनी saM0 संज्ञक. आ अण प्रतोनी टुकी संज्ञा के 3 राखवामां आवी छे. 1 गोघाना संघना भंडारनी go0 संज्ञक. 2 पाटणना वाडीपार्श्वनाथना भंडारनी vA0 संज्ञक. 3 खंभातना शेठ अम्बालाल पानाचन्दनी धर्मशालाना पुस्तकसंग्रहनी खं0 संज्ञक. आत्रण प्रतिनी टुंकी संज्ञा mo 3 sakhela che. Page #5 -------------------------------------------------------------------------- ________________ 8 1 अमदावादना शेठ उमाभाईना भडारनी u0 संज्ञक. भंडारनी zAM0 संज्ञक. आ प्रतोनी टुंकी संज्ञा उ 2 राखेल छे. 2 खभातना शांतिनाथना ताडपत्रीय 1 लीम्बडी संघाडाना स्थानकवासी मुनि श्री मेघजी स्वामिनी me0 संज्ञक. उपर जणावेल बार प्रतो पैकी खंभातना शांतिनाथना भंडारनी प्रति ताडपत्रीय छे अने संवत् 1386 मां लखायेल छे. ते सिवायनी बीजी बधीये प्रतो कागळ उपर लखायेल तेमज उपरोक्त ताडपत्रीय प्रति करतां अर्वाचीन che. A sarva prationo paricaya, पाठान्तरोनो क्रम, ग्रंथमां वधती अशुद्धिओ तथा पाठान्तरोना प्रकाशे अने कारणो आदि बाबतो अमे प्रथम खंडना द्वितीय अंशमां आपीशुं. अमारा संकेतो - 1 प्रस्तुत ग्रन्थमां अमने ज्यां ज्यां प्रतोमां अशुद्ध ज पाठो मळ्या छे कल्पनाथी ते ते पाठोने सुधारीने ( आवा गोळ कोष्ठकमां मूक्या छे. 10- 20-27, pR0 15 paM0 13-14 -20 इत्यादि. 2 मूळ प्रतोमां ज्यां ज्यां पाठो खण्डित मळ्या छे तेवे स्थळे सम्बन्ध जोडवामाटे दाखल करेल पाठो अमे [ ] आवा कोष्टकमां आपेल छे. जुओ पृष्ठ 10 पंक्ति 22, पृ 13 28, पृ 34 पं 1. त्यां त्यां अमे अमारी मतिजुओ पृष्ठ 9 पंक्ति 2 3 लिखित प्रतोमां जे पाठो अमने लेखकना प्रमादधी पेसी गएल जणाया छे ते पाठो अमे प्रारम्भमां [ ] आवा कोष्ठकमां आपी टिप्पणीमां "कोष्टान्तर्गतमिदं प्रामादिकम्" एम जणाव्युं छे, जुओ पृष्ठ 16 पं 24, पृ 25 पं 9, परंतु आगळ चालतां आ पद्धतिने जती करी तेवा पाठोने अमे [ * ] आवा फूलडी सहित कोष्टकमां मूक्या छे. जुओ पृ 42 पं 16, पृ 50 पं 20. * 4 जे जे स्थळे अमने पाठो संदेहवाळा जणाया छे त्यां अमे आवुं ( ? ) चिह्न मूकेल छे. अने ज्यां लांबा फकराओ अस्तव्यस्त जणाया छे त्यां तेना आरम्भ अने अंतमां आवुं (??) चिह्न मूकेल छे. 5 पाठान्तरोमां प्रतिओनां नाम साधे ज्यां saM0 जोडायेल होय, जेम के-कसं0 संसं0 गोसं0 आदि, त्यां समजवुं के ते पाठो ते ते प्रतिना विद्वान् वाचके मार्जिनमां अगर अंदर सुधारेला छे. 6 प्रस्तुत प्रकाशनमां घणे य स्थळे (.) कोष्टकमां आपेल मींडारूप पूर्णविराम नजरे पडशे. ते अमे एटलामाटे पसंद करेल छे के - "वसुदेवेण भणियं-" "मए भणियं" इत्यादि स्थळोमां ते ते व्यक्तिनुं कथन क्यां समाप्त थाय छे ए स्पष्ट रीते जाणी शकाय अर्थात् एक व्यक्तिनुं कथन पांच के दस वाक्यमा पूर्ण थतुं होय ते दरेक वाक्यने अंते । आवुं पूर्णविराम करवाथी केटलीक वार जे गोटा ळानो संभव रहे छे ते आ चिह्नथी दूर थाय छे. ज्यां एक व्यक्तिना कथनमां बीजी बीजी व्यक्तिओनां कथनो घणे ज दूर सुधी चालतां होय त्यां अमे पारेग्राफ पाडी चालु । आ जातनां ज पूर्णविराम मूक्यां छे. 7 दरेक पानाना मार्जिनमां जे इंग्लीश अंको आपवामां आव्या छे ते पंक्तिओनी गणतरीमाटे छे. 8 प्रस्तुत ग्रन्थमां स्थाने स्थाने जे लोकसंख्या नोंधवामां आवी छे ते हस्तलिखित प्रतोमां नथी, किन्तु अमारी अक्षर अक्षर गणीने करेल नवीन गणतरीने आधारे नोंधेल छे. प्रस्तुत ग्रन्थना संशोधनमां तेमज पाठान्तरो लेवामां अमे गुरु शिष्ये सविशेष सावधानी राखी छे, छतां य अमारा प्रज्ञादोषने कारणे स्खलनाओ थयेली कोइ वाचकोनी नजरे आवे तेओ अमने तृभावे सूचना करे. तेनो अभे द्वितीय अंशमां योग्य रीते उल्लेख करवा चूकीशुं नहि. निवेदको पूज्यपाद प्रवर्त्तक श्रीकान्तिविजयजी शिष्य-प्रशिष्य मुनि चतुरविजय - पुण्यविजय. Page #6 -------------------------------------------------------------------------- ________________ प्रास्ताविक निवेदनम् । प्रकाशनम्-प्रकृतोऽयं वसुदेवहिण्डिग्रन्थः "श्रेष्टिवर्य देवचन्द्र लालभाई जैनपुस्तकोद्धार फण्ड" द्वारा प्रकाशनेच्छया तत्कार्यवाहकैः "न्यायव्याकरणतीर्थ पण्डित बेचरदास जीवराज दोसी" महाशयाय सम्पादनार्थ समर्पित आसीत् । किञ्चाधिकद्रव्यव्ययादिकारणैस्तैरेतत्प्रकाशनं परित्यक्तमित्यस्माभिः पण्डितश्रीबेचरदासपार्थात् तत्प्रतिकृति (प्रेसकओण्पी) गृहीत्वा तत्सम्पादनादिकः समस्तोऽपि कार्यभारः स्वीकृत्ः। अद्य वर्षचतुष्टयान्ते वयं तस्य प्रथमखण्डस्य प्रथममंशं विद्वत्करकमलेपु समर्प्य कृतार्थीभवामः । __ वसुदेवहिण्डिस्तत्कारश्च-ग्रन्थोऽयं खण्डद्वयेन लम्भकशतेन तत्प्रान्तोल्लिखितश्लोकसङ्ग्यानुसारेणाष्टाविंशतिसहस्रप्रमितः श्लोकैश्च पूर्णो भवति । आद्यखण्ड एकोनत्रिंशल्लम्भकात्मक एकादशसहस्रश्लोकप्रमितश्च । द्वितीयः पुनरेकसप्ततिलम्भकात्मकः सप्तदशसहस्रश्लोकप्रमाणश्च । ग्रन्थस्यास्य खण्ड. द्वयं नैकाचार्यविनिर्मितं किन्तु पृथक्पृथगाचार्यसूत्रितम् । आद्यखण्डः श्रीसङ्घदासगणिवाचकसन्दृब्धः, द्वितीयः पुनः श्रीधर्मसेनगणिमहत्तरविहितः । अद्यावधिकृतास्मदवलोकनाधारेणैतज्ज्ञायते यत्-आद्यखण्डो मध्ये प्रान्ते च त्रुत्तित्ः। एतत्खण्डप्रान्ते या एकादशसहस्रमिता श्लोकसङ्ख्योल्लिखिता वरीवृत्यते सा प्रत्यक्षरगणनाविहितारमच्छोकसङ्ख्यानुसारेण सहस्रश्लोकमिता न्यूना भविष्यतीत्येतदनुमीयते यत्-प्रथमखण्डमध्ये truTitoM'za एतावानेव स्याद् यावानस्सद्गणनायां त्रुटिष्यति । साम्प्रतं प्रकाश्यमानोऽयं प्रथमोऽशः श्रीसङ्घदासगणिवाचकविनिर्मितस्याद्यखण्डस्यांशः । एतखण्डस्यास्य कर्तश्च सविशेष परिचयं dvitIyeM'ze कार्यिस्स्याम्ः। अत्र तावत् संक्षेपेणैतदेवावेदयामः, यत्-प्रथमखण्डविनिर्माताऽऽचार्यो भाष्यकारश्रीजिनभद्गगणिक्षमाश्रमणाच्चिरन्तन इति । एतच्च भाष्यकृद्विरचितविशेषणवतिग्रन्थान्तर्गतेनैतन्थाभिधानोल्लेखदर्शनेनावबुध्यते । / प्रथमोऽश:-अधुना प्रसिद्धि प्राप्यमाणोऽयमंशो लम्भकसप्तकान्तो व्र्त्ते। अर्थाद ग्रन्थारम्भे (पृष्ठ 1 पंक्तिः 17) ग्रन्थकृद्भिः प्राधान्येन निर्दिष्टा ये षडाधिकारा दरीदृश्यन्ते तानाश्रित्य 'कहप्पत्ती पेढिया मुहं पडिमुहं' इत्येते चत्वारोऽर्थाधिकाराः, एकोनत्रिंशल्लम्भकात्मकस्य पञ्चमस्य 'सरीरा'''ख्यस्यार्थाधिकारस्य सप्त लम्भका अस्मिन् समावेशिताः सन्ति । धम्मिलुहिण्डि:-यद्यपि ग्रन्थस्यास्याभिधानं वसुदेवहिण्डिरित्यस्ति तथाप्यस्मिन् धम्मिल्लहिण्डिर्वसुदेवहिण्डिरित्येवं हिण्डियुग्मं व्यावर्णितं दृश्यते । कहुप्पत्तीवर्णनानन्तरं सद्य एव धम्मिल्लाहिण्डिवर्तते । किन महान ग्रन्थसन्दर्भो वसुदेवहिण्डिसम्बद्ध इति ग्रन्थस्यास्याभिधा वसुदेवहिण्डिरिति । सञ्चिताः प्रतयः-ग्रन्थस्यास्य संशोधनकर्मणि निम्नोद्धृताः प्रतयः सञ्चिता वर्तन्ते 1 लीम्बडी-सङ्घभाण्डागारसत्का lI0 संज्ञका । 2 त्रिस्तुतिकोपाध्यायश्रीयतीन्द्रधिजयजित्सत्का ya0 संज्ञका । 3 राजनगरीय (अमदावाद) डेलाभाण्डागारसत्का De0 संज्ञका । एतास्तिस्रः प्रतयः परस्परमतिसमाना इति पाठान्तरग्रहणावसरे मा भूत् ली ya0 De0 इति पुनःपुनर्लेखनश्रम इत्यस्माभिरासां तिसृणां प्रतीनां संक्षिप्ताऽभिधा ली 3 कृतास्ति । प्रवर्तक-प्रज्ञांशश्रीलाभविजयजित्सत्का ka0 संज्ञका । 2 पत्तनीय-मोदीसत्कज्ञानकोशगता mo0 संज्ञका । 3 पत्तनश्रीसङ्खभाण्डागारसत्का saM0 स्ण्ज्ञ्य्का। आसां प्रतीनां संक्षिप्ताऽभिधा ka3 विहितास्ति। गोधा-श्रीसङ्घभाण्डागारसत्का go0 संज्ञका । 2 पत्तनस्थवाडीपार्श्वनाथभाण्डागारसत्का vA0 स्ण्ज्ञ्य्का। 3 स्तम्भतीर्थीय (खम्भात) श्रेष्टिअम्बालालपानाचंदसत्कधर्मशालापुस्तकसंग्रहगता khN0स्ण्ज्ञ्य्का। आसां संक्षिप्ताऽऽख्या गो 3 विहिताऽस्ति । Page #7 -------------------------------------------------------------------------- ________________ 1 राजनगरीयश्रेष्ठिउभाभाईभाण्डागारसत्का u0 संज्ञका । 2 स्तम्भतीर्थीयश्रीशान्तिनाथभएकताडपत्रीयभाण्डागारगता zAM0 संज्ञका । अनयोः संक्षिप्ताऽभिधा u2 कृतास्ति । 1लीम्बडीसङ्घाटकान्तर्गतस्थानकवासिमुनिश्रीमेघजीऋषिसत्का me0 संज्ञका । उपरि निर्दिष्टासु प्रतिषु मध्ये स्तम्भतीर्थीयश्रीशान्तिनाथभाण्डागारसत्का प्रतिस्ताडपत्रीया मं.. 1386 मितेऽब्दे लिखिताऽस्ति । एतदतिरिक्ता अन्याःप्रतयः कद्गलोपरि लिखितास्ताडपत्रीयप्रतेराचीनतराश्च वर्तन्ते । आसां विशिष्टः परिचयः, पाठान्तराणां क्रमः, ग्रन्थेपु वर्द्धमानानामशुद्धीनां पाठान्तराणां च प्रकाराः कारणानि चेत्यादिकं द्वितीयांशप्रकाशनावसरे सविस्तरं दास्यामः । अस्माकं संकेता: 1 अन्थेऽस्मिन्नस्माभिर्यत्र यत्र लिखितप्रतिष्वशुद्धा एव पाठा उपलब्धास्तत्र तत्र ते पाठाः स्वकल्पनया संशोध्य ( ) एतादृग्वृत्तकोष्ठान्तः स्थापिताः सन्ति-पृष्ठं 9 पंक्तिः 2-10-20.27, पृष्ठं 15 पंक्ति 13-14 20 इत्यादि। 2 हस्तलिखितप्रतिषु यत्र यत्र खण्डिताः पाठा आसादितास्तत्र तत्र सम्बन्धयोजनार्थ निवेशिताः पाठाः एताहकोष्ठान्तर्मुक्तस्सान्त-pR0 1. paM0 22, pR0 13 paM0 28, pR024 paM0 15 आदि। 3 हस्तलिखितप्रतिषु ये पाठा लेखकप्रमादादन्तः प्रविष्टा ज्ञातास्तान् यद्यपि प्रारम्भे [ ] एतादृक्कोष्ठान्तर्निवेश्य टिप्पण्यां "कोष्ठान्तर्गतमिदं प्रामादिकम्" इत्यस्माभिमपितम्-pR0 16 paM0 24, पृ. 25 पं. 9 किन्वनन्तरमेवैनां पद्धतिं विहाय तादृक्षाः पाठा अस्माभिः [ *] ईदृक्षसफुल्लिककोष्ठान्तर्दर्शितास्सन्ति-pR0 42 पं. 16 आदि । 4 ग्रन्थेऽस्मिन् ये सन्दिग्धार्थाः पाठास्तदप्रेऽस्माभिः एतचिह्न (?) विहितम् । यत्र च कियांश्चीन्थसन्दर्भ एव सन्दिग्धार्थस्तत्राऽऽदावन्ते चापि एतच्चिह्न (? ? ) विहितमिति । 5पाठान्तरेषु प्रतिनामभिः साधं यत्र saM0 योजितः स्याद्, यथा-कसं0 संसं0 गोसं0 आदि, तत्र ज्ञातव्यम् , यत्-ते पाठास्तस्यास्तस्याः प्रतेः केनचिद्विदुषा वाचकेन मार्जनेऽन्तर्वा संशोधिता इति । 6 मुद्रितेऽस्मिन ग्रन्थे भूरिस्थलेषु (.) कोष्ठकान्तर्दर्शितो बिन्द्वाकारः पूर्णविरामो द्रक्ष्यते, स चास्माभिरेतदर्थमङ्गीकृतो यत्-"वसुदेवेण भणियं" "मए भणियं" इत्यादिकेषु स्थानेषु तत्तद्वक्तुर्वक्तव्यं क्व समाप्यत इति स्पष्टं ज्ञायेत । अर्थादेकस्या व्यक्तेर्वक्तव्यं पञ्चसु दशसु अधिकेपु वा वाक्येषु यत्र पूर्यते तत्र प्रतिवाक्यं । एतादृपूर्णविरामकरणे क्वचित्क्वचित् भ्रान्तिः सम्भवति साऽनेनाऽपाकृतेति । यत्र पुनरेकस्या व्यक्तेर्वक्तव्यान्तरपरापरव्यक्तिवक्तव्यं दूरं यावत् स्यात् तत्र भ्रान्तिनिवारणार्थ विभागं (पारिग्राफ) कृत्वा । एतादृक्प्रसिद्ध एव पूर्णविरामो विहित इति । 7 प्रतिपत्रं मार्जने ये आङ्गा अङ्का दृश्यन्ते ते तत्तत्पत्रगतपतिसङ्ख्याद्योतनार्थमिति ज्ञेयम् । 8 ग्रन्थेऽस्मिन् स्थाने स्थाने या श्लोकसङ्ख्या निर्दिष्टास्ति सा न हस्तलिखितपुस्तकादर्शगता किन्तु प्रत्यक्षरगणनाविहितास्मद्गणनानुसारिणीति । ग्रन्थस्यास्य संशोधनं पाठान्तरसंग्रहणं चाप्यावाभ्यां गुरु-शिष्याभ्यामतिसावधानतया कृतमस्ति तथाप्यस्मत्प्रज्ञादोषेण सञ्जाताः स्खलना यैः कैश्चिदपि वाचकैदृश्येरन ते ज्ञापयन्त्वस्मान भ्रातृभावेन । द्वितीयेऽशे तदुल्लेखविधानमावां न विस्मरिष्याव इति । निवेदकोपूज्यपाद प्रवर्तकश्रीमत्कान्तिविजय शिष्य-प्रशिष्यो मुनी चतुरविजय-पुण्यविजयौ । Page #8 -------------------------------------------------------------------------- ________________ आभार प्रदर्शन. वडोदरा आ वसुदेवहिंडी ग्रंथ जैनोना प्राचीनमां प्राचीन कथासाहित्यमांनुं एक अणमोलुं रत्न छे. तेनुं संपादनकार्य पूज्य प्रवर्तक श्रीमत्कान्तिविजयजी महाराजना विद्वान् शिष्यप्रशिष्य मुनि श्रीचतुरविजयजी महाराज तथा मुनि श्रीपुण्यविजयजी महाराजे पोताना अमूल्य वखतनो भोग आपी अनेक प्रतिओ मेळवी घणी ज महेनते कयुं छे. आ संपूर्ण ग्रंथ छपावतां जे खर्च थवानो छे तेना प्रमाणमां अमोने जे सद्गृहस्थो तरफथी आर्थिक सहाय मळी छे ते ओछी छे. अने आजना समयमां वधारे मदद माटे कोइने कहेवू घणुं अयोग्य लागवाथी सहायकोनी आज्ञाथी आ ग्रंथना उत्तरोत्तर भागो छपाय एवा उद्देशथी आ प्रथम खंडना प्रथम अंशनी पूरेपूरी किंमत राखवामां आवी छे. जे जे सखी सद्गृहस्थोए आ कार्यमां उदारता बतावी छे तेओनी शुभ नामावली नीचे आपीए छीए नामने नहिं इच्छनार एक सद्गृहस्थे कागळोनो खर्च आप्यो छे. 1000 नामने नहिं इच्छनार एक सखी । 500 zA0 जीवणलाल कीशोरदास गृहस्थ 1000 500 झवेरी मोहनलाल मोतीचंद पाटण. 250 श्रीज्ञानवर्धक सभा वेरावल. ह. 1200 पूज्यपाद आचार्य श्री 108 श्रीवि शेठ खुशालचंद करमचंद. जयकमलसूरीश्वरना शिष्य मुनि. 250 zA0 गोपालजी दयाळ सीहोर. वर्य श्रीनेमविजयजी तथा मुनि 200 संघवी नगीनदास करमचंद पाटण. श्रीउत्तमविजयजीना उपदेशथी 200 संघवी मणिलाल करमचंद पाटण. कपडवंजना शेठ मीठाभाई कल्या 200 zA0 मोहनलाल चुनीलालनी णचंदना उपाश्रय तरफथी. ha0 पत्नी बेन समुबाइ पाटण. शेठ प्रेमचंद रतनचंद तथा zA0 100 झवेरी बापुलाल चुनीलाल पाटण. न्यहालचंद केवळचंद. | 100 सौभाग्यवती बेन पार्वतीबाई 500 zA0 हिम्मतलाल दलसुख नसवाडी. जामनगर. आ प्रथम अंशने उंचा कागळोमा ( क्रओण्क्स्ली लायन लेजर) अने निर्णयसागर जेवा जगत्प्रसिद्ध मुद्रालयमां छपावी प्रगटकरी विद्वद्वर्गना करकमलमां मूकवा अमो भाग्यशाली थया छीए तेनो बधो जस पूज्य संपादको अने सहायदाता उदार सद्गृहस्थोने ज घटे छे. ली. सेक्रेटरीश्रीजैन आत्मानंद सभा भावनगर. Page #9 -------------------------------------------------------------------------- ________________ क विषयः धम्मिल्लहिंडी पेढिया मुहं पडिमुहं सरीरं 1 सामाविजयालंभो पत्रम् 16 24 26 27 39 156 160 182 पंक्ति 23-24 29 10 26 21-22 20 30 19 16 19 32 प्रथमांशस्यानुक्रमः । पत्रम् PERKS 1 27 77 105 110 114 114 विषयः 2 सामलीलंभो 3 गंधवदत्तालभो 4 नीलजसालभो 5 सोमसिरिलंभो 6 मित्तसिरी- धणसिरीलंभो 7 कविलालभो प्रथमांशस्य शुद्धिपत्रम् अशुद्धम् [ सोऊण ] अजुत्ता 'भविस्सं "धम्मिल्ल" इति चिंतियं - एयं प सत्यं... को नीलजलसा' गारु पूर्वमग्रे शुद्धम् 0 उ जुत्ता 'भविस्संति "धम्मिल" इति चितियं एयं. एस थक्को नीलजसा गा एवम पत्रम् 122 126 156 181 195 198 Page #10 -------------------------------------------------------------------------- ________________ // अर्हम् ॥ ॥ णमो त्थु णं समणस्स भगवओ महावीरस्स ॥ सिरिसंघदासगणिवायगविरइआ वसुदेवहिंडी । | पढमं खंडं । / ॥ OM नमो सुदेवयाए । नमो वीतरागाय ॥ *जयै नवनलिणिकुवलय-वियसियसयवत्तपंत्तलदलत्थो उसभी गईंदमयगल - सुललियगयविक्कमो भयवं ॥ 1 ॥ नमो विणयपणयसुरिंदैविंदवंदियकमारविंदाणं अरहंताणं । नमो परिसुद्धाणदंसणसमिद्धाणं सिद्धाणं । नमो जिर्णेपणीयायारविहिवियक्खणाणं आयरियाणं । नमो sIsagaNaparamasuyasaMpaya'jjhAyANaM उवज्झायाणं । नमो siddhivasahigamaNakAraNajogasAha~gANaM साहूणं । तत्थ इमे अहिगारा, तं जहा - कहुप्पत्ती 1, पेढिया 2, मुहं 3, पडिमुहं 4, सरीरं 5, उपसंहारो 6 | पत्थावणा एवं पंचनमोक्कारपरममंगलविहिविवड्डिउच्छाहो अणुओगधरे सिरसा पणमिणं विन्न- 15 बेमि-- अणुजाणंतु मं, गुरुपरंपरागयं वसुदेवचरियं णाम संगहं वन्नैस्सं । 1 पत्तलडहच्छो कसं 0 ॥ 2च्छो कसं 0 saM0lI0 rA0 ॥ 3देग्रिंदवंदिय क 3 ॥ 4णप्प u0 ॥ 5 हणाणं u0 विना ॥ 6 'लबलविदेग् ली 3 विना ॥ * u0 पुस्तके नास्तीयं मङ्गलगाथा । अस्माकमप्येषा प्रक्षिप्तैवाऽऽभाति, "एवं पंचनमोक्कारपरममंगल - " इत्यादिग्रन्थकृदुल्लेखदर्शनात्, ऋषभमङ्गलानन्तरं पञ्चनमस्कारमङ्गलोपन्यासस्यानौचित्यात् । बहुष्वादर्शेषु दृश्यत इति मूल आदृता । मङ्गलगाथा चेयं "उसभो" इति -स्थाने "वीरो" इति परावर्तनमात्रा पादलिप्ताचार्यविरचितवीरस्तोत्रे मङ्गलरूपा दृश्यते, प्रक्षिप्ता चेयं तत्रापि गीयते बुधैः, उद्बुध्यत इदं स्तोत्र मञ्चलगच्छीयैस्तृतीयस्मरणरूपेण । तथा धर्म सेनगणिमहत्तरविनिर्मित वसुदेवहिण्डिद्वितीयखण्डे इत्थंप्रकारा मङ्गलगाथा वरीवृत्यते-"जयै नवनलिणिकुवलय वियसि यवर कमलपत्तलडहच्छो । उसभो सभावसुललियमय गलगैललियपत्थाणो ॥ " इति ॥ 5 10 Page #11 -------------------------------------------------------------------------- ________________ वसुदेवहिंडी [ कहुप्पत्ती ] तस्थ ताव 'सुहम्मसामिणा जंबुनामस्स पढमाणुओगे तित्थयर चक्कवट्टि-दसारवंसपरूवणागयं वसुदेवचरियं कहियं' ति तस्सेव पभवो कहेयवो, तप्पभवस्स य पभवस्स त्ति । जंबुसामिचरियं [ जंबुसामि - 5 अत्थि मगहाजणवओ धणधन्नसमिद्धदाणसद्धियगहवैकुलबहुलगाम सतसन्निमहिओ, छायापुप्फफलभोज्जतरुगणसमग्गवणसंडमंडिओ, कमलकुमुद्रकुवलयसोहिततलागपुक्खरिणिवप्पसाहीणकमलानिलओ । तत्थ मगहाजणवए रायगिहं नाम नयरं दूरावगाढवित्थयसलिलखातोवगूढदढतरतुंगपराणीयभयदपागारपरिगयं, बहुविहनयणाभिरामजलभारगरुयजलहरगमणविघातकरभ10 वणभरियं, अणेगैवापरिमाणपर्वैयं (?), दिवाचारपर्भेवं, भंडसंगहविणिओगखैमं, सुसील - माहणसमणसुसयर्णइअतिहिपूर्यइनिरयवाणियजणोववेयं, रहतुरयजणोघजणियरेणुगं, मयगलमातंगदाणपाणियपसमियवित्थिन्नरायमग्गं । तत्थ रायगिहे नयरे सेणिओ नाम राया, 'पयासुद्दे सुहं' ति ववसिओ, पडिहयपडिवक्खपणयसामंतमौडमणिजुइरंजियसुपसत्थचरणकमलो, 'सीह - समुह-ससि - सूर- धणदाण 15 सत्त-गंभीर-कंति-दित्ति - विहवेहिं तुल्लो' त्ति लोकमुहसतविमलविभाज्जभाणकित्ती । तैस्स य रायणो पट्टमहादेवी चिल्लणा नाम । ताणं पुत्तो कोणिओ नाम । तत्थ य * मगहापुरे पुवपुरिससमज्जियधणपगब्भो, विणयविज्जवियक्खणो, दयापरो, सच्चसंधो, दायवेकबुद्धी, अरहंतसासणरओ उसभदत्तो नाम ईन्भो । तस्स य निरुवयफलिहमणिविमलसभावा, सीलालंकारधारिणी धारिणी नाम भारिया । सा 20 कयाइ सयणगया सुत्त- जागरा पंच सुमिणे पासित्ता पडिबुद्धा, तं जहा- विधूमं हुयवहं 1, पउमसरं वियसियकमलकुमुदकुवलयौज्जलं 2, फलभारनमियं च सालिवणं 3, गयं च गलितजलबलाहकपंडुरं सैमूसियच उविसाणं 4, जंबूफलाणि य वण्णरसगंधोववेयाणि 5 त्ति । जहा दिट्ठा य णाए उसभदत्तस्स निवेइया । तेण वि भणिया - पहाणो ते पुत्तो भवि ॥ 6 देग्णसुअति ली 3 / 'जाति' u0 ॥ 1 ली 3 गो 3 विनाऽन्यन्त्र -- तस्सेसो पदेग् mo0 saM0 / तस्स सो पदेग् ka0 / तस्सेसे पदेग् u0 ॥ 2 गवाह lI0 ya0 ॥ 3 खं0 विनाऽन्यत्र - व्वय दिव्वाचार ka0 u0 | 'स्वयदिवावार ली 3 गो 3 mo0 saM0 ॥ 4 भवभंडदेग् ली 3 ka0 mo0 ॥ 5 खमसुसी ka0 mo0 7 देग्यादेग् De0 u0 ॥ 8 लोगसुहदेग् u0 विना ॥ 9 'इव्वमा मोसं0 विना ॥ 10 u0 विनाऽन्यत्र - तस्स य राइणो वेलणा पट्टमहादेवी । ताणं पुसो कोणिओ नाम राया क 3 / तस्स य चेल्लणाए देवीए पुत्तो कोणिओ नाम राया ली 3 गो 3 ॥ 11 इब्भपुत्तो u0 विना ॥ 12 समूसियं चउदेग् mo0 / सत्तसमूसियचडदेग् De0 संसं0 ॥ ** मगधापुरं राजगृहमित्यर्थः । तथाहि सुत्तनिपाते - "पावं च भोगनगरं वेसालिं मागधं पुरं । " 5-1-38. अत्थ संखित्तपदवण्णना- "मागधं पुरं मगधपुरं - राजगहं । " इति ॥ Page #12 -------------------------------------------------------------------------- ________________ चरियं ] खुप्प्त्ती। स्सति जहा वागरिओ अरहया । तओ तीसे परितोसविसप्पियहिययाए 'एवमेयं जहा भणिहि'-त्ति अहिल्सिओ। आहूओ से गब्भो देवो बंभलोगचुओ । समुप्पन्नो य से दोहलो जिणसाहुपूयाए, सो य विभवओ स्म्मान्निओ। पुण्णदोहला य अतीतेसु नवसुमासेसु पयाया पुत्तं, सारयससि-दिणयराणुवत्तिणीहिं कंतिदित्तीहिं समालिंगियं, सुधतवरकणगकमलकेणियारसरसकेसरसवण्णं, अविसैन्नपुरवणं, 5 पसत्थलक्खणसणाहकरचरणनयणवयणं । कयजायकम्मस्स य से जंबुफललाभ-जंबुद्दीवाधिवतिकयसन्नेज्झनिमित्तं कयं नाम 'jaMbu'tti । धाइपरिक्खित्तो य सुहेण व्हिओ। कलाओ य णेण अणंतरभवपरिचिताओ दंसिअमेत्ताओ गहियाओ । पत्तजोवणो य 'साणुकोसो, पियंवओ, पुवाभासी, साहुजणसेवगो' त्ति जणेण परितोसवित्थिन्ननयणेण पसंसिजमाणो, अलंकारभूओ मगहाविसयस्स जहासुहमभिरमै । 10 ___ तम्मि य समए भयवं सुहम्मो गणहरो गणपरिखुडो जिणो विव भवियजणमणप्पसादजणणो रायगिहे नयरे गुणसिलए चेइए स्मोस्रिओ। सोऊण य सुहम्मसामिणो आगमणं, परमहरिसिओ बरहिणो इव जलधरनिनादं, जंबुनामो पवहणाभिरूढो निजाओ। नाइदूरे पमुक्कवाहणो परमसंविग्गो भयवंतं तिपयाहिणं काऊण सिरसा नमिऊण आसीन्नो। __ तओ गणहरो(रेण) जंबुनामस्स परिसाए य पकहिओ-जीवे अजीवे य; आसवं, बंधं, 15 संवरं, निजरं, मोक्खं च अणेगपजवं । तं सोऊण भयवओ वयणवित्थरं जंबुनामो विरागमग्गमस्सिओ, समुट्टिओ परं तुढिमुबहतो, बंदिऊण गुरुं विन्नवेइ-सामि! तुब्भं अंतिए मया धम्मो सुओ, तं जाव अम्मापियरो आपुच्छामि ताव तुब्भं पायमूले अत्तणो हियमायरिस्सं । भयवया भणियं-किच्चमेयं भ्वियान्न्ण्। तओ पणमिऊण पवणमारूढो, आगयमग्गेण य पट्ठिओ, पत्तो य नयरदुवारं । तं च 20 जाण(r)यसंबाधं पासिऊण चिंतेइ-जाव पवेसं पडिवालेमि ताव कालाइकमो हवेजों, तं सेयं मे अन्नेण नयरदुवारेण सिग्घं पविसिउं । एवं चिंतेऊण सारही पभणिओ-सोम ! परावत्तेहि रहं, अन्नेन दुवारेण पविसिस्सं । तओ सारहिणा चोइया तुरया, संपाविओ रहो जहासंदिटुं दुवारं । पस्सइ य जंबुनामो रजुपडिबद्धाणि सिला-सतग्घि-कालचक्काणि लंबमाणाणि परबलपहणणनिमित्तं । ताणि य से पस्समाणस्स चिंता जाया-'कयाइ एयाई 25 पेंडेज रहोवरिं, तओ मे विसीलस्स मयस्स दुग्गइगमणं हवेज' त्ति संकप्पिऊण सारहिं भणइ-सारहि ! पडिपहहुत्तं रहं पयट्रेहिं, गुणसिलयं चेइयं गमिस्सं गुरुसमीवे । 'तह' त्ति तेण पडिवन्नं । गओ गुरुसमीवं, पयओ विन्नवेइ-'भयवं! जावज्जीवं बंभयारी विहरिस्स' ति गिहीतबओ रहमारुहिऊण नगरमागतो, पत्तो य नियघ्भवणं । 1 तीए परितोसवसविस0 u0 ॥ 2 कणियादेग् u. ॥ 3 देग्सण्णं पस u0 / ससपुग्ववापस ka0 / सत्सपुन्नवन्नं pasa sNsN0॥ 4 parikadeg lI 3 // 5 lI 3 khe0 विनाऽन्यत्र-जयग्गसंबाधं go0vA0 / जुगो. यसंबाधं k0sN0॥6k 370 विनाऽन्यत्र ज ली 3 / जं go 3 ॥ 7 pADeja ka 3 go 3 u0||8degglynnN kA Page #13 -------------------------------------------------------------------------- ________________ 4 वसुदेवहिंडीए जंबुस्स अम्मा- पिअरेहिं संवादो उन्नो, पसन्नमुहवण्णो अम्मापियरं कयप्पणामो भणइ - अम्मयाओ ! मया अज्ज सुम्मसामिणो समीवे जिणोवएसो सुओ । तं इच्छं, जत्थ जरा-मरण-रोग-सोगा नत्थितं पदं गंतुमणो पवैस्सं । विसज्जेह मं । 5 तं च तस्स निच्छयवयणं सोऊण बाहसलिलपच्छाईजवयणाणि भांति -- सुट्टु ते सुअ धम्मो, अम्ह पुण पुवपुरिसा अणेगे अरहंतसासणरया आसी, न य 'pavaiya'tti सुणामो । अम्हे व बहुं कालं धम्मं सुणामो, न उण एसो निच्छओ स्मुत्प्न्न्पुवो। तुमे पुण को विसेसो अज्जेव उवलद्धो जओ भणसि 'पवयामि' त्ति ? / तओ भणइ जंबुनामो -- अम्मताओ ! को वि बहुणा वि कालेण कज्जविणिच्छ्यं वच्चै, अवरस्स थेवेणावि कालेणं 10 विसेसपरिण्णा भवति । पेच्छ, सुणह, साहुसमीवे जहा मया अज्ज अपुत्रमवधारियंविसेसपरिण्णाए इन्भपुत्तकहाणयं 30 [ जंबुचरिए इ एगम्मि किर नयरे का वि गणिया रूववती गुणवती परिवसइ । तीसे य समीवे महाधणा राया - ष्मच - इब्भपुत्ता उवगया परिभुत्तविभवा वच्चति । सा य ते गमणनिच्छए पभणइ - जै अहं परिचत्ता, निग्गुणओ ता किंचि सुमरणहेडं घेप्पर । एवं भणिआ य ते 15 हार-'द्धहार-कडग - केऊराणि तीय परिभुत्ताणि गहाय वञ्चति । कयाई च एगो इब्भपुत्तो गमणकाले तहेव भणितो । सो य पुण रयणपरिक्खाकुसलो । तेण य तीसे कणयमयं पायपीढं पंचरयणमंडियं महामोल्लं दिट्ठ । तेण भणिया-सुंदरि ! जै मया अवस्स घेत्तवं तो इमं पायपीढं तव पादसंसग्गिसुभगं एएण मे कुणह पसायं । सा भणति - किं एएणं ते अप्पमोल्लेणं ?, अन्नं किंचि गिहसु त्ति । सो विदियसारो, तीए वि दिन्नं, तं गहेऊणं 20 तओ सविसए रयणविणिओगं काऊण दीहकालं सुहभागी जाओ । एस दितो । अयमुपसंहारो - जहा सा गणिया, तहा धम्मसुई । जहा ते रायसुयाई, तहा सुर- मणुयसुहभोगिणो पाणिणो । जहा आभरणाणि, तहा देसविरतिसहियाणि तवोवहाणाणि । जहा सो इब्भपुत्तो, तहा मोक्खकंखी पुरिसो । जहा परिच्छाकोसलं, तहा सम्मन्नाणं । जैहा रयणपायपीढं, तहा सम्मदंसणं । जहा रयणाणि, तहा महवयाणि । जहा रयणविणिओगो, 25 तहा निवाणसुहलाभो ति ॥ एवं अवधारेऊणं कुह मे विसग्गं ति ॥ तओ भणंति--जाय! जया पुणो एहिति सुधम्मसामी विहरतो तथा पवैस्ससि । तओ भाइ, सुणह दुलहा धम्मपत्तीए मित्ताणं कहा इओ अईए काले किर केइ वयंसया उज्जाणं निग्गया । तेहि य णाइदूरे तित्थयरो 1 भणतो की 3 ॥ 2 इयत्र कसं0 मोसं0 ॥ 3 यं न व u0 ॥ 4 De0 विनाऽन्यत्र - जहा पायपीर्3ह u0 / अड्डा - रयणपीढं lI0 ya0 क 3.गो 3 ॥ Page #14 -------------------------------------------------------------------------- ________________ ताणं मितानं च कहाओ ] कहुपती । सुओ समोसरिओ । तओ कोऊहल्लेण पट्ठिया, पस्संति य विम्हियमणसा सीहचक्कज्झए गगणतलमणुलिहंते, धम्मचक्कं च तरुणरविमंडलनिभं, छत्ताइच्छत्तभूसिअं च णभोभागं, चामराउ य हंसधवलाउ आगाससंचारिणीउ, चेइयपादद्वं च कप्परुक्खं पिव नयण-मणहरं । ऐगया य देवा-सुर- मणुयसोहियं समोसरणं, पस्संति य भयवंतं देवविणिम्मिए सिंहासणे सुहणिसन्नं । तओ वंदिऊण परमविम्हिया परिसामज्झे उव्वित्त्त्थ्। / सुणंति य भयवओ 5 वयणं हियय-सुइहरं धम्मकहा~ संसिअं । तं च सोऊण परितोसवियसियाणणा वंदिऊण हिं पट्टिया । तेसिं च अंतरा कहा समुट्ठिया । तत्थेक्को भणइ-वयंस! अहो !!! अम्हेहिं मणुस्सजम्मस्स फलं सयलं गिहीयं जं णे सायसओ तित्थयरो दिट्ठो, सवभावविभावणं च परमकंतं सुयं भासियं, 'ण एत्तो ऐरियं बं सोयवं च asthi'tti मे मएण्यी । जो य संसारो तस्स य मुक्खोवाओ आमलगो विव 10 करतले सिओ भयवया सो तहाभूओ, न एत्थ वियारो । तं दुक्खं एरिसी संपत्ती न होही, तो पवयामो अविलंबियं तित्थयरपायमूले त्तिं । अवरेण भणियं - सच्चमेयं जं तुमं भणसि, तं सुओ" ताव णे धम्मो, जओ पुणो एवं अन्नं वा तित्थयरं दच्छामो तया पवैस्सामो । 5 इयरेण भणियं अम्हेहिं कह वि ( प्रन्थाग्रम् - 100 ) तित्थयरो दिट्ठो, निरावरणो, 15 विगतविग्घ, दुग्गएहि व रयणरासी; तं कुणह ववसायं । इयरेण भणियं - कओ तुमे संदेहो तित्थयरदंसणं पडुच्च तं नियत्तामो, सवण्णू अरिहा छिंदहि संसयं । ते" गया, तित्थयरं वंदिऊण पुच्छंति-भयवं ! अतीए काले तित्थयरा आसी, अणागया वा भविस्संति धम्मदेगा ? / भयवया भणियं - भर हेरवसु ओसप्पिणि- उस्सप्पिणीणं दसमे 20 दसमे कालभागे चउवीसं तित्थयरा समुप्पज्जंति । विदेहेसु पुण जहन्नपए चत्तारि चत्तारि जुगवं भवंति, उक्कोसपए बत्तीसं । तं एवं ताव तित्थयरदंसणं दुल्लभं दंसणाउ वि दुल्लभं वयणं, पि सोऊण कम्मरुययाए कोइ न सद्दहै, जो य कम्मविसुंद्धीय सदहेज्जा सो संजमिय निरुच्छाहो भवेज्जा । जो वा सचक्खुओ उदिए सूरिए मूढयाए निमीलियलोयणो अच्छति तस्स निरत्थओ आइश्वोदयो; एवं जो अरहंतवयणं सौं न इच्छइ, सुयं वा न सद्दहै, 25 सद्दहंतो वा सफलं न करेइ तस्स मोहमरहंतदंसणं । तो एवं भयवया समणुसहा ते तत्थेव समोसरणे पवैया, तो संसारंतकरा संवृत्ता ॥ 1 ए काले गगदेग् ली 3 ॥ 2देग् विसिय सुणंति ली 3 ॥ 3देघाभासियं ka0 mo0 ॥ 4 गहीयं lI0 ya0 ॥ 5 साइसओ कसं0 मोसं0 u0 ॥ 6 ऐरित्तं कसं 0 मोसं0 u0 ॥ 7 मई कसं0 मोसं0 / मती 8 ती हो ली 3 go0 u0 ॥ 9 ले ति गो 3 saM0 / 'लं ति u0 ॥ / 10 भो भावेण धम्मों ka0 saM0 खं0 u0 ॥ 11 ते तिस्थदेग् ली 3 गो 3 saM0 ॥ 12 द्धीए स क 3 u0 ॥ क 3 गो 3 ॥ 14 ते saM0 u0 विना ॥ 13 अच्छित्ति ही 3 u0 ॥ Page #15 -------------------------------------------------------------------------- ________________ वसुदेवहिंडीए [जंबुचरिए वाणरकहा एवं अम्मतातो! अहमवि सुधम्मसामिसंदेसं जै संपैं न करेमि, तओ कालेण विसयवक्खित्तहिययस्स न मे धम्मे पडिवत्ती संभविज्जा, तं विसज्जेह मं ॥ __ तओ भणइ उसमदत्तो-जाया! अत्थि ते विउलो अत्थो विसयसंपायणहे, तं परिभुंजिऊण पगाम पवैस्ससि । सओ भणइ, सुणह5 इंदियविसयपसत्तीए निहणोवगयवाणरकहा एगम्मि किर वणे वानरो जूहवई सच्छंदपयारो परिसइ । सो कयाइ परिणयवओ बलवता वानरेण अभिभूओ । तेसिं च युद्धं लया-लिट्ठ-कट्ठ-पासाण-दंतनिवाएहिं संपलग्गं । सो जूहवई पराजिओ पलाइउमाढतो । इयरो वि अणुवइऊण दूरं नियत्तो । जूह वती पुण चिंतेइ-'सो मे पच्छओ चेव वत्तै' त्ति पहारविधुरो तण्हा-छुहाभिभूओ एक 10 पश्चयगुहं पत्तो । तत्थ य सिंलाजौं परिस्सवति । सो भयभेलवियदिट्ठी 'जलं ति मन्नमाणो ऽपाहं ति मुहं छुब्भइति । तं बद्धं, 'तं च मोएयचं' ति हत्थे पसारेइ । ते वि बद्धा, पाए छुभति । ते वि बद्धा, एवं सो अप्पाणं असत्तो मोएउं तत्थेव निधणमुवगतो । जै पुण मुहमेत्तबद्धो पयत्तं सेसेण सरीरेण अबद्धेण करेंतो ततो निस्सरंतो दुक्खमरणं ॥ एवं अम्मयाओ ! अहं संपयं बालभावेण भोयणाभिलासी जिभिदियपडिबद्धो, सुहमोयगो 15 मे अप्पा । जया पुण पंचिंदियविसयसंपलग्गो भवेज्जा तया जहा सो वानरो दुहमरणं पत्तो, एवं अणेगाणं जम्म-मरणाणं आमागी भवेजे । ता मरणभीइरं विसज्जेह मं, पञ्चैस्सं । / एवं भयंता कलुणं परुण्णा भणइ णं जणणी-जाय ! तुमे कओ निच्छओ, मम पुण चिरकालचिंतिओ मणोरहो-कथा गुं ते वरमुहं पासिज्जं ति। जै तुमं पूरेसि तो संपुण्णम णोरहा तुमे चेव अणुपञ्चइज्जा । भणिया य जंबुनामेणं-अम्मो! जै तुम्मं एसोऽभिप्पाओ 20 तो एवं भवौ, करिस्सं ते वयणं, ण उण पुणो पडिबंधेयचो त्ति कल्लाणदिवसेसु अतीतेसु । तओ तीए तुहाए भणियं- जाय ! जंभणसि तं तह काहामो। अत्थि णे पुश्ववरियाउ इन्भकन्नगाउ । अस्थि इह सत्थवाहा जिणसासणरया, तं जहा-समुद्दपिओ, समुहदत्तो, सागरदत्तो, कुबेरदत्तो, कुबेरसेणो, वेसमणदत्तो, वसुसेणो, वसुपालौ त्ति। तेसिं भारियाउ, तं जहा-पउमावती, कणगमाला, विणयसिरी, धणसिरी, कणगवती, 25 सिरिसेणा, हिरिमती, जयसेणा य । तासिं धूयाउ, तं जहा-समुद्दसिरी, सिंधु मती, पउमसिरी, पउमसेणा, कणगसिरी, विणयसिरी, कमलावती, जसमती य । ताउ तुहाणुरूवाउ 'पुधवरियाऽत्ति करेमो तेसिं सत्थवाहाणं विदितं । संदिढ च तेसिंपवैही जंबुनामो कल्लाणे निवत्ते, किं भणह? त्ति । तेसिं च णं वयणं सोऊण सह घरिणीहिं 1 सचित्तस्स u0 ॥ 2 सिलाजौ कसं0 ली 3 u. विना ॥ 3 भत्ति ka0 saM0 गो 3 / भति u0 ॥ 4 से क 3 u0 ॥ 5 देग्जा कसं0 mo0 ॥ 6 भणंतो क 3 गो 3 / भणिते u0 ॥ 7 णं ली 3 ॥ 8 तुम ली 3 / तुभं u0॥ 9 एस अभि30॥10 जाय! जह भणसि तह तं का u0 / / Page #16 -------------------------------------------------------------------------- ________________ पभवसामिसंबंधो य] खुप्प्त्ती। संलावो जातो विसण्णमाणसाणं किं कायव्वं ति । सा य पवित्ती सुया दारियाहिं । ताओ एक्केक्क(एक)निच्छयाउ अम्मापियरं भणंति-अम्हे तुम्हेहिं तस्स दिनाउ, धम्मओ सो ने य भवति, जं सो ववसिहीति सो अम्ह वि मग्गो त्ति । तं च तारिसं वयणं सोऊपं सत्यवाहेहिं विदिशं कयं उसभदत्तस्स । पसत्थे य दिणे पमक्खिओ जंबुनामो विहिणा, दारियाउ वि सगिहेसु । तओ महतीए 5 रिद्धीए चंदो विव तारगासमीवं गओ व्धूगिहाति। ताहिं सहिओ सिरि-धिति-कित्ति-लच्छीहि व निअगभवणमागतो । तओ कौगसएहिं एहविओ सवालंकारविभूसिओ य अभिणंदिओ परजणेणं । पूजिया समणमाहणा, नागरया सयणो य पओसे वीसत्थो भुंजइ । जंबुनामो य मणि-रयणपईवुजोयं वासघरमुवगतो सह अम्मापिकहि, ताहि य नववहूहि । पभवसामिसंबंधो 10 ___ एयम्मि देसयाले जयपुरवासिणो विझरायस्स पुत्तो पभवो नाम कलासु गहियसारो, तस्स भाया कणीयसो पहू नामं । तस्स पिउणा 'रजं दिन्नं ति पभवो माणेण निग्गओ, विंझगिरिपायमूले विसमपएसे सन्निवसं काऊणं चोरियाए जीवै । सो जंबुनामविभवमागमेऊण विवाहूसवमिलिअं च जणं, तालुग्घाडणिविहाडियकवाडो चोरभडपरिवुडो ऐगतो भवणं । ओसोवितस्स य जणस्स पवत्ता चोरा वत्थाऽऽभरणाणि 15 गहेउं । भणियां जंबुनामेण असंभंतेण-भो ! भो! मा छिव निमंतियागयं जणं । तस्स वयणसमं भिया ठिया पोत्थकम्मजक्खा लिव ते निचिट्ठा । पभवेण य वहुसहिओ दिट्ठो जंबुनामो सुहासणगतो तारापरिविओ विष स्र्य्पुन्न्न्निमाय्ण्दो। जंबु-पभवसंवादो ते य चोरे थंभिए दटूण भणिओ पभवेणं-भद्दमुह ! अहं विंझरायसुतो पभवो jai20 सुतो ते । मित्तभावमुवगयस्स मे तुमं देहि विजं थंभिणि मोयणिं च, अहं तव दो विजाओ देमि-तालुग्घाडणि ओसोवणि c। भणिओ जंबुनामेण-पभव ! सुणाहि जो एत्थ सम्भावो-अहं सयणं विभवं च इमं विआइन्नं चइऊण पभायसमए पवइउकामो, भावओ मया सवारंभा परिचत्ता, एवं च मे अप्पमत्तस्स न पभवति विजा देवता वा । न य मे सावजाहि~ विजाहि~ पओयणं दुग्गइगमणणाइगाहिं । मया सुधम्मस्स गणहरस्स समीवे 25 संसारविमोयेणविजा घिया|त्ण् च सोऊण पभवो परमविम्हिओ उवविठ्ठो अहो! अच्छरियं!!! जं इमेणं एरिसी विभूई तणपूलिआ इव सबहा परिचत्ता, एरिसो महप्पा वंदणीउत्ति विणयपणओ भणइ-जंबुनाम! विसया मणुयलोयसारा, ते इत्थिसहिओ परिभुंजाहि । साहीणसुहपरिचायं न पंडिया पसंसति । अकाले पपइउं कीस ते कया बुद्धी । 1देग्या य ज 0 ॥ 2 स्थं u0 विना ॥ 3 क 3 विनाऽन्यत्र-va ci te ni lI 3 / va ti nideg go 3 / va nideg u0 // 4 degcchi go0 mo0 saM0 u0 // 5 यणीवि0 u0॥ 6 अहो इति De0 30 विना न ॥ 7 जै इ ली 3 ॥ 8 एरिसा u0 विना ॥ Page #17 -------------------------------------------------------------------------- ________________ वसुदेवहिंडीए [ जंबुचरिए महुबिंदुदिट्ठतं परिणयवया धम्ममायरंतो न गरहिया । तओ भणियं जंबुनामेगं - पभव ! जं पसंससि विसयहं तत्थ सुणसु दिट्ठतंविसय सुहोवमाए महुबिंदुदितं 8 कोइ पुरिसो बहुदेस - पट्टणवियारी अडविं सत्थेणं समं पविट्ठो । चोरेहि य सत्थो 5 अब्भाहतो । सो पुरिसो सत्थपरिभट्ठो मूढदिसो परिव्भमंतो दाणदुद्दिणमुहेण वणगएणाभिभूओ । तेण पलायमाणेण पुराणकूवो तेण-दब्भपरिच्छन्नो दिट्ठो । तस्स तडे महंतो वडपायवो, तस्स पारोहो कूवमणुपविट्ठो । सो पुरिसो भयाभिभूओ पारोहमवलंबिऊण ठिओ कूवमज्झे, आलोएइ य अहो -- तत्थ अयगरो महाकाओ विदारियमुहो गसिउकामो तं पुरिसमवलोइ । तिरियं पुण चउद्दिसिं सप्पा भीसणा डसिउकामा चिट्ठति । पैरोह10-मुवरिं किण्ह-सुकिला दो मूसया छिंदंति । हत्थी हत्थेण केसग्गे परामुसति । तम्मि य पायवे महापरिणाहं महुं ठियं । गयसंचालिए य पायवे वातविधूया महुबिंदू तस्स पुरिसम्स केइ मुहमाविसंति, ते य आसाएइ । महुयरा य डसिउकामा परिवयंति समंतओ ॥ तस्स एवंगयस्स जं सुहं मन्नसि तं भणाहि ॥ ------ चिंतेऊण पभवो भणइ - जंबुनाम ! जे महुबिंदू अहिलसइ तत्तियं तस्स सुहं तक्केमि, से दुक्खं ति । जंबुनामेण भणिअं - एवमेयं । उवसंहारो पुण दिट्ठतस्स - जहा सो पुरिसो, तहा संसारी जीवो । जहा सा अडवी, तहा जम्म-जरा-रोगमरणबहुला संसाराडवी । जहा वणहत्थी, तहा मच्चू । जहा कूवो, तहा देवभवो मणुस्सभवो य । जहा अयगरो, तहा नरगइ- तिरिअगईओ । जहा सप्पा, तहा कोध - माण - माया लोभा 20 चत्तारि कसाया दोग्गइगमणनायगा । जहा परोहो, तहा जीवियकालो । जहा मूसगा, तहा काल - सुकिला पक्खा राई दियदसणेहिं परिक्खिवंति जीविअं । जहा दुमो, तहा कम्मबंधणऊ अन्नाणं अविरति मिच्छत्तं च । जहा महुं, तहा सह-फरिस - रस-रूव-गंधा इंदियत्था । जहा महुयरा, तहा आगंतुगा सरीरुग्गया य वाही ॥ तस्सेवं भयसंकडे वट्टमाणस्स कओ सुहं ?, mahubiMdurasa~mAyayao केवलं सुहकपणा ॥ 25 जै पुण पभव ! कोइ रिद्धिमं पभवंतो गगणचारी भणेज्जा - एहि सोम ! गिरह मे हत्थे, जा ते नित्थामि । भव ! सो इच्छेजा ? / पभवो भणति -- कहं न इच्छिहिति दुक्खपंजराउ मोइज्जंतो ? / जंबुनामो भणइ - कयाइ सो मूढयाए मधुगाही पभणेज्जा -- हौ ताव मे तित्ती मधुस्स, तो मे नित्थारेहिसि त्ति । कओ पुण तस्स तित्ती ? / परिच्छिन्नाधारो अवस्स पडिहिति अयगरमुंहे । पभव ! अहं उक्लद्धसब्भावो न भविस्सं पमादी ॥ 1देग्देग् गो 3 mo0 खं0 ॥ 2 तिण क 3 | 3 ऐगरो क 3 गो 3 ॥ 4 पारो क 3 u0 ॥ 5 गो तिदेग् De0 विना ॥ 6 देग्णदाय' mo0 saM0 ॥ 7देग् सासायओ क 3 u0 ॥ 8 मधुमोही क 3 / मधुमेही u0 ॥ 9 मुद्देसु ya0 0 ॥ Page #18 -------------------------------------------------------------------------- ________________ ललियंगयणायं च ] कहुप्पत्ती । 1 तओ पभणइ पभवो - एवमेयं । को पुण तुव्भं निबेओ ? केण वा दुक्खेणे बाहियत्थ ? जओ अकंडे बंधुवग्गं परिचयह । जंबुनामो भणइ -- पभव ! गव्भवासदुक्खं वियाणं (ण) तो कुसलस्स किं बहुणा निधेयकारणेण ? / एत्थ दिट्ठतं सुविहिया वण्णयंतिगब्भवासदुक्खे ललियंगयणायं वसंत पुरे नयरे सयाउहो राया । तस्स ललिया देवी । सा किरै कयाइ ओलोय - 5 गट्टिया किंचि पुरिसं रूवरिंस पस्समाणी चिट्ठइ । चेडी य से 'अब्भासर्वेत्तिणि' त्ति तहागई दण चिंतेइ - किं मन्ने देवी पस्समाणी चित्तकम्मजुवई विव निञ्चलच्छी ठिया ? | ती वि avaloi~o, दिट्ठो य णाए सो पुरिसो चक्खुरमणो । चिंतियं च णाए - असंसयं एम्मि पुरिसे (ग्रंथा - 200 ) निवेसिया णाए दिट्ठी । वित्ता य णाए देवी - तुब्भं दिट्ठीए सविन्हओ (i) मया विन्नायं, जं आयरेण पुरिसं एयं परसह । कस्स व नाम चंदे दिट्ठी 10 न रमेज्जा ? | देवीए भणियं - साधु सबं, को पुण एस हवेज्ज धरणितलपुण्णचंदो देवो विज्जाहरो व ? ति । सा भणइ - विसज्जेह मं, जाव णं जाणामि । विसज्जिया, गहियत्था नियत्ता साहै - इहेव नयरे समुद्दपियस्स सत्यवाहस्स पुत्तों ललियंगओ नाम कलाविहंण्णू गुणवं च । तओ सा ललिया देवी तं वयणं सोऊण भैहले! मंदभागयाए मे चक्खुपहे पडिओ, जओ अनिषुयं मे हिययं एत्थ मे चक्खु अवरज्झति । 15 चेडीए भणिया - देवी ! मा विसायं वच्चह, अहं तुब्भं पियनिमित्तं केणय अविन्नायं आणेमि । तीए भणिया - करेहि जत्तं इमस्स सरीरस्स रक्खणनिमित्तं । ' एवं ' ति वोत्तूण सा गया लेहं देविदिट्ठे गऊण ललियंगयसमीवं । निवेदिओ अ णाए देवीए दंसणुब्भवो चित्तविगारो सओ सो तं वयणं सोऊण लेहगहियत्थो य चेडिं भणइ सुयणु ! अईव मे पसाओ, चंदलेहं पुण को धरणितलं गओ छिवेजा, अनिंदिओ व सवं ( सयं ) पासेजा। ताए भणितो - ' अस - 20 हायस हत्थगतो व अत्थो nA~sejja, सुसहायस्स पुण न किंचि दुल्लहं, अम्ह एस भारो' ति वो डिनियत्ता देवीए सबं कहेइ । ततो अभिगमणोवायं चिंतिऊण कोमुइयवारे 'देवी सख्य' त्ति तीसे विणोयहेडं लेप्पगपरंपरववदेसेणं पवेसितो देवीए वासघरं चेडीए । tattha'saMkio सह देवीए परिवसइ विस्तोव भोगक्खित्तो । इओ य अंतेउरमहत्तरएहिं रायविदियं च कयं । विसोहेउं 25 पयत्ता । आगमितं च चेडीए निउणाए । तओनायं दोहि वि जणीहिं अप्परक्खणनिमित्तं वीसत्थो अमेझकूवे छुहा (ढो) मज्झे पविट्ठो (?) / 1 तुमं ली 3 | तुझं गो 3 ॥ 2 देग्ण वाबाहिक 3 u0 ॥ 3 किरि ली 3 | 4 वत्तणि u0 विना ॥ 5देग् विचितेक 3 ॥ 6 तीए वि क 3 / तीइ वि u0 ॥ 7 इयं u0 ॥ 8 ण्णवित्ता य De0 / ष्णविया थे u0 ॥ 9 विष्णू u0 विना ॥ 10 णिगओ ली 3 गो 3 ॥ 11 आनंदिओ कसं0 मोसं0 विना ॥ 12 वासुओ पादेग् ली 3 ॥ 13 नासेना ली 3 क 3 / विणसेज्जा u0 ॥ / 14 डीय u0 ॥ 15 देग्सयोव क 3 u0 ॥ 16 lI0 ya0 विनाऽन्यत्र - छुहामहामज्झे पदेग् Dhe0 / छुहामज्झूप गो 3 ॥ ba0 hiM0 2 Page #19 -------------------------------------------------------------------------- ________________ 10 वसुदेव हंडी [ जंबुपभवसंवादे कुबेरदत्त 1 तं च परमासु हूण निदंतो नियगविण्णाणं परमदुक्खिओ चिंतेइ- - जै इत्तो मे निग्गमो होज्जा तो अलं मे एरिसपज्जवसाणेहिं भोगेहिं ति । ताओ य से अणुकंपणट्ठा भुत्तसेसमाहारं पखिवंति । तं च छुहावसेण परिचयवसेण य तब्भाविओ अहिलसति । पाउसकाले मेहोण पुणो कुषो । निद्धमणोदयखायसंबद्धो उग्घाडिओ पुरिसेहिं । सलिलवेगेण निच्छु5 ग्भमाणो निग्गओ खाइतीरे । वाएण समाहओ मुच्छिओ, दिट्ठो य नियगधाईए, पक्खालिऊण संचारिओ य सघरं पवेसिओ । पडियरिओ कमेण जहापोराणसरीरो जातो ॥ अस्स दितस्स उवसंहारो - जहा सो ललियंगतो, तहा जीवो । जहा देवीदरिसणसंबंधकालो, तहा मणुस्सजम्मं । जहा सा चेडी, तहा इच्छा । जहा वासघरे पवेसो, तहा विसयसंपत्ती । जहा रायपुरिसा, तहा रोग - सोग-भय-सी- उण्हपरितावा । जहा कूवो, तहा 10 गब्भवासो । जहा भुत्तसेसाहारपंरिक्खेवो, तहा jaNaNipariNAmiya'nna-पाणा परिसवादाणं । जहा निग्गमो, तहा पसवसमतो । जहा धाई, तहा देहोपग्गहकारी कम्मविवागसंपत्ती ॥ पभव ! जै तस्स देवी रूवविम्हिया पुणो पट्टवेज्जा तो पविसेज्जा ? / पभवो भणइ -- कहं पविसिहै तहाणुभूयदुक्खो ? | जंबुनामेण भेणियं - अवि सो अन्नाणयाते विसयसभोगगाए य पुणो पविसेज्जा, जहा अन्नाणिणो सत्ता विसयपडिबद्धा गन्भवासं । अहं 16 पुण गहियबंध - मोक्खसब्भावो पुणो राग - दोसवत्तिणिं न पवज्जिस्सं ॥ तओ पभवो भाइ - सोम ! सुणह, जहा तुब्भेहिं कहियं तहा तं । एगं पुण विन्नवेमिलोगधमाणुवत्तिणा भत्तुणा भज्जातो पालणिया लालणिया य । तं कयवि संवच्छराणि एयार्हि समं वहूहिं सुमहविऊण तओ सोभिहह पवयंता~ / जंबुनामेण भणिओ - पभव ! न एस नियमो संसारेरे-जा इह भवे भज्जा माया वा सा भवंतरे वि, किं पुण माया भगिणी भज्जा 20 दुहिया वा हवेज्जा । एवं सेसविवज्जासो--भत्ता वि पुत्तो, पिया वि भाया परो वा, तहा इत्थि (त्थी) पुरिसो नपुंसगो य कम्मवसगो जीवो । जा पुण माया भगिणी दुहिया वा जम्मं - तरे आसी सा कहं भज्जायारेण लालणीया भवै ? / [ पभवो भणइ - ] भवंतरगओ भावो दुविन्नेओ, वत्तमाणं पडुच्च भण्णइ - पुत्तो वि, पिया वि जओ । भणइ जंबुणामोएवमादी अन्नाणस्स दोसा, जेण अकज्जे कज्जबुद्धीअ पवत्तै जणो, अथवा भोगलोलुयाए 26 संपइसुहमोहिओ अकज्जे पैवत्तिज्ज जाणंतो वि । तं अच्छौ ताव भवंतरगतीसंबंधो, एकभव. वृत्तं तमन्नार्णमयं सुणाहि । एगभवम्मि वि संबंधविचित्तयाए कुबेरदत्त-कुबेरदत्ता कहाण महुरा नयरी कुबेरसेणा गणिआ paDhamagabbhadohala~khediyA जणणीए तिगिच्छियस्स सिआ । तेण भणिया-जमलगब्भदोसेण एईसे परिवाहा, नैत्थि कोइ वाहिदोसों दीसई । - 1 पक्खे u0 ॥ 2 भणिओ ली 3 गो 3 ॥ 3 देग्तो De0 mo0 saM0 ॥ 4 'लोल' ली 3 ॥ 5 पवत्तेजा ली 3 ॥ 6 गतं सु क 3 u0 ॥ 7 लक्खेविया ली 3 ॥ 8 न एत्थ को u0 ॥ Page #20 -------------------------------------------------------------------------- ________________ कुबेरदत्ताचरियं] खुप्प्त्ती। एवमुवलद्धत्थाय जणणीए भणिया-पुत्ति ! पसवणकालसमए मा णे सरीरपीडा भवेजा, गालणोवार्य गवसामि, तओ निरामया भविस्ससि, परिभोगवाघाओ य न होहिति, गणियाण य किं पुत्तभंडेहिं ? / तीए न इच्छियं, भणइ-जायपरिचायं करिस्सं । तहाणुमए ये समए पसूया दारगं दारिगं च । जणणीए भणिया-उज्झिज्जंतु । तीए भणियंदसरायं ताव पूरिजौ । तओ अ णाए दुवे मुद्दाओ कारियाओ नामंकियाओ- 'कुबेर-5 दत्तो' 'कुवेरदत्ता' य । __ अतीते दसराइए डहरिकासु नावासु सुवण्णरयणपूरिआसु छोढूण जउणार्नेई पवाहियाणि । वुभंताणि य भवियवयाए सोरियनयरे पञ्चूसे दोहिं इन्भदारएहिं दिट्ठाणि । धरियाउ नावाउ । गहिओ एगेण दारगो, इक्केण दारिया । 'सधणाई' ति तुढेहिं सयाणि गिहाणि नीयाणि त्ति । कमेण परिवड्डियाणि पत्तजोबणाणि । 'जुत्त संबंधों' त्ति कुबेरदत्ता 10 कुबेरदत्तस्स दिन्ना । कल्लाणदिवसेसु य वट्टमाणेसु वहुसहीहिं वरेण सह जूयं पयोजितं । नाममुद्दा य कुबेरदत्तहत्थाओ गहेऊण कुबेरदत्ताए हत्थे दिन्ना । तीसे पेच्छमाणीए सरिसघडणनामतो चिंता जाया-'केण कारणेण मन्ने नाम-मुद्दाकारसमया इमासिं मुद्दाणं ?, ण य मे कुबेरदत्ते भत्तारचित्तं, न य अम्हं कोइ पुवजो एयनामो सुणिजइ, तं भवियवं एत्थ रहस्सेणं' ति चिंतेऊण वरस्स हत्थे दो वि muddA~u ठावियाओ । तस्स 15 वि पस्समाणस तहेव चिंता समुप्पन्ना । सो वहूए मुदं अप्पेऊण माउसमीवं गतो । सा य णेण संवहसाविया पुच्छिया । तीए जहासुतं कहियं । तेण भणिया-अम्मो! अजुत्तं ते (भे) जाणमाणेहिं कयं ति । सा भणइ-'मोहिया मो, तं हौ पुत्त! वधूहत्थग्गहणमेत्तदूसिआ, न एत्थ पावगं । अहं विसजेहामि दारिगं सगिहं । तव पुण दिसाजत्तातो पडिनियत्तस्स विसिढे संबंधं करिस्सं । ' एवं वोत्तूण कुबेरदत्ता सगिहं पेसिया । तीई 20 वि जणणी तहेव पुच्छिया । तीए जहावत्तं कहियं । __sA तेण निवेएण समाणी पवैया, पवत्तिणीए सह विहरै । मुद्दा य णाए सारक्खिया पवत्तिणिवयणेण । विसुज्झमाणचरित्ताए ओहिनाणं समुप्पन्नं । आभोइओ अ णाए कुबेरदत्तो कुबेरसेणाए गिहे वत्तमाणो । 'अहो! अन्नाणदोसु' त्ति चिंतेऊण तेसिं संबोहणनिमित्तं अजाहिं समं विहरमाणी महुरं गया, कुबेरसेणाए गिहे सहिं मग्गिऊण त्थिया। 25 तीए वंदिऊण भणिया-अजाओ! अहं नाम गणिया कुलवहूचिट्ठिया, असंकियाउ वसहिति । तीसे य दारगो बालो, सा तं अभिक्खं साहुणीसमीवे निक्खिवै । तओ तेसिं खणं जाणिऊण अज्जा पडिबोहनिमित्तं दारगं परियंदेइ 1 देग्स्सामि ली 3 ॥ 2 य पसवसमए क. mo0 u0 ॥ 3 दत्ते गो 3 u0॥ 4 नईए pa0 u0 ॥ 5 हाओ दावि De0 क. mo0 / दा व(द)वावि गो 3 ॥ 6 ससवहं साहिया। तीए ली 3 ॥ 7 देग्सुहं कदेग् गो 3 saM0 / सुयं तहा कदेग् u0 ॥ 8 तीए क 3 / तीय गो 3 ॥ 9 वसहियं मदेग् ली 3 ॥ 10 देघ त्ति u0 ॥ Page #21 -------------------------------------------------------------------------- ________________ सुवाहडीए यसुदेवहिंडीए [ जंधुपभवसंवादे ___ बालय! भाया सि मे, देवरो सि मे, पुत्तो सि मे, सवत्तिपुत्तो [ सि मे, ] भत्तिजओ सि [ मे, ] पित्तिज्जो सि [ मे; ] जस्स आसि पुत्तो सी वि मे भाया, भत्ता, पिया, पिआमहो, ससुरो, पुत्तो वि; जीसे गन्भजो सि सा वि मे माया, सासू , सवित्ती, भाउज्जाया, पियामही, वधू । 5 तं च तहाविहं परियंदणयं सोऊण कुबेरदत्तो वंदिऊण पुच्छइ-अज्जे ! कह इमं च कस्स विरुद्धमसंबद्धकित्तणं ? उदाहु दारगविणोयणत्थं अजुज्जमाणं भणियं ? / एवं पुच्छिए अन्जा भणइ-सावग! सच्चं एयं । तओ अ णाए ओहिणा दिटुं तेसिं दोण्ह वि जणाणं सपच्चयं कहियं, मुद्दा य दंसिया । कुबेरदत्तो य तं सोऊण जायतिबसंवेगो 'अहो! अन्नाणेण अपदं कारिओ' त्ति विभवं दारगस्स दाऊणं, अन्जाए कयनमोक्कारो 'तुम्हेहिं मे कओ 10 पडिबोहो, करिस्सं अत्तणो पत्थं' ति तुरियं निग्गओ, साहुसमीवे गहियलिंगा-'ऽयारो, अपरिवडियवेरग्गो, तवोवहाणेहिं विगिटेहिं खविअदेहो गओ देवलोयं । कुबेरसेणा वि गहियगिहिवासजोगनियमा साणुक्कोसा ठिया । अज्जा वि पवत्तिणीसमीवं गया ॥ पभव! तेसिं एवं पञ्चयं सोऊण विसयरागो होजा? / पभवो भणइ-कहं भ्विस्सि?| जंबुनामो भणति-अवि तेसिं 'मूढया' ऐको तू इदाणी 'परिहारो' त्ति पमत्तया होजा, 15 न य मम गुरुसयासे सपञ्चये विसयदोसे सोऊणं भोगाभिलासो हवेज्जा । / 1 संसं0 विना सर्वेष्वादशेष्वयं पाठ:-पुत्तो त्ति, भत्तिजओ सि; जस्स आसि पुत्तो सो वि मे भाया भत्ता पिया पुत्तो वि; जीसे गब्भजो सि सा वि मे माया सासू भगिणी भाउज्जाया इति ॥ 2 देग्द्धकित्त ली 3 गो 3 क 3 ॥ 3 देग्च्छिया अदेग् u0 ॥ 4 एवं सपच्चयं सोऊण पुणो vi0 u0॥ 5 गो 3 विनाऽन्यत्रएकोऽत्थ इदेग् कसं मोसं0 / एको व इदेग् De0 / एको तत्थ इदेग् u0 ॥ * एतदर्थविकासका इमे हेमचन्द्रीयपरिशिष्टपर्वद्वितीयसर्गगताः श्लोकाःबुध्यते यो यथा जन्तुस्तं तथा बोधयेदिति । आर्या तत्प्रतिबोधार्थ तं बालमुदलापयत् ॥ 293 ॥ भ्राताऽसि तनुनन्माऽसि वरस्यावरजोऽसि च । भ्रातृव्योऽसि पितृव्योऽसि पुत्रपुलोऽसि चार्भक ! ॥ 294 ॥ यश्च ते बालक! पिता स मे भवति सोद्र्ः। पिता पितामहो भर्त्ता तनयः श्वशुरोऽपि च ॥ 295 ॥ या च बालक! ते माता सा मे माता पितामही । भ्रातृजाया वधूः श्वश्रूः सपत्नी च भ्व्त्य्हो!॥296॥ कुबेरदत्तः तच्छत्वा जगादाऽऽय! किमीदृशम् । परस्परविरुद्धार्थ भाषसे ? विस्मितोऽस्म्यहम् ॥ 297 ॥ आर्योचे मम बालोऽयं भ्रातैका जननी यतः । वदामि तनुजन्मानममुं मत्पतिसूरिति ॥ 298 ॥ मद्भर्तुः सोदर इति देवरोऽपि भवत्यसौ । भ्रातुस्तनय इति च भ्रातृव्यं कीर्तयाम्यमुम् ॥ 299 ॥ पितृष्यश्चैष भवति भ्राता मातृपतेरिति । पुत्रः सपत्नीपुत्रस्येत्यसौ पौत्रो मयोदितः ॥ 30 ॥ योऽस्य वप्ता स मे भ्राता माता झेका यदावयोः । अस्य तातश्च मे तातो भर्ता मातुरभूदिति ॥ 301 ॥ पितृव्यस्य पितेत्येनमुद्धोषामि पितामहम् । परिणीताऽहममुना ह्यस्मीति पतिरेष मे ॥ 302 ॥ ममैष तनुजन्मा च सपतीकुक्षिभूरिति । देवरस्य पितेत्येष भवति श्वशुरोऽपि हि ॥ 303 ॥ याऽस्याऽम्बा सा ममाऽप्यम्बा तया जाताऽस्म्यहं ytH। पितृव्यकस्य मातेति मम साऽपि पितामही ॥ 304 ॥ भ्रातृजायाऽपि भवति महातुर्गृहिणीत्यसौ । सपत्नीतनयस्यैषा गृहिणीति वधूरपि ॥ 305 ॥ माता पत्युर्मदीयस्येत्यसौ श्वश्रूरसंशयम् । भर्तुर्भार्या द्वितीयेयमिति जाता सपश्यपि ॥ 306 ॥ पौत्रोऽसीत्यर्थः । / Page #22 -------------------------------------------------------------------------- ________________ गोवदारगोदंतं ] खुप्प्त्ती। पुणो पभवो भणइ-देव! सातिसएहिं ते वयणेहिं कस्स सचेतणस्स पडिबोहो न होजा? तहा वि 'जुत्तं' ति भणामि-अत्थो महंतेण जत्तेणं संपाविजइ, सो तुभं विउलो अत्थि, तस्स परिभोगनिमित्तं संवच्छरं अच्छिज्जौ, छसूडुसु विणिजोए कए सुट्ट कयं होज त्ति, पच्छा जुत्तं पवइउं । जंबुनामो भणइ-पभव! अत्थस्स परिच्चायं पत्तेसु पंडिया पसंसंति, न कामहेउं । एत्थ सुणह अक्खाणयंअस्थविणिओगविरूवयाए गोवदारगोदंतं ___ अंगाजणवएं गोवा पभूयगोमहिसा परिवसंति । चोरेहिं गोहें पेल्लियं । एगा तरुणी रूवस्सिणी पढमपसूया दारगं छड्डाविया~ हिया । सा तेहिं विकीया नगरे गणियाहट्टे । तीए वमणविरेयणादीहिं परिकम्मेहिं परिचरिया उवयारं च गाहिया लक्खभूया जाया । सो य से दारओ वयवडिओ जोवणत्थी जातो, घयस्स सगडाणि भरेऊण चंपं गतो । विक्कीयं 10 घयं । पस्सइ य तरुणपुरिसे गणियाघरे सच्छंदं कीलमाणे । तेण चिंतियं-मज्झ य धणेण किं जै एवं न इच्छियजुवैसहिओ विहरामि? त्ति । तस्स पस्समाणस्स गणियाउ माया चेव रुइया । तेण इच्छियं सुकं दिन्नं । सो संझाकाले व्हायसमालद्धो पत्थिओ माउगणियासमीवं । देवयाए य अणु(ग्रन्थानं300)कंपियाए सवच्छं गावीरूवं काऊण पुरओ से दंसिओ अप्पा । 'पादो से असुइणा 15 विलित्तो' त्ति वच्छमुवरि फुसिउमार्द्धो। तेण वच्छेण माणुसीवायाए भणिया गावी-अम्मो! एस को वि पुरिसो अमेझर्लित्तं मे (से) पायं उवरिं फुसति । तीए भणियं-'पुत्त! मा ते मन्नू भवौ, एस मंदभागो जणणीए समीवं अकिच्चं सेविउ वच्चै, न य एयस्स एयं गरुयं गोवदारगस्स' त्ति अदरिसणं गया । तेण चिंतियं-'मम माया चोरेहिं हिया सुबए, किं मन्ने सा गणिया होज ? त्ति नियत्तामि । अहवा पुच्छामि णं गंतूणं' ति पत्तो गणि-20 यागिहं । तीए निमंतण-भोयण-गीय-वाइय-नच्चणेहिं हिययगहणसादराए उवगिज्झमाणो सो कजनिच्छयपरो भणइ-चिट्ठौ ताव सवं, कहेहिं, तुझं कहमुप्पत्ती ? / सा भणइ-जंनिमित्तमागतो सि धणं दाऊणं ममं महिलागुणवित्थरं पुच्छ, किं ते कुलकहाए ? / सो भणइतुज्झ उप्पत्तीए पओयणं, तं अगूहमाणी कहेहिं, कुणसु पसायं । तीए चिंतियं-कहेमि ?, से को वि दोसो हवेज्जा ? / ततो तीए सवं कहियं अम्मापिउसयणणामकालं साभिन्नाणं । / 25 पभव ! देवयापडिबोहो जै न होतो तो केरिसो होतो अत्थस्स उवओगो तस्स गोवदारगस्स ? / पभवो भणइ-नत्थि मे एत्थ किंचि वत्तवं, जहा भणह तहा तं चेवेति । [जंबुनामो भणइ-पभव!] एवं नायपरमत्थो भोगाभिलासी भवेज्जा? / पभवो भणइ-अभावो एस । जंबुणामेण भणिओ-पडिबुद्धाणं एस विसओ, न सुत्ताणं, 'सवत्थ नाणं प्रित्तान्न्ण्"| 30 1 देगे गोणविभूतए गोवा De0 ॥ 2 'ल्लिय एगा ली 3 ॥ 3 देग्या गहिया क 3 ॥ 4 देग्या हदेग् De0 u9 विना ॥ 5 लगा ली 3 ॥ 6 तं पायं मम उवार संसं0 ॥ 7 निमंदणदेग् ली 3 ॥ Page #23 -------------------------------------------------------------------------- ________________ 14 वसुदेव हंडी [ जंबुपभवसंवादे महेसरदत्तस्स पुणो कयंजली विन्नवेइ पभवो - सामी ! लोगधम्मो वि ताव पमाणं कीरौ, पिउणो उवयारो कओ होइ, तेसिं पुत्तपञ्च्चयं तित्तिं वण्णंति वियक्खणा - " निरिणो य पुरिसो सग्गगामी होइ" / ततो जंबुनामो भणइ-न एस परमत्थो, पुत्तो पिउणो भवंतरगयस्स अविजाणओ उवयाबुद्धीए अवगारं करिज्जा । न य पुत्तपञ्चया तित्ती पिउणो, 5'"सयंकयकम्मफलभागिणो जीवा " / जं पुत्तो देइ पियरं उद्दिसिऊण सा भत्ती । जहा जम्मणं परायत्तं, तहा आहारो वि सकम्मनिविट्ठो (हो) / जेय खीणवंसा ते निराधारा अतित्ता सबमणागयकालं कहं वहिंति ? / पुत्तसंदिकं वा भत्तपाणं अचेयणं कहं पिउसमीवमेहिति ?, मुद्दिस्स वा जं कयं पुण्णं ? / जो पिता पितामहो वा कम्मजोगेण कुंथु पिपीलिया वा तणुसरीरो जातो होज्जा, तम्मि य पदेसे जै पुत्तो उद्गं तन्निमित्तं तस्स देज्जा, तस्स कह 10 परससि उवगारं अवगारं वा ? | अहवा सुणाहि लोगधम्मासंगययाए महेसरदत्त खाणयं तामलित्तीनयरीते महेसरदत्तो सत्थवाहो । तस्स पिया समुद्दनामो वित्तसंचय-सारक्खण-परिवुढिलोभाभिभूओ मओ मायाबहुलो महिसो जाओ तम्मि चेव विसए । माया वि से उवहि-नियडिकुसली बहुला नाम चोक्खवाइणी पैसोकेण भैया सुणिया जाया 15 तम्मि चेव नयरे । महेसरदत्तस्स भारिया गंगिला गुरुजणविरहिए घरे सच्छंदा इच्छिएण पुरिसेण सह कयसंकेया पओसे तं उदिक्खमाणी चिट्ठइ । सो य तं पएस साउहो उवगतो महेसरदत्तस्स चक्खुभागे पडिओ । तेण पुरिसेण अत्तसंरक्खणनिमित्तं महेसरदत्तो तक्किओ विवाडेउं । तेण लहुहत्थयाए गाढप्पहारीकओ नाइदूरं गंतूण पडिओ चिंतेइ- अहो !!! अणायारस्स फलं पत्तो अहं मंदभागो । एवं च अप्पाणं निंदमाणो जायसंवेगो 20 मतो गंगिलाए उयरे दारगो जाओ। संवच्छरजायओ य महेसरदत्तस्स 'पिओ पुत्तो मि' त्ति । तम्मिय समए पिउकिच्चे सो महिसो णेण किणेऊण मारिओ । सिद्धाणि य वंजणाणि पिउमंसाणि, दत्ताणि जणस्स । बितियदिवसे तं भइंस मज्जं च आसाएमाणो पुत्तमुच्छंगे काऊण तीसे माउसुणिगाए मंसखंडाणि खिवै, सा वि ताणि परितुट्ठा भक्खर । साहू य मासखवणपारणए तं गिहमणुपविट्ठो, पस्सइ य महेसरदत्तं परमपीतिसंपत्तं । 25 तदवत्थं च ओहिणा आभोएऊण चिंतिअमणेणं - अहो ! ! ! अन्नाणयाए एस सत्तुं उच्छंगेण वहै, पिउमंसाणि यखायै, सुणिगाए देइ मंसाणि । 'अकज्जं ' ति य वोत्तूण निग्गओ । महेसरदत्तेण चिंतियं-- कीस मन्ने साहू अगहियभिक्खो 'अकजं' ति यवोत्तूण निगओ ? / आगओ य साहुं गवेसंतो, विवित्तपसे दट्ठूण, वंदिऊण पुच्छइ --भयवं ! किं न गहियं भिक्खं मम गिहे ?, जं वा कारणमुदीरियं तं कहेह । साहुणा भणिओ30 साबग ! ण ते मंतुं कायवं । पिउरहस्सं कहियं, भज्जारहस्सं सत्तुरहस्सं च साभिण्णाणं 1 देग्ला कुसला नाम ली 3 ॥ 2 मुया ली 3 | 3 साउहं ली 3 गो 3 ॥ 4 मंसं वज्जियं च ली 3 ॥ Page #24 -------------------------------------------------------------------------- ________________ वाणियगस्स य कहाओ ] कहुप्पत्ती । 15 जहावत्तमक्खायं । तं च सोऊण जायसंसार निवेओ तस्सेव समीवे मुक्कहिवासी पवइओ ॥ पभव ! एरिसी लोगसुई, तं पमाणं करेंतो अन्नाणयाए माणणिज्जं वा पीलेज्जा, अकज्जे कज्जबुद्धी निवेसिज्जा, कज्जं परिहरिज्जा, न पुण नाणी । तम्हा लोगदिट्ठी विसयाणुकूलवाइणी ॥ ससारं च दुक्खबहुलं चिंतंतेण कायवो मोक्खत्थमुज्जमो । तत्थ नरगेसु निरुवमनि- 5 डिगाराणि निरंतराणि दुक्खाणि, तिरिएस सी - उण्ह - छुहादीणि सपक्ख- परपक्खजणियाणि, मणुसु य दारिद्द दोहग्ग-नीऔच्चमज्झिमभाव- परवत्तव- पियविप्पओगादीणि, देवेसु किब्बिसिया-'ऽभिओग-पररिद्धिदंसण-चयणभयादीणि, तेसिं उविअंतेण jiNavaramu~diTTho निद्वाणपहो सेवियबो । तओ पभवो भणइ - सामि ! विसयसुहस्स सिद्धिसुहस्स य किं अंतरं होज्जा ? | नामा भणइ-पभव ! सिद्धिसुहं निरुवमं, देवसुहाओ वि य अनंतगुणं अबाबा वुच्चति । जाव य सरीरं ताव य तदस्सिया पीडा हवै, जाव मणो ताव माणसापत्तिजो य दुक्खसण्णिवाओ । 'लक्खे सरा णिवयंति' त्ति दिडंजा ( दिहंता ) य भोयण- पाण-विवणाष्स्सदी (दि) परिभोए सुहबुद्धी जणो परिकप्पेइ ते दुक्खं paDika~reMti बोहेया । 1 एत्थ यदितं सुणाहि-- दुक्खे सुकपणा विलुत्तभंडस्स वाणियगस्स दितं अंबु - 10 2 ति एक कर वाणियओ कोडीभंडसगडाणि भरिऊण सत्थेण समं अडविं पविट्ठो । तस्स य एको वेसरो संववहारनिमित्तं पणाण भरिओ । तस्स य उप्पहपंडिवन्नस्स फालिओ भरओ, परिगलिआ पणा । तेण दहूण रुद्धाणि नियगसगडाणि, स मणुस्सा य पणा मग्गिऊणं पत्तो (त्ता) / पैत्ता य आइवाहिगा, तेहिं भणिओ - वञ्चंतु सगडाणि, किं कागिणिनि - 20 मित्तस्स कए कोडीं परिचयौकामो सि ? किं वा चोराण न बीहेसि ? / सो भणइ - लाभो संदिद्धो, संत कहं परिच्चैस्सं ? / गतो य सेसो सत्थो । तस्स वि चोरेहिं विलुत्तं भंडं ॥ एवं जो विसयलोभेण मोक्खसुहसाहणपमुक्तत्ती सो संसारमावन्नो बहुं कालं सोइहिति, जहा सो वांणियगो विणट्टभंडसारो ॥ तओ भवो एवमादीणि सोऊण पडिओ जंबुनामस्स पाएसु, 'अहं तुज्झं सीसो, 25 दसिओ मे मोक्खमग्गो' / तेणावि 'तह' त्ति पडिवन्नं । विसजिओ निग्गओ वेभारगिरिं समस्सिओ ठिओ । 1 नामो u0 संसं0 ॥ 2 ति । जाव ली 3 ॥ 3 go0 vA0 विनाऽन्यत्र साए त्ति जो खं0 क 3 / सीए ति जो ली 3 u0 ॥ 4 वणसिणाणादी क 3 ॥ 5 देग् दीण परिभोए सुहं बुद्धीअ जणो u0 ॥ 6 क्खपडिकारं ति u0 ॥ 7 पत्ताइयाइवाहिदेग् ली 3 गो 3 mo0 saM0 ॥ 8 क्कभत्ती u0 विना ॥ 9 वणि क 3 गो 3 ॥ * मकारोऽत्र न विभक्त्यंशः किन्वागमिकः ॥ 15 Page #25 -------------------------------------------------------------------------- ________________ वसुदेवहिंडीए [जंबुचरिए पसन्नचंदविदितं काऊण पभाताए रयणीए पवजनिच्छियएहिं अम्मापिऊहिं ण्हाविओ विहीए, अलंकियविभूसिओ जंबुद्दीवाहिवैतियसकयसन्निझं पुरिससहस्सवाहिणी सीय्म्भिरूद्धो। ___ तओ कुलतिलओ विव जंबुकुमारो विम्हियमणेण जणेण पसंसिज्जमाणो मणि-कणगवरिसं वेसमणो विव वरिसमाणो मगहापुराओ महतीए इड्डीए पत्तो गणहरसमीवं । उइण्णो 5 सिबिगाओ, विसज्जियकेसाभरणो य पडिओ पाएसु सुहम्मसामिणो, 'भयवं! नित्थारेहिं मं सह सयणेणं' ति । तओ दिक्खियाणि विहिणा । जाओ वि य से भज्जाओ माया य सुबयाए अजाए समीवे सिस्सिणीओ । पभवो वि रायाणुन्नाओ दिन्नो सीसो जंबुनामस्स गुरुणा । सामाइयमाईयं च सुयं सपुवगयं नाणावरणखओवसमलद्धीए थोवेण कालेण गहियं जंबुनामेण । पभवो वि सामण्णमणुपालेइ । / 10 भगवं पि पंचमो गणहरो सगणो विहरमाणो गतो चंपं नयरिं । समोसरिओ पुण्ण भद्दे चेइए । कोणिओ राया वंदिओ निजातो। कयपणामो य जंबुणामस्वदंसणविम्हिओ गणहरं पुच्छइ-भयवं! इमीए~ परिसाए एस साहू घयपरिसित्तो इव किसाणू दित्तो मणोहरसरीरो य, तं किं मन्ने एएण सीलं सेवियं ? तवो वा चिण्णो ? केरिसं दाणं वा तविधं दिन्नं ? जओ से एरिसी तेयसंपयत्ति त्ति । तओ भयवया भणिओ-सुणाहि रायं!, जह 15 तव पिउणा सेणिएण रण्णा पुच्छिएण महावीरसामिणा कहियंपसन्नचंद-वकलचीरिसंबंधो तम्मि समए अरहा गुणसिलए चेइए स्मोस्रिओ। सेणिओ राया तित्थयरदसणसमूसुओ वंदिउं निग्गओ । तस्स वि अग्गाणीए दुवे पुरिसा कोडुंबसंबद्धं कहं करेमाणा पस्संति एगं साहुं एगचलणपयट्ठियं समूसियबाहुजुगलं आयावेतं । तत्थेगेण भणियं-अहो! 20एस महप्पा रिसी सूराभिमुहो तप्पइ, एयस्स सग्गो वा मोक्खो वा हत्थगओ त्ति । बीएण पञ्चभिन्नाओ, तओ भणइ-किं न याणसि ?, एस राया पसन्नचंदो, कओ एयस्स धम्मो ?, पुत्तो णेण बालो रज्जे ठविओ, सो य मंतीहिं रज्जाओ मोईजै, सो य णेण वंसो विणासिओ, अंतेउरजणो य न नजइ किं पाविहिति ? त्ति । तं च से वयणं [ सो OMNa ] झाणवाघायं करेमाणं सुतिपैहमुवगयं । तओ सो चिंति पयत्तो-अहो !!! ते 25 अणज्जा अमञ्चा, मया सम्माणिया णिचं पुत्तस्स मे विपडिपन्ना । जै हं होतो, एवं च चिट्ठसा, तो णे सुसासिए करितो । एवं च से संकप्पयंतस्स तं च कारणं वट्टमाणमिव जायं । तेहिं समं जुद्धाणि मणसा चेव काउमारद्धो । 1देग्याएदेग्क 3 गो 3 ॥ 2 वतिकयदेग् क 3 विना ॥ 3 ज्झो k3॥ 4 सिबियमारू u0 ॥ 5 उयण्णो ली 3 विना ॥ 6 णियराया ली 3 ॥ 7 बंदिड डे. u0 ॥ 8देगे एव महतीए परिदेग् u0॥ 9देग्सी रूवसंपत्ति त्ति ली 3 ॥ 10देगीएक 3 ॥ 11 भणे इयं क. mo0 गो 3 / भणइ य saM0 ॥ 12 मोयज क 3 गो 3 ॥ 13 पदमवग ली 3 / पहमागदेग् u0॥ 14 मिली 3 ॥ 15 मट्ठा चेव ली 3 ॥ * कोष्टान्तर्गतमिदं प्रामादिकमाभाति ॥ Page #26 -------------------------------------------------------------------------- ________________ व्काल्चीरिस्ण्ब्ण्धो। कहुप्पत्ती । 17 पत्तो य सेणिओ राया तं पएस, यदिओ गेण विणएणं, पिच्छइ णं झाणनिश्चलं । 'अहो! अच्छरीयं !!! एरिसं तसि सामत्थं रायरिसिणो पसन्नचंदस्स' त्ति चिंतयंतो पत्तो तित्थयरसमीवं । वंदिऊण विणएणं पुच्छइ-भयवं! पसन्नचंदो अणगारो जम्मि समए मया वंदिओ जै तम्मि समए कालं करेजा कं गतिं वच्चेज ? ति । भयवया भणियं-सत्तमपुढविगमणजोगो । राया चिंतेइ-साहुणो कहं नरकगमणं ? ति । पुणो 5 पुच्छइ-भययं ! पसन्नचंदो जै इयाणिं कालं करेज, का से गई भवेज्जा ? / भयक्या भणियं-सघट्टसिद्धिगमणजोगो इयाणिं ति। तओ भणइ-कहं इमं दुविहं वागरणं नरकाऽमरेसु (ग्रन्थाग्रं-400) तवस्सिणो ? त्ति। भयवया भणियं-झाणविसेसेणं तम्मि इमम्मि य समए एरिसी तस्स असात-सातकम्मादाणता |सो भणति-कहं ? / भयवया भणियं-तव अग्गाणियपुरिसमुहविणिग्गयं पुत्तपरिभववयणं सोऊण उज्झियपसत्थझाणो तुमे वंदिजमाणो 10 मणसा जुज्झइ भिच्चपराणीएण समं, तओ सो तम्मि समए अहरगइजोग्गो आसी। तुमम्मि य अवगए जायकरणसत्ती 'सीसावरणेण पहरामि परं' ति लोइए सिरे हत्थं निक्खिवंतो पडिबुद्धो, 'अहो!!! अहं सकजं पयहिऊणं परत्थे जैजणविरुद्धं मग्गमोइन्नो' चिंतेऊण निंदण-गरिहणं करेंतो, ममं पणमिऊण तत्थं चेव आलोइयपडिकंतो, पसत्थझाई sNpyN। तं च णेण कम्मं खवियं असुभं, पुन्नं अज्जियं, तेण कालविभागेण दुविहगतिनिद्देसो ॥ 15 ततो कूणिओ पुच्छइ--कह वा भयवं! बालकुमारं रज्जे ठविऊण पसन्नचंदो राया पञ्चइओ ?, सोयुमिच्छं । तओ भणति पोयणपुरे सोमचंदो राया । धारिणी देवी। सा कैयाइ तस्स रण्णो उलोयणगयस्स केसे रयंती पलियं दद्दूण भणइ-सामि ! दूओ आगओ त्ति । रण्णा दिट्ठी वियारिया, नेय पम्सइ अपुत्वं जणं । तओ भणति-देवि! दिवं ते चक्टुं । तीए पलियं दंसियं 'धम्मदूतो 20 एसो' त्ति । तं च दट्टण परुण्णो राया । उत्तरीएण य से अंसूणि धरेमाणी देवी भणतिजइ लज्जह वुड्डत्तणेण, निवारिजहिति जणो । ततो भणइ-देवि! न एवं, 'कुमारो बालो असमत्थो पयापालणे होज' त्ति मे मंतुं जायं, 'पुचपुरिसाणुचिन्नेण य मग्गेण न गओ हति णे विचारो। तुमं पसन्नचंदं संरक्खमाणी अच्छसु त्ति । सा nicchiya~gamaNA / ___ तओ पुत्तस्स रजं दाऊण धाइ-देवीसहिओ दिसापोक्खियतावसत्ताए दिक्खिओ चिर-25 सुन्ने आसमपए ठिओ । देवीए य पुबाहूतो गम्भो परिवड्युइ, पसन्नचंदस्स य चारपुरिसेहिं निवेइओ । पुण्णसमए य पसूया कुमारं, 'वक्कलेसु ठविओ' त्ति वकलचीरी । देवी सूइयारोगेण मया, वणमहिसीदुद्धेण य कुमारो वद्धाविजइ । धाई वि थोवेण कालेण काल 1 झाणि निदेग् क 3 गो 3 ॥ 2 देग्वस्सि सा क 3 गो 3 / वस्स सादेग् u0॥ 3 गो। ततो चिं. ली 3 u0 विना ॥ 4थगओ चे u0॥ 5 कहं क 3 u0 ॥ 6 रिअहिली 3 / रिज्जिहि u0 ॥ 7 या गमणे कसं0 मोसं0 u0 / / va0 हिं. 3 Page #27 -------------------------------------------------------------------------- ________________ 18H वसुदेवहिंडीए [जंबुचरिए पसन्नचंदगया । कढिणेण वहै रिसी बइण्क्ल्चीरी। परिवटियो य आलिहिऊण दंसिओ चित्तगारेहिं. सो पसन्नचंदस्स । तेण सिणेहेण गणियादारियाओ रिसिरूविणीओ 'खंडमयमोययविविहफलेहिं णं लोभेह' त्ति पट्टवियाओ । ताओ य णं फैलेहिं महुरेहिं, महुरेहिं य वयणेहिं, सुकुमार-पीणुन्नयथणपीलणेहि य लोभेति । सो कयसमवाओ गमणेण जावं उवगतो तावसभं5 डगं संठवेउ, ताव रुक्खाहिरूढेहिं चारपुरिसेहिं सन्ना दिन्ना 'रिसी आगतो' त्ति । तातो दुतमवर्कताउ । सो तासिं पतिवीहिमणुगच्छमाणो अन्नौ गतो । सो अडवीए परिभमंतो रहगयं पुरिसं दवण 'ताय ! अभिवादयामि' त्ति भणंतो रहिएण पुच्छिओ-कुमार! कत्थ गंतवं ? / सो भणइ-पोयणपुरं नाम आसमपयं । तस्स वि पुरिसस्स तत्थेव गंतवं, तेण भणियं-समगं वज्ञामो रहिणो भारियं तातं' ति आल्व्ह्। तीए भणियं को इमो 10 उवयारो ? / रहिणा भणियं-सुंदरि! इथिविरहिए नूणं एस आसमपए वड्डिओ न याणइ विसेसं, न से कुप्पियवं । तुरगे य भणइ-किं इमे मिगा वाहिजंति ? / सारहिणा भणियं-कुमार! एए एयम्मि चेव कजे उवौज्जंति, न इत्थ दोसो। तेण वि से मोदगा दिन्ना । सो भणइ-पोयणासमवासीहिं मे रिसिकुमारेहिं एयारिसाणि चेव फलाणि दत्तपुवाणि त्ति । वच्चंताण य से इक्केण चोरेण सह जुझं जायं । रहिणा गाढप्पहारो कओ, 15 सिक्खागुणपरितोसिओ भणइ-अस्थि विउलं धणं, तं गिण्हसु सूर! त्ति । तेहिं तिहि वि जणेहिं रहो भ्रिओ। - कमेण पत्तो पोयणपुरं नयरं, मोल्लं गहाय (?) विसजिओ-'उडयं मग्गसु' त्ति । सो भमंतो गणियाघरे 'तात ! अभिवादेमि, देहि इमेण मोल्लेण उडयं' ति । गणियाए भणि o-दिजइ, निवेसह त्ति । तीए य कासवओ सहाविओ । तओ अणिच्छंतस्स कयं नह20 परिकम्मं । अवणीयवकलो य वत्था-'ऽभरणभूसिओ गणियादारियाए पाणिं गिन्न्हाविओ। ..'मा इमं रिसिवेसं अवणेहि' त्ति जंपमाणो ताहिं भण्णइ-जे उडयत्थी इहमागच्छंति तेसिं एरिसो उवयारो कीरति । तओ य गणियाओ उवगायमाणीओ वहू-वरं चिट्ठति । - जो य कुमारोवलोभणनिमित्तं रिसिवेसेण जणो पेसितो सो आगतो कहेइ-कुमारो अडविमतिगतो, अम्हेहिं रिसिस्स भएण न तिण्णो सदावेउं । ततो राया विसण्णमाणसो 25 भणति-'अहो! अकज, न य पिउसमीवे जाओ, न इहं, न नजइ किं पत्तो होही ?' त्ति चिंतापरो अच्छइ । सुणै य मुंयंगसदं, तं च से सुइपहदूमणं जायं । भणइ य-मए दुक्खिए को मन्ने सुहिओ गंधवेण रमै ? त्ति । गणियाए य हिएण जणेण कहियं । सा आगया, पायवडिया रायं पसन्नचंदं विन्नवेइ-देव ! निमित्तिसंदेसो मे-'जो तावसरूवी 1 वट्टै ली 3 ॥ 2 फलेहिं महुरेहिं वयदेग् ली 3 u0 ॥ 3 देग्व ऐगतो u0 ॥ 4 ततो क 3 गो 3 ॥ 5 देग्णुसज्जमा ली 3 विना ॥ 6 देग्वेइ ली 3 ॥ 7 उडवयं u0 विना ॥ 8 ताओ De0 u0 ॥ 9 ली 3 u0 विनाऽन्यत्र-रविलोदेग् क. mo0 ॥ 10 मयं ली. ya0 ॥ 11 देग्रूवो क 3 go0 u0 ॥ . * द्वितीयार्थकमेतत् पदम् , "वल्कलचीरिणम्" इत्यर्थः ॥ Page #28 -------------------------------------------------------------------------- ________________ वकलचीरिसंबंधो] -- खुप्प्त्ती। 19 तरुणो गिहमागच्छेज्जा ता तस्स समागमेव दारियं देजासि , सो उत्तमपुरिसो, तं संसिया विउलसोक्खभागिणी होही' त्ति । सो जहा भणिओ नेमित्तिणा अज मे गिह्मागो। तं च संदेसं पमाणं करेंतीए दत्ता से मया दारिया, तन्निमित्तं उस्सवो, नै य णायं 'कुमारं(रो) पणटुं(हो)' / एत्थ मे अवराह मरिसेह त्ति । रन्ना संदिट्ठा मणुस्सा जेहिं आसमे दिट्ठपुबो कुमारो, तेहि य~ गएहिं पञ्चभिजाणिओ, निवेदितं च पीं। रन्ना परमपी-5 इमुबहतेण वहुसहिओ सगिहमुवणीओ । सरिसकुल-रूव-जुबणगुणाण य रायकन्नगाणं पाणिं गिण्हाविओ, कयरजसंविभागो य जहासुहमभिरमै । __रहिओ चोरदत्तं दत्वं विक्किणंतो रायपुरिसेहिं 'चोरो' त्ति गहिओ । वक्कलचीरिणा मोइओ पसन्नचंदविदियं ति । ___ सोमचंदो वि आसमे कुमारं अपस्समाणो सोगसागरावगाढो, पसन्नचंदपेसिएहिं 10 नगरगयं वक्कलचीरिं निवेदितेहि कहवि संठविओ, पुत्तमणुसरंतो अंधो जाओ। रिसीहिं साणुकंपेहिं कयफलसंविभागो तत्थेव आसमे निवसति । - गएसु य बारससु वासेसु कुमारो अद्धरत्ते पडिबुद्धो पियरं चिंतेउमारद्धो । 'किह मन्ने ताओ मया निग्धिणेण विरहिओ अच्छइ ?' ति पियदसणसमूसुगो पसन्नचंदसमीवं गंतूण पायवडिउ विनवेइ-देव! विसंजेहिं मं, उकठिओ हं तायस्स । तेण भणिओ-समगं 15 बच्चामो, गया य आसमपयं, निवेइयं च रिसिणो 'पसन्नचंदो पणमै' त्ति । चलणोवगओ अ णेण पाणिणा परामुट्ठो ऽपुत्त! निरामओ सि?' त्ति । बैंकलचीरी पुण ऐवयासिय चिरकालधरियं से बाहं मुयंतस्स उम्मिल्लाणि नयणाणि, पस्सइ य दो वि जणे परमतुट्ठो, पुच्छइ य सबकालकुसलं । वक्कलचीरी य कुमारो ऐगतो उडयं, 'पस्सामि ताव तायस्स भंडयं अपेहिजमाणं केरिसं जायं ?' ति । तं च उत्तरीयतेण पडिलेहिउमारद्धो जई 20 विव पायकेसरियाए~ / 'कत्थ मण्णे मया एरिसं करणं कयपुत्वं ?' ति विहमणुसरंतस्स तयावरणखएण जायं जाईसरणं । सुमरति तं देव-माणुसभवे य सामन्नं पुराकयं, संभरिऊण वेरग्गमग्गमोइण्णो, धम्मज्झाणविसयादीओ विसुद्धमाणपरिणामो य बितियसुक्कझाणभूमिमइक्तो निदृवियमोहावरणविग्यो केवली जाओ, निग्गओ य । पकहिओ य धम्म जिणप्पणीयं पिउणो पसन्नचंदस्स य रणो । ते दो वि लद्धसम्मत्ता पणया सिरेहिं केव-25 1 समागमे चेव कसं0 मोसं0 / समगमेव u0 ॥ 2 करितीए क 3 ॥ 3 न याणं ku0 u0 / / 4 य मणुएहिं प क 3 / / 5 पियं u0 ॥ 6 दत्तदव्वं De0 u. विना ॥ 7 कसं. मोसं0 विनाऽन्यत्र-कढे saM0 ली 3 / कहंचि saM0 u0 ॥ 8 सूसगो मोसं0 विना ॥ 9 जेह ली 3 विना ॥ 10 अणुपे0 kha0 विना ॥ 11 रीयंतेदेग् 3 u0॥ 12 देगे । 'मया कसं0 मोसं0 u. विना ॥ 13 देग्सुज्झमादेग् ली 3 u0॥ 14 हियं धडे. u0 विना ॥ * प्रथमान्तमेतद् द्वितीयार्थकमिति "वल्कलचीरिणम्" इत्यर्थः ॥ श्लिष्ट्वा इत्यर्थः ॥ धर्मध्यानविषयातीत इत्यर्थः ॥ Page #29 -------------------------------------------------------------------------- ________________ वसुदेवहिंडीए [जंबुसामिपुक्कमककहाए लिणो 'सुङ ते दंसिओ मग्गो' त्ति । वक्कलचीरी पत्तेयबुद्धो गतो पियरं गहेऊग महावीरवद्धमाणसामिणो पासं । पसन्नचंदो नियगपुरं । जिणो य भयवं सगणो विहरमाणो' पोयणपुरे मणोरमे उजाणे समोसरिओ । पसनचंदो वक्कलचीरिवयणजणियवेरग्गो परममणहरतित्थयरभासियामयवडिउच्छाहो बालं 5पुत्तं रज्जे ठविऊण पवइओ । अहिगयसुत्तत्थो तव-संजमभावियमती मगहापुरमागओ तव पिउणा सायरं वंदिओ आयावंतो-एवं निक्खंतो ॥ ___ जाव य भगवं नारगामरगतीसु उक्कोसट्टिईजोग्गयं झाणपञ्चयं पसन्नचंदस्स वन्नेइ ताक य देवा तम्मि पएसे ओविया। पुच्छितो य अरहा सेणिएण रणा-किंनिमित्तं एस देवसंपाउ ? त्ति । सामिणा भणियं-पसन्नचंदस्स अणगारस्स णाणुप्पत्तीहरिसिया देवा उर्वयंति । / 10 ततो पुच्छइ-एतं महाणुभावं केवलणाणं कत्थ मन्ने वोच्छिजिहिति ? / तं च समयं बंभिंदसमाणो विज्जुमाली देवो चौहिं देवीहिं सहितो वंदिउं भयवंतमुवागतो उज्जोविंतो दसदिसाओ । सो दंसिओ भगवया, 'एयम्मि वोच्छिजिहि' त्ति ॥ राया पुणो वि पुच्छइ-कहं देवो केवली होहिति ?, मणुस्से तब्भवचरिमे केवलसंभवो तुब्भेहिं वण्णिओ विसुद्धचारित्ते । भयवया भणियं-एस देवो सत्तमे दिवसे चुओ 15मणुस्सविग्गहलाभी । तओ पुच्छति-चवणसमए देवा परिहीणजुतयो भवंति, एस पुण अभिभवै तेयसा सूरे, तं कहमेयं ? / भयवया भणियं-एस संपइ परिहीणजुई, पुवं पुण अणंतगुणविसिट्ठा से तेयलेसा आसी । राया पुच्छति-कहं पुण एएण कयं पुत्वभवे जेण परिसी से तेयसंपया? / भयवं कहेइजंबुसामिपुवभवकहाए भवदत्त-भवदेवजम्मसंबंधो 20 इहेव जणवए सुग्गामो नाम गामो । अजवो नाम रहौडो आसि । तस्स रेवती नाम भारिया । तेसिं पुत्ता भवदत्तो भवदेवो य । तत्थ जेट्ठो jovarNamu~dae सुट्टियस्स अणगारस्स समीवे पवइओ, गुरुसमीवे विहरै । एगेण साहुणा आयरिया विन्नविया-णायवसहिं गच्छिउमिच्छे तुम्भेहिं अभ्न्नुनाओ। तत्थ मे कणीयसो भाया मयि अईव सिणेहसंबद्धो, दगुण पवयहि त्ति । तेहिं विसजिओ 25 bhusuysaahushaao| टूण नायओ पडिनियत्तो गुरूण आलोएइ-तस्स दारसंगहं काउ कामा अम्मापियरो, लद्धा य से दारिया, तओ न प्विओ। भवदत्तेण भणियं-ते कहं भाउगो वरकउगे वि वट्टमाणो भाउगं दह्ण चिरस्स पच्छओ न लग्गो ? त्ति । इयरेण साहुणा भणियं-दच्छामि तुभं (ग्रन्थानं-500 ) भाउगं पवयंतं । भवदत्तेण भणियंजइ खमासमणा तओ विहरंति तओ भाउगं मे दच्छिह पचयंतं । / 1 ण वद्ध हे. u. विना ॥ 2 णो मणो डे. u. विना । / 3 'yasavvastho ka 3 go 3 ||4vgy tti he. u0 // 5 देग्णसुहृदए lI3 / णस्सुदए कसं0 u0 ॥ 6 यसो मयि हे... कसं0 विना । / * मकारोऽत्रागमिकः ॥ Page #30 -------------------------------------------------------------------------- ________________ भववत्त-भवदेवभवसंबंधो ] कहुपत्ती । 21 / विहरता आयरिया य मगहाजणर्वयं गया, विन्नविया भवदत्तेणं - भयवं ! नायओ दहुमिच्छामिति । ससहाओ तेहिं विसज्जिओ । भवदेवस्स य तं समयं नागदत्तस्स दुहियाए वासुगीए अत्तिगाए नाइलाए सह विवाहो' वत्तो । भवदत्तो य नायसमीवं गओ । परितुट्ठा नायओ भवदत्तागमेण । तेण य कुसलं पुच्छिया, आपुच्छिया य ' वच्चामि तु आउल' त्ति । निबंधे कए पडिलाभिओ विउलेणं भत्तपाणेणं । निवेश्यं च भवदे - 5 बस्स जेम्स भाउणो आगमणं । सो य सहिसहियं बहुं पसाहेइ । गुरुआगमणं सोऊणं च ससंभ्रममभुट्टिओ सहीहिं भणिओ-न ते अद्धपसाहियं वधुं मोत्तूण जुत्तं गंतुं । सो भगति - बालिया ! गुरुपणिवायं काऊण आगयमेव समं दच्छिहह त्ति । सो निग्गओ भवणातो, वंदिओ अ णेण जेट्ठो भाया । तेण से * घियभरियं भ्रायणं हत्थे दिन्नं । पत्थिया सावो । सो णे अणुयाइ पत्तहत्थगतो । पढमं इत्थिजणो नियत्तो, पच्छा पुरिसा थोवं - 10 तरं गंतूण, 'साहू सावज्जं वयणं न भणई' त्ति नियतह । भवदेवो उण 'अविसज्जिओ कहं नियत्तामि ?' इति उवायपुत्रं दंसे से वप्पिण - पोक्खरणि-वणसंडे नियए पराए य । सो वि भणइ 'सुमरामि जाणामि' त्ति गतो गामसीमंतं, आसन्नो य गामो । ण भणई णं भवदन्तो 'नियत्तसु' त्ति । एएण कमेण वच्चमाणो पत्तो गुरुसमीवं । दिट्ठो य बरनेव - थिओ । खुड्डेहिं भणियं - जेइज्जेहिं जहा भणियं तं कयं । आयरिएहिं पुच्छियं - किं इमो 15 आगओ तरुणो? / भवदत्तेण भणियं - ' पत्रैयु' ति । गुरूहिं भणिओ - एवं ? ' मा भाउगस्स ओहावणा हौ' त्ति तेण 'एवं' ति पडियं । पत्राविओ य साहुसंघाडण सह विसज्जिओ । आगतो य सयणो, 'कहिं गतो ?' त्ति पुच्छिएण भवदत्तेण भणियंसो पत्तमित्तो चैव नियत्तो । ते एवं वृत्ता ' धुवमन्त्रेण मग्गेण गओ होहिति' त्ति सिघं नियत्ता । भवदेवो अकामयो वंतवं (बंभवं ) चरै भजं हियएण परिवहंतो । बहुणा य 20 काले भवदत्तो कयभत्तपरिचाओं कालगतो समाहीए सक्कसमाणो देवो जाओ । 93 93 इयवि 'सा मम भज्जा, अहं पि तीसे भत्ता पिओ, वच्चामि से वट्टमाणिं वोढुं ति थेरे अणाच्छिय गओ । सुग्गामवहिया य आययणं संवरियदुवारं, तस्साऽऽसन्ने ऽवीसमा - 93 'त्ति संठित । तत्थ य एगा इत्थिया गंध-मलं गहाय एगाए माहणी सह आगया । तीर 'साहु' त्ति वंदितो । तेण पुच्छिया - साविए ! तुम्भमवस्सं जाणिहिह इह वसंती - 25 o, जीवै अज्जवरट्ठउडो, रेवई वा ? / तीए भणियं - तैसि बहू कालो कालगयाणं । ततो विमणो जातो पुणो पुच्छइ - भवदेवस्स वहू नाइला जीवै ? त्ति । तीए चिंतियं 1 "वयंतं गया ली 3 ॥ 2 'हो पारद्धो ली 3 ॥ 3 गमणे De0 / 'गमे 30 ॥ 4 कसं0 [saM0 विनाऽन्यत्र--सघियभरियं mo0 / सभक्खभरियं u0 / से भरियं lI 3 go 3 ॥ 5 se Ne ka 3 go 3 De0 // 6deg i ghimigo 3 / ini' lI 3 / 'i, jaha ni0 u0 // 7 कसं0 विनाऽन्यत्र - परायए य u0 / परा य ली 3 mo0 saM0 गो 3 ॥ 8 इ इणं भव क 3 ॥ 9 होइ त्ति u0 विना ॥ 10 सोम ! पत्तमे ली 3 / 11 यं तवं u0 ॥ 12 ti to there lI 3 | 13 degThitto lI 3 // 14 तीसे बदेग् u0 विना ॥ 15 बहुका ली 3 u0 ॥ 16 वत्ति ली 3 ॥ Page #31 -------------------------------------------------------------------------- ________________ 22 वसुदेवहिंडीए [जंबुपुत्वभवकहाए माहणदारयकहा होज एसो भवदेवो, पुच्छामि ताव णं । तओ भणति-तुम्भे भवदेवं कओ जाणह ?, किमत्थं वा इहं आगया ? / सो भणइ-अहं अज्जवपुत्तो कणिट्ठो, बंधुमणापुच्छिय जेहस्स चित्ताणुवत्तीए पवइओ । भाउगम्मि उवरए 'मा अणभिजाओ होहं' ति तं दद्रुमागतो । तीए भणियं-अहं सा नाइला, तुम्भेहिं पुण बहुं कालं तवो चिण्णो, तं दटुं जमेत्थ 5 इहमागया, ममं ता केरिसं वहुत्तणं इमेण कालेण । सुणह इदं-तुब्भेसु पवइएसु साहुणो साहुणीओ य गुरुजणेण पूइज्जमाणाइं अयंति, सगिहे वसंति । तेहिं कयाइ कहियं अक्खाणयंपमत्तयाए लद्धमहिसजम्मणो माहणदारयस्स कहा एगो किर माहणो उवरयभजो डहरगं दारगं गहेऊणं निग्गओ गेहाओ, सुद्धमोक्खमग्गमन्नेसमाणो साहुसमीवे उवलद्धसब्भावो pavaio । so पुण दारगो सीयभोअण-विरस10 पाणग-अणुवाहण(वाणह)-कक्खडसेन्ज-असिणाणाइसु सीयमाणो संतेण जयणाए किंचि कालं वड्ढाविओ । अन्नया भणइ-वच्चामि खंत !, अगारवासं वसामि त्ति । तेण परिचत्तो, 'अलं मे तुमे निद्धम्मेणं' / सो गतो सहवासं, तत्थ पञ्चभियाणियाओ, उवस्सिओ य एगस्स माहणस्स ठिओ घरे । केणय कालेण य से दारिया दत्ता, कुणै कम्मं भोग्पिवासितो। . विवाहकाले य चोरेहिं मिहुणगं चेव वहियं । सो भोगपिवासिओ अट्टज्झाणविसए वट्टमाणो 15 कालगतो महिसो जाओ। ___ सो वि पिया से कयदेहच्यातो गतो देवलोगं । तेण पलोइओ पुत्तसिणेहेणं महिसो जातो । सोयरियरूवं च काऊण कीओ णेणं गोवहत्थाओ । तओ लौडेणं हणमाणा णिति णं सोयरिया । खंतरूवं च काऊणं देवो दंसेइ से पुरओ अप्पाणं । तं च पस्समाणस्स चिंता जा- या 'कत्थ मन्ने एरिसं रूवं दिट्टपुत्वं ?' ति, तदावरणिजखओक्समेण जाइस्सरणं समुप्पन्नं । 20तओ ऽखंत ! परित्तायसु ममं ति रवति । खंतेण भणिया समतिवियप्पिया सोयरिया एस मे खुडगो, सोयरिका! मा णं पीडेह । तेहिं भणिओ-एस तुझं न सुणै, अवसरसु । जाहे णेण जाणियं 'पडिवज्जइ मग्गं' ति ताहे अब्भत्थिएहिं मुक्को । अणुसासिओ देवेण । दिट्ठभओ पडिवन्नो वयाणि । कयभत्तपञ्चक्खाणो सोहम्मे कप्पे देवो जाओ॥ पिउणा नित्थारिओ तिरिय्दुग्गीओ। तुभं पुण जेट्ठोभाया सुरलोगं गतो, तुम्भं साहुरूवे 25 दह्रण न पुण पडिबोहणे चित्तं काही ? / तुब्भे य पमत्ता अणियते जीविए कालं काऊण मा संसारं भमिहह, नियत्तह गुरुसमीवं । / ___ एयम्मि देसयाले तीए माहणीए दारगो पायसं भुंजिऊण आगतो भणइ-अम्मो! आणेह कोलालं जाव पायसं वमामि, ततो पुणो भुंजीहं अईवमिट्ठो, पुणो दक्खिणाहेउं अन्नत्थ भुंजामि । तीए भणियं-पुत्त! वंतं न भुंजइ, पुणो अलं ते दक्खिणाए, वच्छ ! अच्छ30सु सुहं ति। 1 से गिदेग् ली 3 ॥ 2 देग्याणिओ ली 3 ॥ 3 हपरिच्चा ली 3 u0 ॥ 4 डेहिं हदेग् u0 ॥ 5 देग्णं । संतप्पमा ली 3|देग्न्न्ण् । तस्स पस्समा0 u0॥6 देघणदार संसं0 u0 विना ॥ Page #32 -------------------------------------------------------------------------- ________________ सागरदत्त-सिवकुमारभवसंबंधो] कहुप्पत्ती । तं पि से वयणं सोऊण बुद्धी जाया-सुङ भणइ माहणी 'वंतासी दुगुंछिओ होही' त्ति । तओ भणइ नायलं-वञ्चामि गुरुसयासं अणुसासिओ तुमए, काहं परलोगहियं, पस्सामि ताव सयणं ति । तीए भणिओ-किं सयणेणं मे दिटेणं वाघायकरेणं? , वैचह, सकजे निच्छिओ होइहि । अहं पि साहुणिसमीवे पवैस्सं ति । तं च वयणं पमाणं कुणंतो वंदिऊण जिणबिंबाणि पडिनियत्तो । गुरुसगासे आलोइयपडिक्कतो निधियारो सामण्णम- 5 णुचरेऊण कालगतो सक्कस्स देवरण्णो सामाणिओ जातो। सागरदत्त-सिवकुमारभवसंबंधो भवदत्तो ठीक्खएणं चुओ पोक्खलावैविजए पोंडरगिणीए नयरीए वैरदत्तस्स चक्कवट्टिणो जसोहराए देवीए गंभ उववन्नो । तीए य समुहमजणडोहले समुप्पन्ने । ततो राया महया इड्डीए सीयं महानैं समुदर्भूयं गतो । तत्थ य जसोहरा देवी मजिआ 10 विणीयडोहला तत्थेव पुण्णे पसवणसमए पसूया कुमारं पसत्थलक्खणोववेयं । तस्स य डोहलगुणसूइयं कयं नामं 'सागरदत्तो' त्ति । सो सुहेण वड्डिओ गहियकलाकलावो य पत्तजोवणो तरुणजुवैविंदसहितो वणगओ इव करेणुपरिकिन्नो अभिर्मि। . पासायगओ य कयाइ पस्सइ मेरुसरिसप्पमाणं बलाहगं नयणमणोहरं । जह कहिजइ रिसीहिं मेरू तारिसो इमो ज्ल्ह्रो। जै य एरिसो मेरू तो सच्चं देवरमणो । सो य तेण 15 सपरियणेण दीसमाणो जलबुब्बुओ इव खणेणं विलीणो । तं च उवसंतो चिंतेइ-एरिसी नाम सोहा नयणामयभूया खणेण विणट्ठा, मणुस्साणं पि नूणं एरिसीओ रिद्धीओ विणासपज्जवसाणाओ । जो वि इमो सरीरसमुदाओ सो वि न नजइ, कम्मी समए प्द्दिही। तं जाव देहो निरुवद्दवो ताव परलोयहि कायर' निच्छियमती अम्मा-पियरमापुच्छइ । तेहिं कहिंचि विसं जिओ अणेगरायसुयसयपरिवारो अमयसागरस्स अणगारस्स समीवे 20 पवैतो, गतो य सुओयहिस्स पारं । विसुज्झमाणचरित्तस्स य से ओहिनाणं समुप्पण्णं । - भवदेवो वि देवलोयाओ चइऊण तत्थ विजए वीयसोगाए नयरीए पउमरहस्स रण्णो वणमालाए देवीए पुत्तो जाओ सिवो नाम । कमेण परिवड्डिओ, जोवणत्यो य रायसुयाहिं सरिसजोवण-लायन्नाहिं सहिओ पासायगओ अभिर्मि। सागरदत्तो य अणगारो गणपरिवुडो विहरमाणो वीयसोगाए नयरीए उजाणे समो-25 स्रिओ। मासखवणपारणए य कामसमिद्धेण सत्थवाहेण गिहागओ पडिलाहिओ । तओ तस्स दव-भाव-पडिगाहगसुद्धिनिमित्तं वसुहारा पडिया । सुयं च सिवकुमारेण । सो सायरं वंदिउं निग्गओ । सागरदत्तो य चौदसपुबी सिवकुमारस्स सपरिवारस्स केवलिपणीयं धम्म आयक्खइ । संसयतिमिराणि य जणस्स जिणो विव विसोहेइ । कहंतरे य सिवकुमारो भणइ-भयवं! तुम्भं मे पस्समाणस्स सिणेहो वड्डइ, हिय-30 1 नाइलं u0 ॥ 2 वच्चेह ली 3 ॥ 3 गब्भे u0॥ 4 भूइं u0 विना । / 5 कलाविहाणो य u0॥ 6 अणगारस्स इति कसं0 विना न ॥ 7 सुयौयदेग् क 3 ॥ Page #33 -------------------------------------------------------------------------- ________________ 24 वसुदेवर्हिडीए [ जंबुपुवभवकहाए सागरदत्त यस्स परा निबुई, तं किं मन्ने अत्थि कोइ यभविओ सयणसंबंधो तुब्भं मम य होज्जा ? / ततो सागरदत्तेण ओहिणा आभोएऊण भणिओ - सिवा ! इओ तैयभवे जंबुद्दीवभर महाजव तुमं सि मे भाया कणिट्ठो आसी, पाणेहि वि पिययरो । मया वि सिणेहेण मंदसद्धो वि होऊण पधाविओ । देवलोगे वि णे अणंतरभवे तहेव पीई आसी । 5 इयाणि पुण वीयरागयाए न मे विसेसो सयणे परजणे वा । तं च सोऊण सिवकुमारो भाइ - 'भयवं ! एयमेयं, जहा भणह तुम्भे अविता - इओ । शेयै मे जिणवयणं, भीओ म्हि संसरियवस्स, तं जाव ताव अम्मा-पियरो आपुच्छामि, तओ तुब्भं पायमूले हियमप्पणो करिस्सं' ति बंदिऊण सगिहमागतो, अम्मा- पियेंरो आपुच्छर -- सुतो मे धम्मो सागरदत्तस्स अणगारस्स समीवे । विसज्जेह मं, पवैस्सं । 10 तेहिं भणिओ - पुत्त ! किह तुमं अम्हे विसज्जेहामो, तुमायत्ता मे (ने) पाणा, मा मे (ने) परिचयसु । तओ सो तेहिं निरत्रभमाणो कयनिच्छयमणो मणसा परिचत्तगिहवासो 'सीसो हं सागरदत्तस्स अणगारस्स' त्ति सबसावज्जजोगविरओ मोणेण ठिओ । पसत्थज्झाणो बहुप्पयारं छंदिओ भोयणेण । जाहे न कस्सइ वयणं करेति ताहे संविग्गेण परमरणरणा सीलवणो दढधम्मो इब्भपुत्तो समणोवासओ सद्दाविऊण ( ग्रंथाग्रं - 600 ) 15 भणिओ - पुत्त ! सिवकुमारेण पवज्जाभिलासिणा अम्हेहिं अविसजिएण मोणं पडिवन्नं, संपयं भोक्तुं न इच्छति, तं जहा जाणसि तहा णं भोयावेहि, एवं करेंतेण 'अम्ह जीषियं दिन्नं' मणे ठविऊण घत्तसुविन्नभूमिभागो असंकियं उवसप्पसु णं ति । ततो सो पणओ 'सामि ! करिस्सं उत्तं' ति उबगतो सिवकुमारसमीवं । निसीहियं काऊण, इरियापडिकतो 'बारसावत्तं' ति कीकम्मं काऊण, पमजिऊण 'अणुजाणह में ति 20 आसीणो । सिवकुमारेण चिंतियं - एस इब्भपुत्तो अगारी साहूण विणयं परंजिऊण ठिओ, पुच्छामि ताव णं । तेण भणिओ-इभपुत्त ! जो मया गुरुणो सागरदत्तस्स समीवे साहूहिं विणओ पंउज्जमाणो दिट्ठो सो तुमे पडतो, तं तुमं कहेह, किह न विरुज्झति ? / दढधम्मेण भणिओ-कुमार ! आरहए पवयणे विणओ समणाणं सावयाणं च सामन्नो । 'जिगवयणं सच' ति जा दिट्ठी सा वि साधारणा । समणा पुण महवयधरा । अणुवैरणो सावगा, 25 जीवा - 'जीवाहिगमं बंध - मोक्खविहाणं च आगमेति । सुए वि साहवो सम्मत्तसुयसागरपारगा । तवे दुवालसवि के विसेसं ? ति । तं अहं सावगो तुमं समीवमागतो, कहेह किंनिमित्तं भोक्तुं न इच्छछ ? त्ति । सो भाइ- सावग! ममं अम्मापियरो न विसज्जंति निक्खमिमणं, ततो मया परिचत्तो भावओ गिहावासो, जाव जीवामि ताव पवइओ हं । तेण भणिओ - कुमार ! जै तुभे मुक्कगिहावासा ता सुहु, कयकज्जस्स अजुत्ता निराहारया, 1 सिव ली 3 mo0 saM0 u0 ॥ 2 भीओ हि म्हि ली 3 | 3 च्छामो कसं विना ॥ 4 "यरमा क 3 u0 विना ॥ 5 रुज्झमा lI0 ya0 saM0 ॥ 6 जयं कसं0 संसं0 u0 ॥ 7 साहुविदेग् u0 ॥ 8 पकुञ्ज ली 3 विना ॥ 9 ज्झते ते ? / दृढदेग् ली 3 ॥ 10 व्वयधणा सा क 3 ॥ 11 भावओ इति कसं0 u0 विना न । / Page #34 -------------------------------------------------------------------------- ________________ सिवकुमारभवो अणाढिउप्पत्ती य ] कहुप्पत्ती । 25 साहगस्स पुण सरीरं धम्र्मस्स साहणेहेतुं तं आहारेण विणा विणसेज्जा, तेण अणवज्जो आहारो जैजणस्स अविरुद्धो, तं तुभे फार्सीएसणिज्जं जवणमेत्तं भुंजमाणा निवाणफलसाहगा भविस्सह । ततो भणति - इब्भपुत्त ! कहमहं इहगए फासुएसणिज्जं आहारिस्सामि ? | दढधम्मेण भणिओ - कुमार ! तुब्भे साहुभूया, अहं अज्जप्पभी तुब्भं सीसो इह अणवज्जेणं पाण-भोयणेणं वेयावच्चं करिस्सं, कुह मे विसग्गं । तओ सिवकुमारेण 5 भणिओ--तुमं सि जिणवयणविसारतो कप्पा - ष्कप्पविहिष्णू, तं जै 'मया अवस्सभोत्त मन्नसी तो छट्ठस्स भत्तस्स आयंबिलं पारणं हौ । 'तह' त्ति दढधम्मेण पडियं । सो से बंध मोक्खहं कहेइ । पारणगकाले य जहाभणियं भत्त-पाणमुवणेति । तस्सेवं [ सिर्वैकुमारस्स ] अंतेउरमज्झगयस्स सारयगगणदेसस्सेव विमलसहावस् अपरिवडियधम्मियववसायस्स दुवालस वासाणि विक्कताणि । तओ समाहीए कयदेहप - 10 रिचाओ बंभलोगे कप्पे इंदसमाणो देवो जाओ । जारिसी य बंभस्स देवरणो जुई तारिसी तस्स वि आसि । एस दससागरोवपरिक्खएण cuo to sattame divase usabhadattassa isa धारणी पुत्तो भविस्सति । एएण तवतेएण जुईसंपदा एरिसिति ॥ एवं च भयवओ सोऊण वयणं अणाढिओ जंबुद्दीवाहिवई देवो परमपरितोसवियसियहिययकमलो उट्ठओ, तिवई वंदिऊण, अप्फोडेऊण, महुरेण सद्देण भणति 'अहो !15 मम कुलं उत्तमं ति ॥ तस्स य कुलपसंसावयणं सोऊण सेणिओ राया पुच्छइ-भयवं ! एस देवो सकुलपसंसणं कुणै केण कारणेणं ? ति । भगवया भणियं, सुणाहिअणाढियदेवस्सुप्पत्ती इहेव नरे गुत्तिमई नाम ईभत्तो आसि । तस्स दुवै पुत्ता, उसभदत्तो जिण-20 दासो य । तत्थ जेट्ठो सीलवं, कणिट्ठो पुण जिणदासो मज्ज - वेस - जूयम्पसंगी । उसभदतेण सयणविदितं काऊण परिचत्तो 'अभाया अज्जप्पभिई में' त्ति । सो अन्नया बलवइणा जयकारेण सह रममाणो आयं विसंवायंतेण आउहेण आहओ । उसभदत्तो sayaNI'NuNIto - जिणदासं वसणदोसदूसियं परित्तायसु, तओ जसभागी भविस्ससु ति । सो गतो तस्स समीवं । तेण य तदवत्थेण भणितो - अविणीयस्स मे अज्ज ! खमसु, परलोगपट्ठियस्स 25 उवएससहातो होहि त्ति । उसभदत्तेण आसासिओ - जिणदास ! मा विसायं वच्च, अहं तह जत्तं करिस्सं जहा जीवसि । सो भणई - ' न मे जीवियलोभो, भत्तं पञ्चक्खाइस्स' ति कए । 1 देग्म्मस्साहदेग् उ 2 ॥ 2 गो 3 उ 2 विनाऽन्यत्र - नाहेतुं तं क 3 / णत्थं तं ली 3 ॥ 3 तुज्झे ली 3 ॥ 4 सुयं एक 3 ॥ 5 उ 2 विनाऽन्यत्र - जमित्तं भुंजह, निव्वा' lI0 ya0 ॥ 6 कुण मे कसं 0 u0 ॥ 7 सं भोत्तव्वं ति मन्नेसी उ 2 ॥ 8 वीक्कंदेग् उ 2 ॥ 9 'गकदेग् ली 3 | 10 मकालपरिदेग् u2 ॥ 11देगे भा रियाए पुदेग् उ 2 ॥ 12 एयं उ 2 ॥ 13 वतिं छिंदिऊण कसं0 उ 2 ॥ 14 देग् वो कुलदेग् उ 2 ॥ 15 इब्भो आदेग् उ 2 ॥ 16 जायं क 3 ॥ 17 जणु zAM0 ॥ 18 देग्ययं मे ली 3 ॥ 19देगि अज्ज ! न मे u2 ॥ * कोष्टान्तर्गतोऽयं पाठः टिप्पनकमन्तः प्रविष्टमाभाति ॥ va0 [hiM0 4 F Page #35 -------------------------------------------------------------------------- ________________ वसुदेवहिंडीए [वसुदेवचरियउत्पत्ती निबंधे वोसहारंभपरिग्गहो विहीए आराहियपइन्नो कालं काऊण जंबुद्दीवाहिवई जातो। 'जेहस्स मे भाउगस्स चरमकेवली पुत्तो भविस्सइऽत्तिं बुद्धीए कुलप्पसंसणं काऊण गतो त्ति । विजुमालीदेवे य गते देवीओ पसन्नचंदं केवलिं पुच्छंति-भयवं! अम्ह इओ विज्जुमालिणा देवेण विउत्ताणं होज पुणो समागमो? त्ति । तेण भणियाओ-'तुब्भे 5 इहेव नयरे वेसमण-धणद-कुबेर-सागरदत्ताणं इब्भाणं धूयाओ भविस्सह, तत्थ भे एतेण य देवेण मणुस्सभूएण सह समागमो भविस्सइ, सह तेण य संजममणुपालेऊण गेविजेसु देवा bhavissaha'tti वागरिए वंदिऊण गयाओ । वसुदेवचरियउप्पत्ती तवविभूइं च से सेणिओ राया सोऊण पुच्छइ-भयवं! केवैया जीवा तवं इहं 10 काऊण तब्भव एव फलमणुभविसं ?, परभवे वा केवैया सुकयफलं? ति । भयवया भणिओ-'इहलोगफलतवस्सिणो धम्मिल्लाइणो अणेगेऽइकता, परलोगे सुर-मणुयसुहं तवमोल्लकीयं ओस प्पिणिकाले वसुदेवाई' त्ति भणिए समुप्पन्नकोऊहल्लो पणतो पुच्छतिकहं भयवं! वसुदेवेण सम्मत्तं लद्धं ? कहं वा तवो चिन्नो ? कहं तस्स फलं सुर-नरेसु पैत्तं ? ति कहेह । ततो भगवया सेणियस्स रण्णो सबन्नुमग्गेण वसुदेवचरियं कहियं । 15 तं च पयाणुसारीहिं अणगारेहिं अभयाईहि य धारिय्ण्। ततो धम्म-अत्थ-काम-मोक्खे उवदंसयंतेहिं कहियं जहाधरियं अज वि धरै त्ति ॥ ATAN ॥ एसा कहाउप्पत्ती ॥ MKORA aM0656a017 1 पयत्तो (लो) कसं0 उ 2 विना ॥ 2 त्ति तुहीए उ 2 ॥ 3 देग्स्सं ति पदेग् zAM0 विना॥ 4ल्लादी अणेगा ऐदेग् उ 2 ॥ 5 भुत्तं उ 2 ॥ 6 देग्क्खेहिं उवदंसिथं तेहिं उ 2 विना ॥ 7देग्ती सम्मत्ता 32 ॥ Page #36 -------------------------------------------------------------------------- ________________ ध्म्मिल्ल्हिण्द्दी। ततो भयवं सेणियस्स रन्नो सबण्णुमंग्गेण धम्मिल्लचेरियं कहेउमारद्धो । तं ताव तुमं पि अवहिओ मुहुत्तागं निसामेहि त्तिधम्मिल्लचरियं ___ अत्यि कुसग्गपुरं नाम नयरं बहुदिवसवन्नणिजं । तत्थ य जियसत्तू नाम राया। तस्स य देवी धारिणी नाम । तत्थ य नयरे अन्नकुडंबिजणमणोरहपत्थणिज्जेवित्थिण्णविहवसारो, 5 धण-सील-गुण-सुएहि य सकम्मवित्थारियकित्ती, सुरिंदसारसरिसरूवविहवो सुरिंददत्तो नाम सत्थवाहो । तस्स य भज्जा कुलाणुरूवसरिसी धम्म-सीलसंपण्णा नामओ सुभद्दा नाम । तीसे य किल ऊकालविसेसेण गब्भो संभूओ । कमेण य से दोहलो जातो-सबभूतेसु अभयप्पयाणेणं, धम्मियजणेण वच्छल्लया, दीणाणुकंपया बहुतरो य दाणपसंगो । ततो सो नवण्हं मासाणं बहुपडिपुण्णाणं अद्धट्ठमाण य राइंदियाणं वितीकंताणं जातो|10 णामधेयं च से कयं, जं से माऊए धम्मे दोहलो जातो तेण होतु 'धम्मिल्लो' त्ति । ततो पंचधावीपरिग्गहिओ सुहंसुहेण व्द्द्द्दिओ। कालेण य लेहाइयासु गणियप्पहाणासु सउणरुयपज्जवसाणासु बावत्तरीसु कलासु अभिगमो णेण क्तो। उवारुहंतनवजोबणस्स य से ammApiU~hiM कुल-सीलसरिसाणुरूवा तम्मि चेव नयरे धणवसुस्स सत्थवाहस्स भजाए धणदत्ताए धूया निययमेहुणया जसमती नाम दारिया 15 सिरी विव पउमरहिया, सिरिसमाणवेसा । तीसे सह कल्लाणं से वत्तं । ततो माणुस्सयभोगरैपरम्मुहो सत्गहणरत्तहियओ कमेणं कालं गमेइ । ततो अन्नया कयाइ सस्सू से धूयदसणत्थं सुयाघरमागया । सम्माणिया य घरसामिणा विहवाणुरूवेणं संबंधसरिसेणं उवयारेण । ऐगया य धूयं दऋस्ण, पुच्छिया अ णाए सरीरादिकुसलं । तीए वि pa~gataviNIyalajjoNayamuhIe लोगधम्मउवभोगवजं सवं जहाभूयं 20 कहियं । तं जहा 1मएण ली 3 ॥ 2 देग्चलियं shaaN0॥3देग्त्तू रादेग् उ 2 विना॥4रे इब्भकुटुं0 ली 3 ॥5ज्विः उ 2 विना ॥ 6 जणे va0 saM0 उ 2 ॥ 7 मादये shaaN0॥ 8 देग्ण संवदेग् उ 2 ॥ 9 ऊणं कुल u2॥ 10 जाए धूया उ 2 विना ॥ 11 नियकप्पेधुणया shaaN0॥ 12 थाराहणदेग् उ 2 विना ॥ 13 , pu0 u 2 // 14 pagativideg u 2 // ___ * सर्वेष्वादशेषु क्वचिदू "धम्मिल्ल" क्वचिच "धम्मिल्ल" इति पाठो dRshyte। अस्माभिस्तु सर्वत्र प्रसिद्धः "धम्मिल" इत्येव पाठ upnystH॥ Page #37 -------------------------------------------------------------------------- ________________ malla हिंड [ वसंततिलयाप संगो पउसि कैप्पि चौरंसिये रेवाय (प) यपुणियं, सेडियं च गेण्हेप्पि ससिप्पभवण्णियं । मई सुयं पि एक्कल्लियं सयणि निवण्णियं, सवरत्तिं घोसेइ समाणसवणियं ॥ 28 तो सा एयं सोऊण आसुरुत्ता रुट्ठा कुविया चंडिक्किया मिसिमिसेमाणी इत्थीसहाववच्छल्लया पुत्तिसिणेहेण य माऊए से सगासं गंतूण सवं साहिउं पयत्ता । जहाभूत्थं तं 5 सोऊण से माया आकंपियसरीर हियया बाहंसुपप्पुयच्छी णिरुत्तरा तुहिक्का ठिया । पच्छा य णाए ससवहं पत्तियाविया । ततो सा तं धूयं आसासिऊण अप्पणा नियघरं गया । माया य से इणो मूलं गंतूण सवं जहाभूयं परिकहेइ । तेण य भणिया - अजाणुए ! जव बाल विज्जा य अणुरत्तबुद्धी णणु ताव ते हरिसाइयवं, किं विसायं वच्चसि ? / अहिणवसिक्खिया विज्जा अगुणिज्जंती णेहरहिओ विव पईवो विणासं वच्चै, तं मा 10 अयाणुगा होही । जाव बालो ताव विज्जाउ गुणेउ । तीए पुत्तवच्छलाए भणियं - किं वा अब पढिएणं ?, माणुस्सयसुहं अणुभवौ । 'उवभोगरैवियक्खणो हो' ति चिंतेऊण पणा वारिज्जतीए वि ललियगोट्ठीए पवेसिओ । सो य अम्मा-पिउलावो धाईते से सबो कहिओ । तओ सो गोट्ठियजणसहिओ उज्जाण - काणण-सभा-वणंतरेसु विन्नाण-नाणाइंस एस अण्णोष्णमतिसयंतो बहुं कालं गमेइ । I 15 वसंततिलयागणियापसंगो ओ सो सत्तुदमणो राया केणै कालेण वसंतसेणागणियाधूयाए वसंततिलयाए पढमं नट्टविहिदंसणं पेच्छिउकामो गोट्ठियजणमहत्तरए भणइ - वसंततिलयाए नट्टविहिदंसणविणिच्छयं दट्टुकामो, पासणिए देह त्ति । तेहि य धम्मिल्लो नट्टपासणितो दिन्नो । अन् य रणो आयरिया (?) / ततो सहोवविट्ठेसु राया उवविट्ठो । ततो तम्मि मणोरहदंसणीए 20 नट्टपसत्थे भूमिभाए केयलायण्णसिंगाराभरणविलासावेसमहुरभणियणट्टपसत्थं, सत्थोवंदिट्ठपयनिक्खेवं, वण्णपरियट्टयं हत्थर्भमुहामुहं, बिब्बोय-णयणसंचारणजुत्तं, पत्थना - अच्चब्भुअं, हत्थकरणसंचारणविवीहत्तं, तंती - संरे - ताल - गीयसद्दसम्मीसं सा पणच्चिया वसंततिलया । तहिं च दिवसमाणे णट्टावसाणे णच्चिए संवपासणिएहिं 'अहो ! ! ! विम्हौ' त्ति सहसा उक्कुट्टं । रण्णा य पुच्छिओ - धम्मिल्लै ! केणं पगारेणं णच्चिय ? त्ति । तेण य 25 णट्टगुणेण ( ग्रंथाग्रं - 7 0 ) पसंसिऊण विन्नविओ - देव ! सुरवहूणट्टसमाणं णच्चियति । -700 1 कप्प उ 2 विना ॥ / 2 देग्सिउ खोययपुदेग् u2 ॥ 3 ली 3 u0 विनाऽन्यत्र - तो सा एणं सोऊ zAM0 / तं soUdeg vA0 ॥ 4 पयणो De0 ॥ 5 अजाणए ली 3 / / 6 उ 2 विनाऽन्यत्र - देघिये उदेग् क 3 गो 3 / देघिय उदेग् ली 3 ॥ 7 य रिउआयदेग् zAM0 ॥ 8 णोहरसुहदंस उ 2 ॥ 9 कयरूयला u2 ॥ 10 वादि ली 3 ॥ 11 भमुहं ली 3 ॥ 12 'सुर' ली 3 ॥ 13 सव्वपासव्व ( स्थ) पासिएहिं ली 3 ॥ 14देग्ल्लो u0 ॥ * पार्श्वे कल्पयित्वा (स्थापयित्वा ) चतुरत्रिकां ( पट्टिकां ) रेवापयःपूर्णिकाम् (?), सेटिकां च गृहीत्वा शशिप्रभवर्णिकाम् । सुप्ताम् एकाकिनीं शयने निर्वर्ण्य अपि, सर्वरात्रि घोषयति खमानसवर्णितम् ( समान - सवर्णिकम् ) ॥ इति च्छाया ॥ Page #38 -------------------------------------------------------------------------- ________________ कोंकणयबभणकहा ] dhmmillcriyN। tato राइणा परितुटेण रायाणुरूवेणं पूआभिसक्कारेणं संपूइया वसंततिलया विसजिआ 'सयं भवणं वञ्चसुत्ति । तीए धम्मिल्लो सविणओवयारं विण्णवेऊणं पवहणे आरुहाविओ, अप्पणा वि य आरूढा, गतो य तीए घरं । तओ सो तीए हसिय-भणिय-गीय-रेमिय-कलागुणविसेसेसु य कलागुणे अणुभवमाणो, नवजोबणगुणे य सोवयारे अणुभवमाणो ऐकंतं पि कालं न यान्नि। 5 ततो से अम्मा-पियरो नियगचेडीए हत्थे पैइदिवसं अद्धसहस्सं वसंततिलयामाऊए विसजति । ततो से अणेगपुवपुरिससमजियविउलो कुडुंबसारो तस्स भवियवयाए सुक्क-सण्हवालुयामुट्ठी विव घिप्पंतो चेव ओस्रिओ। सुरिंददत्त-सुभदाणं परितावगब्भो आलावो ततो सा पुत्तवच्छला अम्मया दीहं निस्ससिऊण 'हा पुत्त! हा पुत्त!' विलवित्ता 10 परुण्णा । सत्थवाहेण भणिया-पुत्तवच्छले! किमिदाणिं रोदसि ?, ममं तदा न सुणेसि भण्णमाणी । ततो सा रुवंती भणइ-मया पुत्तवच्छलाइरित्तहिययाए न नायं, अहो! मे वंचिओ अप्पा। तओ तेण भणिया-ऐ पुत्तवच्छले! उज्जुया सि, तओ तणारयं गहेऊण पलित्तं अभिगम्मै, मा संतप्पसु । अप्पणा चेव य ते कओ दोसो, जहा तेण कोंकणएण बभणएण कयं । ततो तीए संलत्तं-किं वा कोंकणएण बंभणेण कयं ? / ततो तेण 15 लविआ, सुणसुसकयकम्मविवागे कोंकणयबम्भणकहा अस्थि मगहा नाम जणवओ । तस्संतिए पलासगामो नाम गामो । तत्थ कोंकणओ नाम बंभणो परिवसति । तेण य खेत्तब्भासे समिरुक्खो रोविओ । तत्थ य तेण देवया ठविया । सो य बंभणो वरिसे वरिसे तम्मि देवयाए रुक्खमूले बंभण-किवण-वणीमगाणं 20 पभूयमन्न-पाणं देइ, छगलं च निवेदेति । एवं च सो कालेण बहुएण काल्ग्तो। ततो गिद्ध-गढित-मुच्छित-अज्झोववण्णो तवत्तियाए य तिरिक्खजोणियनिवत्तियाउओ अप्पणो चेव घरे छगलियापुत्तो जातो॥ ततो केणै कालंतरेण तस्स पुत्तेहिं 'अम्हाणं उवरओ ताओं' त्ति काऊणं भोयणं सज्जावियं । ततो ते मित्त-बंधवसहिया उवाइउं जंइउं गया । छगलो वि य मंडेउं तत्थेव नीओ। 25 गंध-पुप्फ-मल्ल-पूयाविसेसेण य अच्चिया देवया । घरमहत्तरएहि य भणियं-छगलओ उवणिजौ । ततो तसं पुत्तो देवयदिण्णो णाम छगलयं आणेउं गतो । सो य तं गलए बंधिऊण बेबयंतं आणेइ । 1परमतुडेदेग् उ 2 विना ॥ 2 रसियदेग् ली 3 ॥ 3 पयदि De0 ॥ 4 अट्ठस De0 उ 2॥5देग्जिमो वि. उ 2 ॥ 6 भारं गदेग् उ 2 विना ॥ 7 भणेण ली 3 zAM0 ॥ 8 विसरुक्खो shaaN0॥ 1 जजिय - 2 ॥ 10 स्स देव उ 2 विना ॥ 11 देग्ण बुब्बुयंतं zAM0 विना ॥ Page #39 -------------------------------------------------------------------------- ________________ 30 धम्मिल्लहिंडीए [वसुभूइबंभणक्खाणय तेण य समएणं समणा समियपावा साहुजोग्गदेसभाए रुक्खाभासे वीसमंति । सो य तेण पएसेण आणिजइ । ततो ऐसयसमावण्णेणं तत्थ साहुणा भणिओ सयमेव य रुक्ख रोविए, अप्पणियाए वितड्डि कारिया । उवाइयलद्धया य से, किं छगला! 'बे बि' त्ति वाससे ॥ 5 तं च साहुणो वयणं तस्स पुत्तेण सुंयं । सो य छगलओ तुहिक्को ठितो । ततो से पुत्तो साहुसगासे उवगंतूण भणति-किं भयवं! तुब्भेहिं एस छगलओ भणितो जेण तुण्हिक्को ठितो ? / ततो तेण साहुणा अणलियवयणपरमत्थेण भणिओ-देवाणुप्पिया! एस छगलओ तुभं पिया भवति । एय तुम्भं साहति-अहं ते पिया, मा मं मारेह त्ति । तुब्भे न परियच्छह । ततो तेण बंभणपुत्तेण साहू भण्णत-किहे पुण अम्हेहिं पत्तियवं ? 10जहा 'एस अम्हं पिया भवति' त्ति । ततो सो साहू पुबबुत्तंतं साहै, सहेउयं सकारणं साभिण्णाणं से परिकहेइ । ततो से पुत्तो तद्दरिसाविओ पायवडिउट्ठिओ य, तेसिं भाउयाण सवं जहाभूअत्थं साहि। ततो ते परमविम्हयसमावण्णा साहुणो पायमूलं गंतूण वंदित्ता, मित्त-बंधव-सयण-परियण सहिया सवे संवेगसमावण्णा सीलबयाई घेत्तूण छगलयं च सघराइं ग्या। छगलओ वि 15 साहुपसाएण मुक्को । ताणं चिय तप्पभिई अरहंतदेवया, साहुणो य दक्खिणेया ॥ तं एयं जहा तेणं कोंकणयबभणेणं सयंकयकम्मविवागजणियं दुक्खं संसारों य संपत्तो, एवं तुमए वि अप्पणो पुत्तो सयमेव संसारमहाकडिल्ले छूढो ॥ __ ततो तीए बाहभरंतनयणाए सगग्गरकंठाए महयादुक्ख-सोगाभिभूयाए भण्णति-न मए नायं, जहा वसुभूयस्स बंभणस्स पजतो भविस्सइ त्ति । ततो गइहवइणा भणिया20 को वा वसुभूयस्स बंभणस्स पजतो त्ति ? / ततो सा भणइ-सुणसु अजउत्तचिंतियत्थविवज्जासे वसुभूईबंभणक्खाणयं ते णं काले णं ते णं समए णं नंदपुरं नाम नयरं । तत्थ वसुभूई नाम बंभणो अज्झावओ परिवसइ । भज्जा य से जन्नदत्ता नाम । तीसे य दो पुत्तभंडाणि-सोमसम्मो पुत्तो, धूया य से सोम्स्म्मा। रोहिणी य से गावी । सो य बंभणो दरिदो । तस्स य 25 इक्केण धम्ममइणा गिहिणा खेत्तनियत्तणं दिण्णेल्लयं । तेण य तहिं साली रुत्तो । रोवेऊण य पुत्तं संदिसइ-पुत्त ! अहं नयरं गच्छामि, चंदग्गहणं भविस्सइ । तत्थ किंचि साहुपुरिसं दबनिमित्तं पत्थेमि । तुमं पुण एयस्स सोहणं परिरक्खणं करेज्जासि । ततो एएणं धण्णेणं, जं च आणेहामि, तेण तुब्भं सोमसम्माए य विवाहधम्मो कीरिहि त्ति । रोहिणी य वियाइस्सइ त्ति । एवं वदित्ता गतो सो॥ 1ग्गे देदेग् उ 2 ॥ 2 अयस क 3 गो 3 ॥ 3 सुणियं shaaN0॥ 4 देग्णत्ति ली 3 ॥ 5 देघ भण उ 2 विना ॥ 6देघावुत्तं सा उ 2 ॥ 7 तयष्प उ 2 ॥ 8 भतेणं ली 3॥9देग्रो त saM0 shaaN0॥ 10वि भइउजुयाए अप्प u2॥ 11 भूताए lii3॥ 12 भूइस्स उ 2 ॥ 13 गिह ली 3 ॥ 14 भूइबंउ 2 ॥ 15 सम्मयाए गो 3 क 3 ॥ 16 कीरै त्ति उ 2 विना । / Page #40 -------------------------------------------------------------------------- ________________ वसंतसेणाए वसंततिलयासण्णवणं] धम्मिलचरियं । तत्थ य अन्नया कयाइ नडो आग्तो। सो य तस्स पुत्तो नडसंसग्गीए नडो जातो। धूया य से वंठेण पडिवण्णा गुविणी जाया । रोहिणीएं वि उकंतर्गहाए गब्भो पडिओ खेत्तसाली वि अक्कमिऊणं असोहिजंता तणा जाया । सो वि य बंभणो अकयपुन्नयाए रित्तओ चेव आगओ सालिखेत्तस्स रोहिणीए य आसाए । बंभणी य दीणवयणा परितप्पंती अच्छइ । बंभणेण घरं पवितॄण दिहा । सा अब्भुट्ठिया, दिण्णासण-पायसोएण 5 पुच्छिया बंभणी-कीस दुम्मण ? ति। ततो ताए नीससिऊण जहाभूयत्थो प्रिखिओ। ततो णेण विसण्णहियएण बंभणी भणिया-पिच्छसु कयंतस्स परतत्तीतत्तिल्लस्स, अम्हं च भवियवयाए अण्णहा चिंतिया अत्था अण्णहा परिणामिया । ___ 'साली रुत्तो तणो जातो, रोहिणी न वियाइया । सोमसम्मो नडो जाओ, सोमसम्मा वि गम्भिणी ॥ ' 10 ततो सो एवं भणिऊण सुबहुयाणि य चिंतेऊण ठितो तुण्हिक्को । / एवं मए वि अत्था अण्णहा चिंतिया अण्णहा होय त्ति-जहा वसुभूइबंभणस्स ॥ ततो सा गहवइणा भणिया-भद्दे ! पुवकयाणं निययाणं कम्माणं सुभा-'सुभफलविवागो होति । ततो सो गवती पुत्तविओगसोगसंतत्तहियओ कालगतो । माया वि य पुत्तविओयदुहट्टिया पैमरणेण य बलिययरं सोयदुक्खसंतत्तहियया पैमग्गगामिणी जाया । 15 जसमई वि घरं विक्केऊण कुलहरं गया । सवाभरणाणि य पडलए काऊण णियदासचेडीए हत्थे सेयर्वत्थपच्छादिते गणियाघरं विसज्जेइ । दिट्ठा य ते वसंतसेणाए । पुच्छिया य णाए दासचेडी-e! किमेयं ?' ति । तीए भणियं-धम्मिल्लस्स भजाए पेसियं । ततो ताए विचिंतियं--एत्तिओ धम्मिल्लस्स घरसारो त्ति । 'किं मे आभरणेणं ?' ति दासचेडी भणइ-वञ्चे, तहेव धम्मिल्लस्सेव भजाते घरं । ततो अंगपडियारेण पल्लवएणं धम्मिल्लस्स 20 वित्तपरिक्खयनिमित्तं, पिउमाउविपत्तिकारणं, घरविक्कयं, जसमईए कुलघरगमणं, आभरणपेसणं च वंसततिलयाए सिटुं । पैच्छा धम्मिल्लेण सुयं । वसंतसेणाए वसंततिलयासण्णवणं तओ अन्नया कयाइ गणियामाया वसंततिलयं भणइ-पुत्ति ! निष्फलं दुमं पक्खिणो वि परिच्चयंति, परिसुक्के य नै-दह-तलायादी हंस-चक्कवायप्पभियओ सउणगणा परिचयंति, 25 किं पुण अम्हाणं गणियाणं निवेणं पुरिसेणं ? / ता एस धम्मिल्लो खीणविहवो जातो परिच्चैजौ त्ति । ततो तीए लवियं-अंबो! मम अत्थेण न kaz2a, तम्मि गुणाणुगतो 1 ए च उदेग् क 3 गो 3 उ 2 ॥ 2 'गब्भाए उ 2 ॥ 3 य णं baM0 De0 ॥ 4 हृय zAM0 ॥ 5 देग्भविवागा होति त्ति zAM0 ॥ 6 देग्वसणपदेग् ली 3 ॥ 7देग्डी 'कि ली 3 उ 2 ॥ 8 ताहे ताए ली 3 / ततो तीए गो 3 ॥ 9 च णेहि धदेग् उ 2 ॥ 10 क 3 De0 विनाऽन्यत्र-चित्तपरिक्खयनि ली. य. गो 3 / चित्तपरिक्खणनि u0॥ 11 एत्तो धदेग् ली 3 ॥ 12 भितओ उ 2 ॥ 13 निद्धणेणं क 3 ॥ 14 अंब! क 3 / अम्मो ! उ 2 ॥ Page #41 -------------------------------------------------------------------------- ________________ 32 धम्मिल्लहिंडीए [वसंतसेणाए वसंततिलयासण्णवण 1 अधिकतरो य सिणेहो मे । सेल-काणण-वणसंडमंडियाए पुहवीए एयस्स सरिच्छयं अहमन्नं न पेच्छामि । किं वा अत्थेणं मलसमेणं ? / अज्जउत्तमंतरेण य मा मं किंचि पुणो भणेज्जासि, जै ते मए जीवंतीए कज्जं । एयस्स विप्पओगेणं हसिय-भणिय-रमिय-चंकमिते य से सुमरमाणी न जीविज्जा हं । एएण य विरहियाए मम जीविउवायं चिंतेहि त्ति । गणिया 5 भणइ - इ - हौ पुत्ति !, अलाहि, मज्झ वि य परमो मणोरहो, 'जो तुज्झं पियो सो मज्झं पिययरौऽत्ति वायाए सकलुसा भणिऊण, हियतेण बहुनियाड-क -कवड - मायाकुसला छिड्डोवाया मग्गमाणी विहरै । I ततो य काले वच्चमाणे अण्णया कयाइ वसंततिलया व्हाया सुइपयाया भवित्ता आदसैणहत्थगया अप्पाणं पसाहेइ । माया य णाए भणिया - अम्मो ! आणेहि ताव अत्यं 10 ति । ततो सो तीसे निव्वुसणलत्तओ पणामिओ । ततो सा भणइ - अम्मो ! किं एस अलतओ नीरसो ? / ततो सा भणइ -पुत्ति ! किं एएण कज्जं न कीरै ? / तीए भणिअं - भणइ -पुत्ति ! जहा एस नीरसो एवमेव धम्मिल्लो वि, नत्थि कति । ततो तीए लवियं - अम्मो ! एएण तुमं न जाणसि किं पि कजं कीरै ? ति । [सा भै - ] आमं, न याणामि । तीए भणिया - अयाणिए ! एएणं वत्ती वलिज्जइ, 15 ततो दीवओ बोहिज्जइ, मा अयाणिया होह, किह न कज्जं ? ति । एवं भणिया निरुत्तरवयणा हिक्का ठिया । आमं, अम्मो ! / तओ सौ ततो कैवएसु दिवसेसु गएसु सुहासणवरगयाए वसंततिलयाए पंडुच्छुक्खंडे पीलेऊण उवणेइ । ताए य गहिया, खाइउं पयत्ता, नर्थिं य सिं कोइ रसो । ततो सा भणइ - अम्मो ! किं एए नीरसा ? / ततो तीए लवियं- जहा एए नीरसा एवमेव धम्मिल्लो 20 वि । ततो तीए भणिया-अम्मो ! एएहिं ताव कज्जं कीरति । [सा भणति - ] किह कीरै ? ति । ततो जाए भणिया - देवकुल- घराईणं लिप्पणत्थं चिक्खल्लो संखोहिज्जइ, तत्थ उवओगं वञ्चति त्ति । एवं भणिया निरुत्तरवयणा तुहिक्का ठिया । ततो पुणो वि काले वच्चमाणे तिलपूलयं सुज्झोडियं काऊणं उवट्ठाइ । ततो सा तं गहेऊण उच्छंगे झोर्डइ, नत्थि एक्को वि तिलकणओ । ततो मायरं भणइ - अम्मो ! नत्थि 25 तिला, कीस ते एस तिलपूलओ आणिउ ? त्ति । 'तीए भणियं - जहा एस पूलओ ऽझोडियपप्फोडिओ वि, एवमेव धम्मिल्लो वि । नत्थि एएण किंचि कज्जं, ता अलाह एएणं । ततो सा भणैमा एवं भण, अम्मो ! एएहि वि कज्जं कीरै ( ग्रन्थानं - 800 ) 1 तीए भणियं - कहं ? / सा भणइ - अग्गिणा डहित्ता खारो कीरै, ततो वत्थादीणं सोहणनिमित्तं उवौज्जै । 1 जीवेंतीए ली 3 ॥ 2णि नियदेग् 2 ॥ 3 सयह' कसं 0 उ 2 ॥ 4 निच्छूस उ 2 ॥ 5 सा डिभदेग् उ 2 ॥ 6देग्त्थि एसि क 3 ॥ 7 सुज्झांडिदेग् खं0 ॥ 8 झाडे ली 32 ॥ 9 ततो सा भणति जहा उ 2 ॥ 10 झाडि उ 2 विना ॥ Page #42 -------------------------------------------------------------------------- ________________ वायसक्खाणयं] धम्मिल्लचरियं । - ततो एवं भणिए पडिभणइ-किं तव पुरिसा न भविस्संति ? वसंततिलयाए भणियाअहो तुमं सि कयग्घा, जहा वायसा तह त्ति । ततो तीए लवियं-कहं वायसा कयग्ध ? त्ति । ततो वसंततिलयाए भणिअं-अम्मो! सुणसु लोइअसुईकयग्घयाए वायसक्खाणयं इओ य किर अतीते काले दुवालसवरिसिओ दुभिक्खो आसी । तत्थ वायसा मेलयं काऊण अण्णोण्णं भणंति-किं कायबमम्हेहिं ?, वड्डो छुहमारो उवढिओ, नत्थि जणवएसु वायसपिडियाओ, अण्णं वा तारिसं किंचि न लब्भइ उज्झणधम्मियं, केहियं वच्चामो ? त्ति । तत्थ वुढेवायसेहिं भणियं-'समुद्दतडं वच्चामो. तत्थ कायंजला अम्हं भायणेजा भवंति, ते अम्हं समुद्दाओ मच्छए उत्तारिऊणं दाहिंति. अण्णहा नत्थि जीवणोवाओ' संपहारेत्ता गया समुद्दतडं । ततो तुट्ठा कायंजला, सागय-'ब्भागएण य सम्माणिया, कयं च तेसिं पाहुण्णयं । 10 एवं ततो तत्थ कायंजला मच्छए उत्तारित्ता देंति । वायसा तत्थ सुहेण कालं गति । __ तत्तो वेत्ते बारससंवच्छरिए दुभिक्खे जणवएसु सुभिक्खं जायं । ततो तेहिं वायसेहिं संपहारेत्ता वायससंघाडओ 'जणवयं पलोएह' त्ति पेसिओ, 'जै सुभिक्खं भविस्सइ तो गमिस्सामो' / सो य संघाडओ अचिरकालस्स उवलद्धी करेत्ता आग्तो। साहति य वायसाणं, जहा-जणवएसुं वायसपिंडिआओ मुक्कमाणीओ अच्छंति, उठेह, वच्चामो त्ति। ततो ते संप-15 हारेति-किह गंतवं ? ति । 'जै आपुच्छामो नत्थि गमणं' एवं परिगणेत्ता कायंजले सद्दावेत्ता एवं वयासी-भागिणेजा ! व्च्चामो। ततो तेहिं भणियं-किं गम्मै ? / ततो भणंतिन सकेमो पैदिवसं तुम्हं अहोभागं पासित्ता अणुट्ठिए चेव सूरे । एवं भणित्ता गया । ___ एवमेयं तुमं पि वायससरिसौ. जाणामि, धम्मिल्लसंतिएण अत्थेण उद्धृया समाणी भणसि 'छड्डेह धम्मिलं' ति । एवं च तीए भणिया लजिया तुहिक्का ठिया । 20 ततो तीए धुत्तीए ऐरागरत्तं वसंततिलयं जाणिऊण 'न तीरै मोएउं' ति परिगणेऊण केब्बडदेवयानिमित्तं काऊण घरे आणंदो सैदाविओ। वसंततिलयाए य सबो सहिजणो निमंतिओ-गणियाओ दारियाओ य । आमंतियाओ य ग्न्नियाओ। ततो गंध-धूव-पुप्फ-भत्तेणं जहेसु घरदेवएसुं पच्छा धम्मिल्लो ण्हाओ पयओ, परमसुईभूओ, सबालंकारभूसियसरीरो लट्टे भोयणमंडवे खज-पेज-भोजावसाणे सजिए (?) सहियाजणपरिवारिओ वसंततिलयाए 25 सहिओ पाणं अणुभवति । / धम्मिल्लनिवासणं तच्चिंता य ततो ऐपाणपसंगेण अचेयणभूओ जाओ, परिदुब्बलएगवत्थो य नयरबाहिरियाए अ 1 इयं सुई shaaN0॥ 2 ते दुवा कसं0 उ 2 विना॥ 3 देघामा0 उ 2 ॥ 4 वासपिं0 ली 3 ॥ 5 ली 3 विनाऽन्यत्र-कहिं व u0| कहं व क 3 गो 3 ॥ 6 कागेहि lI3 विना । / 7देग्ति संदेग् उ 2 ॥ 8ca सिं ली 3 zAM0 ॥ 9 वित्ते क 3 ॥ 10 सं जाणामि ली 3 ॥ 11 विलया तुदेग् उ 2 ॥ 12 गो. वा. विनाऽन्यत्र-कवडदे कसं0 संसं0 kha0 उ 2 कडदे ली 3 mo0॥ 13 सजाविदेग् उ 2 ॥ 14 देग्यादा उ 2 ॥ व.हिं. 5 Page #43 -------------------------------------------------------------------------- ________________ 34 धम्मिल्लहिंडीए [धम्मिल्लनिवासणं तचिंता य. दूरसामंते नेऊण छड्डिओ । पाभाइयसीयलेणं वाएणं आसासिओ समाणो परिबुद्धो अप्पाणं भूमीए पडिअं पेच्छइ । तओ य उढिओ समाणो चिंतिउमारद्धो-अहो! मुहुत्तंतररमणीयं गणियाहिययं विसमिव विवागफलं. सा नाम तारिसी पीई, सा मधुरया, अणुयत्तणा, पणओवैयारो य सवं कैयतवं. अवि य वेसविलयाण एसो, जाणामि कुलकमागओ धम्मो । धवलं खणेण काउं, खणेण मसिकुञ्चयं देति ॥ आसीविसर्स य भुयं-गमस्स रण्णे य वग्घपोयस्स । मचुस्स हुयवहस्स य, वेसाण य को पिओ नाम ? ॥ चोप्पडघडयं मसिम-क्खि पि रामेंति अत्थ्लुद्धाओ। 10 सिरिवच्छलंछियंगं, मुहाए विण्डं पि नेच्छंति ॥ अत्थस्स कए जाओ, वेसाणे वि नियमुहाई अप्पंति । अप्पा जाणं वेसो, परो गु किह वल्लहो तासिं ? ॥ एवं चिंतिऊण पच्छा गंतुं पयत्तो । बहुकालेण पुवदिद्वेण मग्गेणं किह वि निययघरं ग्तो। तत्थ वि अण्णाणयाए दारनिउत्तं पुरिसं पुच्छति-भाय! कस्स इमं घरं ? / तेण लवियं15 कस्स तुमं जाणसि ? [सो भणइ-] धम्मिल्लस्स त्ति । ततो सो पडिभणइ माया सोएण मया, पिया य गणियाघरे वसंतस्स । / धम्मिलसत्थाहसुय-स्स कामिणो अत्थनासो य । / ततो सो तं वयणं सोऊणं वजाहओ विव गिरिसिहरपायवो 'धस' त्ति धरणियले पडिओ । मोहावसाणे य उठेऊण चिंतिउं पयत्तो-'पिउ-माउविप्पओगदुक्खियस्स विभवर20हियस्स का मे जीविए आस ?' ति हियएणं सामत्थेऊणं नयराओ निग्गओ । जीवपरिचा गकयमईओ एवं जिण्णुज्जाणं नाणादुम-लया-गुच्छ-गुम्मगहणं, विविहविहगणादितं, परिसडिय-भग्ग-ओसरियभित्तिपासं मरियवनिच्छियमती तं ऐगो। ततो अयसिकुसुमसन्निकासेणं तिक्खेण असिणा अप्पाणं विवाडेउं पयत्तो । तं च से आउहं देवयाविसेसेण हत्थाओ धरणियले पाडियं । 'न वि सत्थमरणं में त्ति चिंतिऊण बहुए दारुए साहरित्ता 25 अग्गि पविट्ठो । सो वि महानदिदहो विव सीयलीभूतो । तत्थ वि न चेव मओ । ततो तेण विसं खइअं । तं पि य सुक्कतिणरासी विव हुयवहेण उदरग्गिणा से दडं । पुणरवि चिंते पयत्तो--'सत्थ-'ग्गि-विसभक्खणेण नत्थि मरणं' ति तरुसिहरं विलग्गामि । ततो य से अप्पा मुक्को, तूलरासिपडिओ विव उवविठ्ठो ठिओ । ततो केण वि अविण्णायरूवेणं अंबरवायाए भणिओ 'मा साहसं, मा साहसं' ति । ततो दीहं निस्ससिऊणं 'नत्थि एत्थ 30 विवाओं' त्ति चिंतापरो झियायतो चिट्ठइ । एवं च ताव एयं । 1पडिबु0 u0॥2dego uva u2|| 3 kaitadeg u2||4degss भूयं शाविना ॥ 50ण य नि उ 2 विना॥ Page #44 -------------------------------------------------------------------------- ________________ अगडदत्तमुणिसमागमो] अगडदत्तमुणिअत्तकहा । घसंततिलयाए पइण्णारुहणं __ इयरी वि वसंततिलया पभायकाले उहिए दिणयरे तेयसा जलंते मरण विप्पमुक्का समाणी मायरं भणति-अम्मो! कहिं सो धम्मिल्लो? त्ति । तओ तीए लवियं-को तेसिं जुण्णवंठाणमंतगमणं करेइ ? त्ति. पुत्ति! न याणामि 'कहिं गतो' त्ति । ततो तीए नायं, जहा-'एयनिमित्तं चे औबो ऊसवो कतो, तो एतीए एस दोसो' त्ति चिंतिऊण विमा-5 णिआ संती पइण्णमारुहइ एसो वेणीबंधो, कओ मए धणियसप्पइण्णाए । मोत्तबो य पिएणं, मत्तूण य आवयंतेणं । / एवं च वदित्ता ववगयगंध-मल्ला-'लंकारगुणा, णवरं सरीराणुपालणत्थं सुद्धोदयविच्छलिअंगी कालं ग्मेइ। 10 धम्मिल्लस्स अगडदत्तमुणिसमागमो - ततो धम्मिल्लो वि उठेऊण तहिं जिण्णुजाणे हिंडिउं पयत्तो । तत्थ य घणपत्तल-विसाल-गंभीर-तरुणपत्तपल्लवनिबद्धनिउरंबभूयस्स, कुसुमभरोनमंतसंचयस्स, भमरमुहरोवगुंजियसिहरस्स, वायवसपकंपमाणनञ्चंतपल्लवग्गहत्थस्स असोगवरपायवस्स हिट्ठा निविट्ठ, जिणसासणसारदिट्ठपरमत्थसब्भावं, बहुगुणेमणंतसुमणं, समणवरगंधहत्थिं पेच्छति । तेण य मिउ-15 महुरपुवाभिला(भा)सिणा भणिओ-धम्मिल्ल ! अबुहजणो विव किं साहसं करेसि ? / तो वंदिऊण देविं-दवंदियं तवगुणागरं साहुण्। बेइ दुहिओ मि भयवं!, पुचि धम्म अकाऊणं ॥ ततो साहुणा लवियं-किं ते दुक्खं ति । [ तओ धम्मिल्लेण भणियं-] . जो य न दुक्खं पत्तो, जो य न दुक्खस्स निग्घ्स्म्त्थो। जो य न दुहिए दुहिओ, तस्स न दुक्खं कहेयत्वं ॥ ति । ततो साहुणा भणिओ अहयं दुक्खं पत्तो, अहयं दुक्खस्स निग्घ्स्म्त्थो। अहयं दुक्खसहावो, मज्झ य दुक्खं कहेयत्वं ॥ ततो तेण भणियं-किं पुण भयवं! तुब्भेहिं ममाओ विऐरित्तं दुक्खं पत्तं ? ति । साहुणा 25 भणियं-आमं । तओ धम्मिल्लेण जहावत्तमप्पणो सवं परिकहियं । ततो साहुणा लवियंसुणसु धम्मिल ! अणन्नहियओ सुह-दुक्खं जारिसं मए अणुभूयं तं ते परिकहेमि त्तिअगडदत्तमुणिणो अप्पकहा अत्थि पमुइयजणसवसारबहुविहनिप्पज्जमाणसबधण्णनिचओ विजाविणीअविण्णाणणा1 व एस ऊसवो कओ u0 1 देग्व एस व्वेड्डुओ कओ zAM0 ॥ 2 तो तीए zAM0 विना ॥ 3 देग्रा णव shaaN0॥ 4देग्निकुरुंबदेग् shaaN0॥ 5 गुणगणं सवणं समदेग् u0 / गुणमणसुमणं समदेग् shaaN0॥ 6 भिकासि ली 3 ॥ 20 Page #45 -------------------------------------------------------------------------- ________________ 36 धम्मिल्लहिंडीए [अगडदत्तपरिचओ. णबुद्धी अवंती णाम जणवओ । तत्थ य अमरावइसरिसलीलाविलंबिया उजेणी नाम नयरी । तत्थ य जणवए पयाणं परिपालणेसमत्थो, संपुण्णकोस-कोहागारविभवो, bahusA~haNavAhaNo, अणुरत्तमंति-भिचवग्गो राया जियसत्तू नाम । तस्स य सारही ईस 'त्थ-सत्थ-रहजुद्ध-निजुद्ध-तुरगपरिकम्मकुसलो अमोहरहो नाम नामेणं । तस्स य कुलस5 रिसाणुरुवा भजा जसमती नाम । ताण य अहं पुत्तो अगडदत्तो नाम नामेणं । ततो ममं भवियबोए गुरुययाए य दुक्खाणं बालभावे चेव पिया उव्रो। भत्तुमरणदुक्खिया ममं च सोयमाणी माया मे सुक्ककोटररुक्खो इव वणवेण सोयरिंगणा अंतो अंतो डज्झइ । तं च तहादुक्खियं सरीरेण परिहायमाणीं अभिक्खणं अभिक्खणं च रोवमाणी पासित्ता पुच्छामि-अम्मो! कीस रोवसि ? त्ति । ततो ममं निबंधे कए 10 समाणे कहिउमारद्धा, जहा-एस अमोहप्पहारी नाम रहिओ, एस ते पिऊवरयमेत्तस्स संतियं सिरिं पत्तो. जै ते पिया जीवंतो, तुम वा ईस-'त्थ-सत्थकुसलो होतो तो न एस एरिससिरीए भायणं होतो, एवं वा सिंघाडग-तिय-चउक्क-चच्चर-रच्छामुहेसु उवललंतो विहरेज त्ति. तं एयं पञ्चक्खकडुयं दटुं पिऊवरमं च ते सुमरमाणी अंतो अतीव द्द्ज्झामि। . ततो मैया माया भणिया-अस्थि अम्मो! अम्हं कोइ वयंसओ अण्णो ईस-'त्थ-सत्थ15 कुसलो? / ततो ताए कहियं-अत्थि कोसंबीए पिउस्स ते परममित्तो 'दढप्पहारि' त्ति नाम एकलेहसालिओ य, तमहं एकं जाणामि । ततो मया माया भणिता-अम्मो! गच्छामि कोसंबि दढप्पहारिस्स रहियस्स पायमूलं, ईस-'त्थकलाओ सिक्खिऊणागच्छामि । ततो तीए महया विमदेणं अब्भ्न्नुन्न्न्नाओ। ततो हं गतो, पविट्ठो य कोसंबिं । तत्थ य मया दढप्पहारी 'ईस-'त्थ-सत्थ-रहच20रियसिक्खाकुसलो आयरिउ' त्ति विणउणएण उवगंतूण प्न्न्मिओ। पुच्छिओ अहं तेणपुत्त ! कओ आगओ सि ? / ततो से मया कुलघरादीतो सबो पबंधो, पिउणो य नामधिजं, अत्तणो य आगमणं सवं परिकहियं । ततो अहं तेण पिउणा पुत्तो विव समासासिओ, भणिओ य-वच्छ! अहं ते जहासिक्खियं सवं निरवसेसं सिक्खामि त्ति । मया य विण्णविओ-धन्नो मि, अणुगिहिओ मि त्ति । ततो सो भणइ-नवरं घिति करेहि त्ति । 25 ततो सोहणंसि तिहि-करण-नक्खत्तदिवसमुहुत्ते सउण-कौएहिं ईसत्थाउवविठ्ठो आरंभो कओ । कड्डिआ सिलागा, गहितो पंचविहो मुट्ठी, जियं पुण्णागं, लद्धो मुट्ठिबंधो, ठिया य जायलक्खसिग्घया, दृढप्पहारित्तं च, दुविहे ईस-'त्थे पांडि( ग्रन्थाय-900 )यगे जंतमुक्के य निप्फण्णो, अण्णेसु य तरुपडण-छेज्ज-भेज्ज-जंतफारचरियाविहाणेसु अवधारिउवदिट्ठासु स्स्थ्विहीसु। 1देग्लावलं zAM0 ॥ 2 देग्णास ली 3 ॥3देग्सास्न्न् zAM0 विना ॥ 4 देग्गलददेग् उ 2 विना । एवमग्रेऽपि ॥ 5 देग्याए कम्मगुरुदेग् zAM0 विना ॥ 6 मया भणिदेग् ली 3 उ 2 ॥ 7 वितिं कदेग् zAM0 विना॥ 8 थाउ उद उ 2 विना ॥ 9 पुणागं lI 3 ॥ 1. par3hiyage lI 3 // Page #46 -------------------------------------------------------------------------- ________________ 5 अगडदत्तस्स सामदत्ताए परिचओ] अगडदत्तमुणिअत्तकहा । अगडदत्तस्स सामदत्ताए परिचओ ततो अहं अण्णया कयाई आयरियगिहरुक्खवाडियाए ऐगंतूण जोगं करेमि । तस्स य गुरुभवणस्स सएज्झयभवणे एगा वरतरुणी दिवसे दिवसे फल-पत्त-सुमण-पुप्फदामखियण-लेगुएहि य मे पहरेइ । ततो तं गुरुसंकाए विज्ञागहणलोभेण य इच्छंतो वि न तत्थ अणुराग द्ण्सेमि। ___ ततो कैवएसु दिवसेसु ऐकतेसु जोगं करेंतस्स मे तत्थेव रुक्खवाडियाए पलंबलंबंतकसण-रत्ततरपल्लेवस्स, कुसुमभरोणमियाग्गसालस्स, भमर-महुकरिकुलोगिजंतमहुलौवसहकुहरस्स, रत्तासोयवरपायवस्स हेट्ठा साहं वामहत्थेण अवलंबिऊण एगुक्खित्ततरुक्खंधचिट्ठितचलणा णवसारभूयं जोवणयं वहती दिट्ठा मे तरुणजुवती । सा य नवसिरीससरसकुसुमोवमाणकंचणकुम्मसरिसएहिं चलणएहिं, ऐविन्भर्मंचकिल्लएणं कयलीखंभसमाणएणं 10 उरुजुयलेणं, महानदीपुलिणेसंघसाकारएणं जंघएणं फालियमज्झमझंतरत्तंसुयसन्निभं वत्थं नियत्था, हंसायलिसद्दसन्निभेणं रसणाकलावएणं, ईसिसंजायमाणरोमराई, कामरैगुणकरेहिं उरतडसोभाकरेहिं संघसयपरिवड्यूमाणेहिं सज्जणमेत्ति व निरंतरेहि य पओहरेहिं, पसत्थलक्खणाहिं रोमोवचियाहिं बाहुलतियाहिं, रत्ततलकोमलेहिं नाइरेहाबहुलेहिं अणुपुंबिसुजातंगुलीरत्ततंबनहेहिं अग्गहत्थेहिं, नाइपलंब-रत्ताधरा, सुजाय-सुद्ध-चारुदंतपंती, रत्तुप्पलप-15 त्तसन्निगासाए जीहाए, जचुण्णयतुंगएणं नासावंसएणं, पसैपमाणतिरियायतेहिं नीलुप्पलपत्तसच्छहेहिं नयणएहिं, संगयएणं भुमयाजुयलएणं, पंचमिचंदसरिसोवमेणं निडालपट्टएणं, कजल-भमरावलीसन्निभेणं मिउ-visa~ya-सुगंधिनीहारिणा सबकुसुमाहिवासिएणं केसहत्थएणं सोभमाणेणं, सबंगोवंगपसस्थ-अवितण्हपेच्छणिज्जरूवा दिट्ठा मए । चिंतियं च मे-किं नु एयस्स भवणस्स देवया होज ? उर्दीहु माणुसि ? त्ति । ततो मए 20 उवरिं होंती निज्झाइया, नवरि नयणा से णिमेसुम्मेसं करेंति, ततो मए नाया 'न एस देवया, माणुसी एस त्ति । पुच्छिया य मे-भद्दे ! कासि तुम? कस्स वा ? कुओ वा एसि ? त्ति । ततो तीए ईसीसिहसियेदीसंतरूवलट्ठसुद्धदंतपंतीए वामपायंगुट्ठएणं भूमितलं लिहंतीए अहं भणिओ-अजउत्त! एयरस सएज्झयभवणस्स गहवैजक्खदत्तस्स धूया हं सौमदत्ता नाम. दिट्ठो य मया सि बहुसो जोगं करेमाणो, संमं च मे हियए पविट्ठो, 25 तप्पभियं च अहं मयणसरपहारदूमियहियया रैं अविंदमाणी असरणा तुमं सरणं पवना. 1देगेहि हिययं मे क 3 ॥ 2 लवंतस्स u2 विना॥ 3देग्वपिजंदेग् ली 3 / वरिजंक 3 गो 3 ॥ 4 भविलक्खएणं u0 / मक्खिल्लएणं lI 3 ka 3 go 3 ||5degnnsNghsaakaa ka 3 go 3 // 6देग्भं निय कसं. zAM0 विना ॥ 7 देग्सावलिदेग्क0 उ 2॥8ईसिण् u2॥9देग्ल्यादेग् उ 2 विना ॥10देग्पुव्व् u2 ॥ 11देग्द्धयारुदेग् mo0 saM0 गो 3 ॥ 12 देग्णातिरेयाऽऽयदेग् उ 2 ॥ 13 विततसु shaaN0॥ 14 देग्दाहो उ 2 ॥ 15 देग्सिऊण य दीसं की 3 / सियं दीसं0 उ 2 ॥ 16 देग्स्स महेब्भयभदेग् zAM0 विना॥ 17 प्रतिषु क्वचित् सोमदत्ता क्वचिच्च सामदत्ता इति पाठान्तरं दृश्यते । अस्माभिस्तु सर्वत्र सामदत्ता पाठ आदृतः ॥ 18 ममं च से हियदेग् zAM0 विना ॥ 19 तयप्पदेग् उ 2 ॥ Page #47 -------------------------------------------------------------------------- ________________ 38 धम्मिल्लहिंडीए [ जियसत्तुराय माय में समागमं इमं अवमण्णेज्जासि. अवमाणिया तुमे अहं तुह विरहदुक्खिया खर्ण पिहु~ न समत्था जीवितुं ति । एवं भणमाणी पाएसु मे पडिया । ततो मए उट्ठावेऊण भणियं - सुयणु ! णु एस अविणओ अयसी य, गुरुकुलपा (वा) से न खमो वियातिकमो त्ति । सा य मे पुणो भणति - भट्टिदारय ! न किर सो कामी बुच्चै, जो जा य कुले 5 सीले य पच्चपायं चं रक्खति । मया भणिया --एवमेयं ति, किंतु मम सरीरेण जीविएण साविया कैव ताव दिवसे पडिक्खाहि, जाव उज्जेणीए गमणोवायं चिंतेमि । ततो कहे कह विससवहं पत्तियाविया गया नियगभवणं । अहमवि तं तीइ रुवाइसर्य हियएवं वहतो अनंगर्षैरिसोसियसरीरो य तं चैव मणेणं वहतो तीए समागमोवायं चिंतयंतो कह व दिवसे गमेमि, गुरुजणलज्जाए अणायारं गृहेंतो अच्छामि । 10 ओ अण्णा कयाइ गुरुजणाणुन्नाओ सिद्धविज्जो सिक्खादंसणं काउं रायकुलं गतो । तत्थ य असि - खेडय~ गहणं, हत्थिखेल्लावणं, भमंतचक्कं, गत्तंतरगयं, वाउल्लयंवेयविज्झयादीयं सिक्खियं सबं जहा पंगयं दाइयं । ततो पेच्छयजणो सो विम्हाविओ यहियओ जाओ, मज्झं सिक्खागुणे आयरिए य पसंसंति । राया भणइ - 'नत्थि किंचि अच्छेरयं' ति णेव विहितो । भै य - किं ते देमि ? ति । ततो मया विष्णविओ - सामि ! तुब्भे मम 15 साहुकारं न देह, किं ते अण्णेण दाणेणं ? ति । ततो भणति -- सिरिओ दूयाणत्ती, आसविवत्ती य कुलघरविणासो । निग्गमण खाइयाए, जा दुप्पतपणा बोही ॥ एवं च वदित्ता साहिडें पयत्तो ऽसो तीतं भवग्गहणं । सुणसु देवाणुपिया !--- जियसत्तुराय पुग्वभवसंबंधो अत्थि इहेव कोसंबी नयरीए हरिसेगो नाम राया । तस्स य अग्गमहिसी धारणी देवी । तस्स य रण्णो अमञ्चो सुबुद्धी नाम । तस्स य भज्जा सिंहली नाम । तीसे य पुत्तो आणंदो नाम, सोय अहं आसी । तत्थ य मम असुहकम्मोदणं कुट्ठरोगो जातो । ततो 25 तेण रोगेणं संतप्पमाणो अप्पाणं च निंदतो आउं अणुपालेमि । 20 किं सिक्खिएण तुझं ?, मज्झं सिक्खं तु अवहिओ सुणसु । इह चेव अहं नयरे, सिंहलिसुय नंदणो आसी ॥ ततो अण्णा केइ कालेणं जवणविसयाहिवेणं संपेसिओ दूओ आगतो इमं नयरं । रायकुलं च पविट्ठो दूयाणुरुवेणं सक्कारेणं महंतेणं सकारिओ । ततो अन्नया कयाइ अम्हं पिउणा सभवणं नेऊण नाम - विभवसरिसं संपूइओ, उवविट्ठा य आलाव-संकहाहिं राय 1 वमाणेजादेग् u0 / 'वगणेज्जा' ली 3 ॥ 2 हूक 3 गो 3 ॥ 3 'सु निवडिदेग् उ 2 विना ॥ 4 सहिया zAM0 विना ॥ 5 किह किह zAM0 ॥ 6 पदिसो क 3 गो 3 ॥ 7 'मह' mo0 saM0 vA0 zAM0 // 8 'यवेज्झया उ 2 ॥ 9 पहागयं उ 2 / 10 सीह u2 / एवमग्रेऽपि ॥ 11 देग्डवेप्प0 zAM0 ॥ 12 हियं प zAM0 ॥ 13 सो बीयं भदेग् उ 2 विना ॥ 14 णं तज्जायरोगो zAM0 ॥ Page #48 -------------------------------------------------------------------------- ________________ यभवसंबंधो ] अगदत्तमुणिअत्तकहा । देस - कुसलवट्टमाणीहिं अच्छंति । अहं च णेण नियघरं पविसंतो दिट्ठो । तेण य पुच्छियंकस्सेस दारओ ? / तातेण भणियं ममं ति । ततो तेण लवियं- किं इह विसए ओसही ? art at afttha ? tti / तातेण भणिओ - अस्थि ओसहीउ, वेज्जा वित्ति एयस्स पुण मंदभागया अणोसहं चैव भवै, नत्थं य से उवसमो । ततो तेण लवियं-जो नवसंजाअसिअण आसकिसोरो तस्स रुहिरे मुहुत्तं पक्खितो अच्छौ । एवं वदित्ता गतो सो । 5 मम पिउणा पुतणं राउलओ आसो मारेऊणं जहाभणियं सवं कथं । ततो पच्छा रण्णा सुयं, जहा -: - सुबुद्धिणा आसो मारिओ । तओ राइणा रुट्ठेणं सारीरो निग्गहो सकुलस्स आणत्तो । तं च सोऊण अहं खाईए पडिओ पलायमाणो परिणयवार्ड ऐगतो । तेण य पण्णवाडसामिणा दिट्ठो, पुच्छिओ य- को तं सि ? कहिं वा वच्चसि त्ति ? कस्स वा तुमं ? / ततो से मया सर्व जहावत्तं परिकहियं । ततो हं तेणं साणुकंपेणं घरं 10 नीओ, आवासिओ य अच्छामि पिउ-माउ-सयण- परियणविप्पओगपरितप्पमाणसरीरो । 39 तत्थ य इरिया-भासासमिता इह-परलोए य निरवकखा फासुयं उछं गवेसमाणा समणा भगवंतो घरं पविट्ठा, पणमिया य तेण घरसामिणा । वंदिया ततो मया, धम्मं पुच्छिया । कहिओ य तेहिं धम्मो अहिंसालक्खणो । उवगयं च मे जिणवयणं । ततो तेसिं सगासाओ सिक्खावया गहिया अणुवया य । गहियाणुवय - सिक्खावओ य कालगतो इह 15 चेव पुरवरी राया जाओ 'जियसत्तु' त्ति । साहवो य दट्ठूण जाई सरिय । ततो अहं एत्तियाए सिक्खाए रायसिरिं पत्तो ॥ अस्सिं च देसकाले सपुर-जणवएणं सो राया जियसत्तू विष्णविओ - देवाणुपियस्स पुरे असुयपुत्रं संधिच्छेयं, संपयं च बहरणं परिमोसो य केणै कओ. तं अरिहंतु णं देवापिया ! नयरस्स सारक्खणं काउं ति । ततो आणत्तो राइणा नगरारक्खो - सत्तरत्तस्स 20 अब्भंतरे जहा चोरो घेप्पति तहा कुणसु त्ति । तं च रण्णा भासियं सोऊण मया ciMtiyaM'eyaM पसत्थं ... .को मम गमणस्स' त्ति परिगणेऊणं पुणो वि रण्णो पायवडिउद्विओ विष्णवेमि-- जै देवाणुप्पिया आणवेंति, पसादेण वा वट्टंति, ततो अहं सामिस्स पसादेण सत्तरत्तस्स अब्भितरे चोरं सामिपादमूलं उवणेमि । तं च वयणं राइणा पडिसुर्य, अणुमणियं च ' एवं कुणसु' त्ति । अगडदत्तस्स चोरगहणववसाओ ..... I ततो हं हमाणसो रणो चलणेसु पणमिऊण निग्गओ रायकुलाओ । चिंतियं च मया सत्थनिद्दिद्वेहिं उवाएहिं - पाएण दुट्ठपुरिस-तक्करा पाणागार - जूयसालासु कुलरियावण- पडेंग 1 कुल क 3 गो 23 ॥ 2 वेत्तिक 3 गो 3 / वत्ति उ 2 ॥ 3 देग्त्थि आमओवस ली 3 ॥ 4 पक्खित्तो कसं0 u0 / परिक्खित्तो zAM0 ॥ 5 कओ सि ली 3 विना ॥ 6 देग्संभो त्ति कसं0 2 विना ॥ 7 जायं स कसं 0 उ 2 विना ॥ 8च्छेनं सं ली 3 विना । 9 हौ णं ली 3 ॥ 10 ली 3 विनाऽन्यत्र - एयं पयं पत्थक्को क 3 गो 3 / एसवक्को u0 / एसव्वक्को zAM0 ॥ 11 रायणा De0 u0 | 12 च तया ली 3 ॥ 13 ली 3 u0 विनाऽन्यत्र - कुलूरि क 3 गो 3 / कुल्लूरि0 zAM0 ॥ 14 देग् पडरंग ली 3विना ॥ 25 Page #49 -------------------------------------------------------------------------- ________________ धम्मिल्लहिंडीए [अगडदत्तस्स चोरपरिवायगावसह-रत्तंबर-वट्ठ-कोट्ठय-दासीघर-आरामुजाण सभा-पर्वासु सुण्णदेउल-विहारेसु संसिया अच्छंति. तत्थ य चोरा उम्मत्तपरिवायगनाणाविहलिंगिवेसपरिच्छण्णा, बंभणवेसधारिणो, विविहसिप्पकुसला य विगयविसरूवयाए य भमंति । ततो अहं एयाइं ठाणाई अप्पणा चारपुरिसेहि य मग्गावेमि चारावेमि । चारावेऊण य उवायकुसलो निग्गओ । 5 निहाइऊण इक्कओ चेव अहं एक्कस्स नवहरियपल्लवबहुसाहसीअलच्छायस्स सह्यारपायवस्स हेट्ठा निविट्ठो दुब्बल-मैलवत्थो चोरगहणोपायं चिंतयंतो अच्छामि । नवरि य धाउरत्तवत्थपरिहिओ, एगसाडियाउत्तरासंगो, संखखंडियबद्धपरिकरो, तिदंड-कुंडिओलैयवामहत्थखंधपदेसो, गणेत्तियावावडदाहिणकरो, नवरइअकेस-मंसुकम्मो, किं पि मुणमुणायतो तं चेव सहयारपायवच्छायमुवगतो परिवायओ । विवित्तभूमिभागे तिदंडयं अवलंबेऊण, अंब10 पल्लवसाहं मंजिऊण उवविट्ठो । पेच्छामि य णं पदीहरूढणासं, उक्कुडुयसिरावेढियचलणं, उब्बद्धपिंडियादीहजंघं । आसंकियं च मे हिययं तं दळूण-तकरजणपावकम्मसूयगाई च से इमाइं जारिसयाइं लिंगाई दीसंति, नूणमेस चोरो पावकारि त्ति । भणइ य ममंवच्छ ! को सि तुमं अधितिबलसंतत्तो? किंनिमित्तं हिंडसि ? कत्तो वासी ? कहिं वा वञ्चसि ? त्ति । ततो मया तस्स हिययहरणदक्खेण भणिओ-भयवं! उज्जेणीओ हं परि15 क्खीणविहवो हिंडामि त्ति । ततो तेण परचित्तहारिणा भणिओ हं-पुत्त! मा बीहेहिं, अहं ते विउलं अत्थसारं दलयामि । मया भणिओ-अणुगिहीओ मि पिउनिबिसेसेहिं तुन्भेहिं ति । जार्वयं एवं अण्णमण्णं संलवामो ताव य लोयसक्खी अदरिसणं गतो दिन्न्य्रो। ऐक्कंता य संझा । तेण य तिदंड (ग्रन्थाग्रं-1000) गाउसत्थयं कड्डिऊण बद्धो प्रिय्रो। उट्ठिओ य भणइ मैम-ऐ! नगरं गच्छामो त्ति । ततो अहमवि ससंकिओ छेयबुद्धीप20 यारेण तमणुगच्छामि । चिंतियं च मए-एस सो नयरपरिमोसओ तकरो त्ति । पविट्ठा मो य नयरं । तत्थ य उत्ताणणयणपेच्छणिजं कस्सइ पुण्णविसेससिरिसूयगं भवणं । तस्स य आरामुहेण नहरणेणं संधिं छिंदिउं पयत्तो सुहच्छेदभूमिभागे निविट्ठो । सिरिवच्छसंठाणं च छेत्तूण ऐगतो मज्झ वि य जणियसंको । णीणिआओ य णेणं णाणाविहभंडभरियाओ पेडाओ । तत्थ य मं ठवेऊण गतो । ततो चिंतियं च मे-अत्तगमणं से करेमि, मा 25णं विणासे मं ति । ताव य सो आगतो जक्खदेउलाओ सत्थिल्लए दरिद्दपुरिसे घेत्तूणं । ते य ताओ पेडाउ गेण्हाविया, निद्धाइया मो नगराओ । भणइ य ममं-पुत्त ! एत्थ जिण्णुजाणे मुहुत्तागं ताव निदाविणोयं करेमि', जाव रत्ती गलै ताव गमिस्सामि त्ति । ततो 1देग्गवेसहरत्तवडवट्ठ उ 2 विना ॥ 2 देग्वासुण्ण क 3 उ 2 ॥ 3 मि चारावेऊण ली. य. विना । / 4 इच्चाओ कसं. u. विना ॥ 5 यपत्तलपल्लदेग् उ 2 ॥6देग्मि जाणपदी उ 2 विना ॥ 7 उकुड्यदेग् उ 2 विना । / 8 ममं भणइ य, पुच्छति, वच्छ! उ 2 विना ॥ 9 कत्तो तुमं क 3 / कतो तुम गो 3 उ 2 ॥ 100वय ए ली 3 ॥ 11 मम, नगरं अगदेग् उ 2 ॥ 12 देग्द्धीय पदेग् उ 2 विना । / 13 देग्सो। एवं पविउ 2 विना । / 14 सेमि गंति zAM0 विना ॥ 15 nidAideg u 2 vinA // 16rema zAM0 / remo u0||17 tao gadeg u2|| Page #50 -------------------------------------------------------------------------- ________________ गहणववसाओ] अग्द्द्द्त्त्मुन्निअत्त्खा। मया लवियं-तात ! एवं करेमो । ततो णे एक्कपासं ऐकंता । ततो तेहिं पुरिसेहिं ठवियाउ पेडाउ, निद्दावसं च उवगया । सो य अहं च सेजं अच्छरिऊण अलियसइयं काऊण अच्छामि । ___ ततो अहं सैरं उठेऊण अवक्रतो रुक्खसंछण्णो अच्छामि । तेण य निद्दावसगए जाणिऊण वीसंभघाइणा निग्घिणहियएण ते पुरिसा मारिया । तो पच्छा मज्झ समीवमा-5 गतो, ममं रत्तच्छयकुसुमपत्तसत्थरे अपेच्छमाणो मग्गिउं पयत्तो । ततो मया तरुगहणसाहपच्छाइअसरीरेण पहाइऊण सिग्घयाए चक् हरिऊण मम अहिवडतो अंसदेसे असिणा आहतो । ततो सो अद्धच्छिण्णसरीरो दढप्पहारीकओ प्द्दिओ। पञ्चागयसन्नेण य अहं भणितो-वच्छ ! मह इमो असी, एयं च पित्तण वच्च मसाणस्स पच्छिमभागं. गंतूण संतिजघरस्स भित्तिभाए सई करेज्जासि त्ति. तत्थ भूमिघरे मम भगिणी वसइ ताए 10 एयं असिं दाएजासि. सा ते भज्जा भविस्सइ, सबदबस्स य सामी भविस्ससि, अण्णं च तं भूमिघरं. अहं पुण गाढप्पहारो ऐकंतजीविओ त्ति । __ ततो अहं असिजहिं गहाय मसाणब्भासे सण्णिविह~ संतिजघरं ग्तो। कतो य मे सहो । निग्गया य ततो भवणातो भवणवासिणी भवणवणदेवया पेच्छणिजरूवा । सा भणइ-कतो सि तुमं? ति । ततो मया से असिलट्ठी दाविओ । विसणवयण-हिययाए य 15 सोयं निगृहंतीए ससंभमं अतिनीओ संतिजघरं, आसणं च मे दिन्नं । सुहवीसत्थोवायचारुकुसलो ससंकियं से चरियं अवलक्खेमि । सा य मम अच्चादरेण कूरहियया सयणिज्जं रयै । भणइ य-एत्थ सरीरवीसामं करेसि त्ति । ततो अहं तत्थ निहाल्क्ख्मुव्ग्तो। वक्खित्तचित्ताए य अण्णं ठाणं गंतूण ठितो पच्छण्णं । तहिं च सयणिज्जे पुवजंतजोगसजिया सिला सा तीए पाडिया, चुणिया य सा सेज्जा । सा य हट्ठ-तुट्ठमणसा भण-20 ति-हा! हा! हतो भायघायौ त्ति । ततो अहं निदा(द्धा)इऊण तं वालेसु घेत्तूण भणामिदासि ! को मं घाएंई त्ति ? / ततो सा मम पाएसु पडिया 'सरणागया मि' त्ति भणति । महिलासहावभयविन्भला मए आसासिया 'मा भाहि' त्ति । ततो तं घेत्तूण रायकुलं ग्तो। सवं च रण्णो जहावत्तं परिकहियं । सो य चोरो विवण्णसरीरो रइण्णा आइटेण णयरजणेण दिट्ठो । भगिणी से रायकुलं पवेसिया । जहासन्निहिअं च दबजायं जणस्स समल्लावियं । ततो25 रेण्णा जणवएण य पूइतो हं । ततो पूया-सक्कारलद्धविहवो कयजयसद्दो पुरीए अच्छामि । अगडदत्तस्स सामदत्ताए सद्धिं सदेसगमणं ततो सामदत्ताए अंगसुस्सूसकारिया दीरिया संगमकारिया संगमिया नाम । सा य 1रेमो। ततो णे एक्कपासं न्नेमो। ततो णे एक ली. ya0 zAM0 विना ॥ 2 जं रइऊण ली 3 ॥ 3 सत्तच्छदपतदेग् zAM0 ॥ 4 जाघौ 2 / एवमग्रेऽपि । / 5 भूमिगृहे मम उ 2 विना । / 6 देग्सेण Nivideg u 2 vinA // 7degNIva bhava shaaN0|| 8 पणहिय ली 3 ॥ 9 अयनी zAM0 ॥ 10 ययारु ली 3 ॥ 11 उवलदेग् zAM0 ॥ 12 सव्वाददेग् zAM0 ॥ 13 देगेत्ति उ 2 विना ॥ 14 रणो उ 2 विना । / 15 NNA पुरजणदेग् u2॥ 16 रिगा आगया संगमदेग् उ 2 ॥ व. हिं. 6 Page #51 -------------------------------------------------------------------------- ________________ 42 मलहिंडीए [ अमडलस्स समं देवगंतूण भगइ - अज्जउत्त ! मयणसरपहारदूमियहिययाए सामदत्ताए नेवसमागम - संसग्गीसंभोगस लिलोदएण आसासेहि सरीरयं किं बहुणा ? इच्छामहल्लकल्लोले आसातरंगभंगपौरे कामसमुद्दे निबुडुमाणीए समागमउत्तारणपोतो होहित्ति असरणयाए सरणं । ततो सा मए करतलसंपुडेणं घेत्तूर्ण हियए निबोदएणं (?) तीए अग्गहत्थे भणिया - 'सुयणु ! $ सज्जो हंसदेसं गंतुं ति आणेह सामदत्तं' ति भणिया । ततो सा गया, आगता य सामदत्ता । तं च अहं दट्ठण नवपाउसकालकुसुमियकलंबरुक्खो विव ka~Teiyasabaromavo जातो । ततो रूवविम्हयमयणसर संतत्तहियएणं धणियं उवगूहिया । सा वि य अणंगर्संरतावसोसियसरीरा दहमिव अंगमंगेहिं मे अतिगया । ततो सूरायवतत्तमिव वसुहं आसासेंतो तीय विम्हयणीयरूवं पेच्छंतो न तिप्पामि । समासासेऊण सामदत्तं दढ10 बंधणेमीयं, पसत्थलक्खणतुरयजुत्तं, तद्दत्तं, गमणजोगं, सबोवगरण-पहरणसज्जं रहं घेत्तूण आगओ । आरुहिया य मे सामदत्ता रहवरं । ततो मे नियगबलदप्पमसहमाणेगं जणस्स कित्तिविवरं मग्गंतेणं नामतं पगडियं - 'जो भे देवाणुप्पिया ! नवियाए माऊए दुद्धं पाउकामो सो मम पुरओ ठाउ त्ति एस अहं अगडदत्तो सामं घेत्तूण वच्चामि अणित्ता पत्थिओ उज्जेणिं विविहदबगहियपाहेओ । निया य मो नयरीओ, कतो य मे 15 दिसादेवयाणं पणामो, चोइया तुरया, तुरयवेअ - रहलहुयाए य दूरं गया मो । तत्थ य तुरगवीसामणनिमित्तं एगंते सीयलजलब्भासे [* आसे] वीसमंतो सरीरजवणत्थं आहारं थोवं थोवं च अहिलसंतो सामदत्ता चित्तरक्खणनिमित्तं । सा वि य सामदत्ता बंधववि ओगदुहियहियया मम अणुरागेणं सोयं निगूहमाणी कह कह वि आहारं आहारेइ । ततो एवं वच्चामो । पत्ता मो अंतियगामं वच्छाजणवयस्स । तस्स य गामस्स अदूरसामंते पाणि20 यसमीवे बंधावेऊण तुरए चारेमाणो अच्छामि । पिच्छामो य गामसमीवे महंतं जणसमूहं । तओ दुवे पुरिसा आगंतूण ममं भांतिसागयं सामि !, कतो आगमणं ? ति, कतो वा गम्मै ? त्ति । ततो मया लवियं-कोसंबीओ आगच्छामि, उज्जेणीं वच्चामि त्ति । ते भांति - अम्हे वि तुम्भेहिं समं वच्चामो उज्जेणि जै पसाओ अस्थि । मया भणियं - बच्चहं ति । ततो ते पुणो वि ममं भांति25 सामि ! सुह, इत्थ किर पंथे हत्थी मारेति, दिट्ठीविसो सप्पो, दारुणओ वग्घो, अज्जुणओ चोरसेणावई पंचहिं nia~DasaehiM सद्धिं संपरिवुडो सत्थे घाएमाणो अच्छइति किह गंतवं ? ति । ततो मया भणियं --नवरि मम छंदेण वञ्चह त्ति, नत्थि " मे पैभयं ति । एवं भणिया संता 'जहा आणवेह' त्ति भणिडं गया । तेहि य तेसिं सत्थेल्लयपुरिसाणं जहाभणियं परिकहियं । 'तह' त्ति ते भणिऊण सबे गमणसज्जा जाया । 1 अवगंदेग् उ 2 विना ॥ 2 भवसदेग् mo0 गो 3 | 3 'ण हियए निवेदेऊणं तीए zAM0 / 'ण तीए u0 ॥ 4 समागदेग् zAM0 ॥ 5 kuMcuideg lI 3 // 6deg sarasodeg zAM0 vinA // 7deg तं दद्दूण गमदेग् उ 2 ॥ 8 ओ य नदेग् उ 2 विना ॥ 9 देघित्ति उ 2 विना ॥ 10 निम्गुडस उ 2 ॥ 11 ते (भे) पदेग् zAM0 विना ॥ Page #52 -------------------------------------------------------------------------- ________________ सदेसगमणं ] अगदत्तमुणिअत्तकहा । 43 इत्थंतरेय तिदंड- कुंडियवग्गहत्थो एगो परिवायगो तेसिं पुरिसाण समीवे आगंतून भगति - पुत्त ! कत्थ भे गंतवं ? ति । तेहिं भणियं -उज्जेणिं ति । ततो सो भणइ - अहं पितुब्भेहिं समं उज्जेणीं वच्चेज्जा । तेहिं भणियं -- सामि ! अणुग्गहो णे, वच्चेह । ततो से एगं पुरिसं सत्थमहत्तरयं उस्सारेऊण भणति - ' पुत्त ! ममं एगेण भिक्खायरेण देवस्स धूमुलं पंचवीसं दीणारा दिन्ना' एवं भणिऊण धुत्तीए कूडदीनारे तस्स दाइए । ततो सो 5 सत्थमहत्तरओ भणति भयवं ! मा वीहेह, अम्हं बहुतरां दीणारा अत्थि. जं अम्हं होहिति तं तुब्भं पि होहिति । ततो सो परितुट्ठो समाणो आसीसं पौंजिऊणं मम सगासं आगंतूण तं चैव सवं परिकहेइ, कैहित्ता य गतो । ततो चिंतियं मया - 'न सोहणं एएण समं गमणं. निच्छएण एस तक्करो परिवायगो. जत्तं करेयवं, अप्पमाओ य' एवं परिगणेऊण दिवस सेसं खवेमि । अगडदत्तस्स अडवीए गमणं ततो सूरत्थमणवेलाए तुरए पाणियं पाएऊणं जोइओ रहवरो । सामदत्ता य कयसरी - रपाणियकज्जा रहं विलग्गा । ततो मे तुरया दुयं विलंबिया । ततो य मे अडविदेवैयाणं पणामो कतो, विलग्गो रहवरं, संगहिया~ आसरासीओ, चोइया तुरया, पयट्टिओ रहवरो गंतुं पयत्तो । ततो ते सत्थेल्लयपुरिसा तेण सह परिवायएणं पभूयगहियभत्त- पाहेजा रहवरं 15 मे sama~leti । समैक्कंता ये तो जणवयं, पविट्ठा य मो अडविं, अप्पसुहाहिं वसहीहिं वैस्समाणा वच्चामो । पत्ता य मो णाणादुम-लयगहण संछण्णपायवुद्देसं एगं गिरिनदिं । तत्थ मे ठविओ रहवरो रहपरिहिंडण सुहे भूमिभागे । सो वि य सत्थेल्लजणवओ अप्पणा जहिच्छियासु रुक्खच्छायासु आवासिओ । 10 10 I ततो सो परिवायओ ते भगइ - 'पुत्त ! अहं भे अज सबेसिं पाहुण्णयं करेमि एत्थ 20 य अडवीते गोडलं. तत्थ मैया पयागं गच्छंतेण उज्जेणीओ आवंतेण वरिसारतो कओ. तेय मे गोवा परिचिया, तत्थ वच्चामि तं तुभे अज्ज मा रंधण-पयणं करेज' त्ति भेणिऊण गतो । तओ मज्झह देस-काले पायस - दहि-दुद्धभंडए य विससंजुत्ते काऊणं आगतो । ते भणइ - पुत्त ! एह, देवसंतियं भत्त-पाणं भुंजह । ततो तेहिं मम समीवं एगो पुरिसो पेसिओ - सामि ! एह, भुंजह त्ति । ततो मया भणियं - सीसं मे दुक्खर त्ति तुभे पुण एवं 25 अण्णा-पाणं मा भुंजे हैं जै मे सुणह । ततो सो पडिसेहिओ । कहियं च णेण तेसिं पुरिसाणं, तस्स य परिवायगस्स । ततो परिवायगो आगंतूण भणति - देवाणुप्पिया ! गेण्ह देवकियं सेसं ति । मया भणियं -- सविसेसं मे ण जीरैति । तत्तो सो 'महादुट्ठो अयं' 1 एवं भदेग् क 3 गो 3 ॥ 2 दाएइ उ 2 ॥ 3देग् श्या दीदेग् उ 2 ॥ 4 कता उ 2 ॥ 5 वाणं उ 2 विना ॥ 6 या य मे रस्सीओ zAM0 ॥ 7 लंति क 3 ॥ 8 य मो जदेग् कसं 0 उ 2 / / 9 पस्स0 zAM0 विना ॥ 10 ते उ 2 विना ॥ 11 देग्या गंग गदेग् ली 3 ॥ 12 भाणि उ 2 / 13 भतपाणं u0 | 14 ह ति जै की 0 0 क 3 गो 3 / 15 वा इमं ciM0 zAM0 विना ॥ Page #53 -------------------------------------------------------------------------- ________________ 44 धम्मिल्लहिंडीए [अगडदत्तस्स ति चिंतेऊण गतो, तेसिं पुरिसाणं सुहासणवरगयाणं तं भत्तमप्पणा एव परिकरबद्धो परिवेसणं करेइ । ततो ते अण्णाणयाए विससंजुत्तं भत्त-पाणं सुहंसुहेणं उवभुंजंति । ताव य सूरो अवरदिसिं अहिलसइ । ततो ते विसपरिगयसरीरा अचेयणा ठिया । ततो तिदंडकहाओ असिं कड्डिऊण तेसिं सीसाइं छिंदित्ता असिहत्थो मम मूलं धावमाणो आगतो । 5 मम खंधे असिं निसिरंतो मया खेडएणं वंचिऊण खग्गेणं निसिट्ठमुट्ठिएण रोसेणं आहतो, जहा से ऊरुजुयलो धरणिवढे पतितो । ततो सो भणइ-पुत्त ! अहं धणपुंजतो (ग्रन्थानम्-1100) नाम चोरो, न केणै छलियपुबो. साहु तुमं सि सुपुरिसो एक्को माऊए जातो त्ति । पुणो य मे संलवै-वच्छ ! एयस्स पवयस्स पुरिच्छमिल्ले कोलंबे दोण्हं नतीणं मज्झदेसभाए अत्थि महैमहालिया 10 पत्थरसिला. तत्थ भूमिघरं. तत्थ मया सुप्पभूयं धणं विढत्तं. वच्च, गेहसु त्ति. मम य अग्गिसक्कार करेहि' त्ति भणित्ता काल्ग्तो। ततो अहं दारुते साहरित्ता झामेमि. ज्झामेत्ता, हत्थे पाए य पक्खालेत्ता, रहवरं जोएत्ता फिओ। चिंतियं च मया-किं मे धणेणं ? ति । ततो मे पंथं समोयारिया तुरया । सामदत्ताए सद्धिं वच्चामि त्ति । पत्ता य मो णाणाविहरुक्खगहणं, वेल्लि-लयाबद्धगुच्छ-गुम्म, गिरिकंदरनिझरोदरियभूमिभागं, णाणाविहस15 उणरडियसद्दाणुणाइयं, अईवभीसणकरं, भिंगारविरसरसियपौरं; कत्थइ वग्घ-'च्छभल्लघुरु धुरुधुरेंतमुहलं, वानर-साहामिएहिं रवमाणसई, पुक्कारिय-दुंदुयाइएण य कण्णसदालभीसणकरं; पुलिंदवित्तासिएहि य वर्णहस्थिविंदएहिं गुलगुलेंतबहुलं, कत्थइ मडमडस्सभज्जतसल्लैवणं, कत्थइ "वोच्छडियसमिति-तंदुल-मास-भिण्णघयघडिया कूरऊखलीओ य पविद्धतेल्लभायणे य बहुविधपयारे छत्तयौवाहणाउ य छड्डियाउ पासिऊण चिंतियं मया-ha20त्थिघोरभयवित्तासियस्स सथिल्लयजणस्स इह विदवो नूणमासि त्ति । tattha'bbhAse पेच्छंता अडवीए वच्चामो । पेच्छामि य जूहपरिभट्ट एकल्लेमहंतपलंबवालप्पमेयग पुरओ (?) मग्गब्भासे ठियं वणहत्थिं । तं च दळूण सामदत्ता भीया। आसासिया य मए सामदत्ता, भणिया य-भीरु ! अम्हं रहसदं सोऊण आलैयकण्णो रोसवसाइट्ठो आहाइउकामो ऐ उग्गयाए य भूमिनिसण्णेणं जहणेण बद्धो विव दीसइ । ततो सो संवेल्लियग्गसोंडो, निदा25 रियच्छिजुयलो विरसं आरसिऊण अग्गहत्थेण भूमितलं आहंतूण मम वहाए हवमागतो । ततो मैंए आहावंतस्स सिग्घयाए अमूढयाए य तिणि सायगा कुंभीभागम्मि लाइया । तेहि य सो गाढपहारदूमियसरीरो खरं आरसिऊण तरुसाहाउ भंजतो विपलातो । ववगयभयाए य भणियं सामदत्ताए-गतो सो गयवरो? त्ति । मया भणिया-सुयणु ! गतो त्ति । 1 अहिवस ली 3 ॥ 2 0णियटेक 3 गो 3 / 0णियले ली 3 ॥ 3 तो सो ली 3 गो 3 ॥ 4 कालं. उ 2 विना ॥ 5 वेल्लियाब shaaN0॥ 6 देग्णत्थहदेग् उ 2 विना ॥ 7 वोच्छिदितसमिदेग् zAM0 ॥ 8 बबूय zAM0 विना ॥ 9 देग्लं महंतं उ 2 ॥ 10 मे आवंत zAM0 ॥ 11 देग्णि बाणा सायदेग् u0 ॥ 12 भंजितो 2 विना । / Page #54 -------------------------------------------------------------------------- ________________ सदेसगमणं ] अगदत्तमुणिअत्तकहा । 45 1 ततो पट्टिया मो गया य थोवंतरं, सुणामि य लोहाकरधम्ममाणधमधमेंतसद्दं । आसंकिओ णे हियेएणं - सप्पेण य भवियवं ति । पेच्छामो य पंथम्म ठियं पुरतो, अंजणपुंजनिगरणपयासं, निल्ला लियजमलजुयलजीहं, उक्कड - फुड - वियड - कुडिल- कक्खड - वियडफडाडोवकरणदच्छं, तिभागूसियसरीरं, महाभोगं नागं । भीया य सामदत्ता, परिसंठविया य मे । तुरग-रहसद्दसंजणियरोसो आहाइओ भुयंगमो । आधावंतस्स य मया आयतजतेपमु- 5 केणं अर्द्धयंदेणं सभोगं से सिरं धरणियले पओण्डियं । तओ तं परलोयपाहुणयं काऊण वच्चामो । पेच्छामो य अपरितंतकयंतनिवडियदुक्खं, पुरतो पलंबंतकेसरसढं, महल्लविफालियनंगूलं, रतुप्पलपत्तनियर निल्लालियग्गजीहं, आभंगुर - कुडिल- तिक्खदाढं, ऊसवियदीहनंगूलं, ऐभीसणकरं वग्घं । ऐभीसणं च तं दद्दूण सामदत्ता अदिट्ठपुत्रभया भीया थरैहरायमाणसवंगी उद्विग्गचित्ता वग्धं पलोएइ । भणिया य मे - सुंदरि ! मा बीह त्ति । सो वि 10 उच्छरंतो विव आहाइतो वग्घो । तस्स य मे आहावमाणस्स कणवीरपत्तसत्थसफला पंच बाणा मुहे छूढा । ततो सो तेहिं बाणेहिं गाढप्पहारीको विपलाओ । # ततो पुणो य पिच्छर्माणं णाणाविहपहरणावरणसंकुलं, उक्कट्ठिपडिहत्थेल्लियर वुम्मीसं विविहपहरणावरण गहियसन्नाहं परबलं च पत्तं । चिंतियं च मया - एए चोरा अम्हे परिमुसिउकामा इओ आगच्छंति । ते दट्ठूण विविहवेसधारिणो पकंपमाणसब सरीरा मममवगू- 15 हिउं पयत्ता सामदत्ता । भणिया य मया -- मा विसायं गच्छाहि, पेच्छ, मुहुत्तंतरे एते पौरचोरे सवे जमनिलयं नेमि त्ति । ततो सा पयैकायरहियया मम वयणेण परिसंठविया । अहमवि तेहिं संमंतओ परिवारिओ । मए वि अत्थ-सत्थनिउणत्तणेण पडुयत्तणेण यसरपहारवित्तासिया भग्गा समंततो विप्पलाया । ततो तेसिं सेणावती वायामकढिणगत्तो धणुविकड्डूणपलंबदीहबाहु जुयलो चोरे आसासिंतो रहष्पहारजोगे भूमिभागे सण्णद्धोवेट्ठिओ 20 अज्जुणओ नाम । अहमवि तुरए आसासेऊण सवाउहपरिहत्थं अप्पाणं काऊण वाहिओ मे रहवरो ततोहुत्तो । तेण वि य महुत्तो पयट्टाविओ तुरओ । तओ सरपहकर चडगर-परंप हिं अण्णोष्णस्स छदं मग्गमाणा जुज्झामो । ततो से अंतरं अलभंतेणं चिंतियं मएसमत्थो एस चोरो. न एस सक्कै एवं पराजिणित्ता. एस रहजुज्झकुसलो अण्णहा छलेडं न तीरै. अत्थसत्थे य भणियं "विसेसेण मायाए सत्थेण य हंतो अप्पणो विवढमाणो सत्तु" त्ति । 'इमं च एत्थ जुत्तं' ति एसा सामदत्ता सवालंकार विभूसिया रहतुंडे पसिढिलाहो - वत्था ठायौ. एईए रूवावेसियचक्खू हंतवो । ततो मे ठविया सामदत्ता रहतुंडस्स पुरतो । ततो सो रुव-जोग-विलासविम्हियाहियतो तत्थगयदिट्ठी । ततो से मया विहलं "दिट्ठि 1 यो ति सप्पे zAM0 विना ॥ 2देग् तापमु u2 ॥ 3 'चंदे ली 3 ॥ 4 पडिदेग् उ 2 विना ॥ 5 देग्स्थरादेग् उ 2 ॥ 6 देग् माणो उ 2 / 7 च तं उ 2 ॥ 8 समं परिदेग् उ 2 विना ॥ 9 द्धो चिह्निदेग् उ 2 विना ॥ 10 ममाहु उ 2 ॥ 11 दिहं जाणिडं नीदेग् उ 2 विना ॥ 25 Page #55 -------------------------------------------------------------------------- ________________ धम्मिल्लहिंडीए [अगडदत्तस्स जाणिऊणं नीलुप्पलसन्निगासेण आरामुहेण थणपएसे आहतो । ततो सो तुरगाओ उयरिऊण भणइ नाहं बाणेण हओ, हओ मि बाणेण मगरके उस्स । . जो भंडणे पयत्तो, महिलाण मुहं पलोएमि ॥ 5 एवं च सो वदित्ता कालगओ । ततो तस्स ते चोरपुरिसा सेगावई मारियं दणं विव. ण्णपहरणावरणा पलाया । अगडदत्तस्स गिहागमणमाइ तो हं निजियसत्तू अजुणयं हंतूण सामदत्तं च समासासेऊण पत्थिओ उजेगिं, पत्तो य कमेणं, पविट्ठो य माऊए घरं । निद्धाइया य मम आगमणं सोऊण पुत्तवच्छला 10 मे माया । रोवमाणीए य रहाओ उइण्णो अवयासिओ अग्घाइओ य सीसे । सा वि य सामदत्ता उयारिया रहातो, पडिया अम्मोपाएसुं । आगंदियहिययाए य अवयासिया, अविहवमंगलेहि य अहिनंदिया, घरं च णाए पवेसिया । सयण-मित्त-बंधुवग्गो य पियपुच्छतो आगतो जहाविहवं संपूइओ । पेसजणेण य तुरया रहो य जहाठाणं पवेसिया ओरुभिया य । सबदवा आउह-पहरणोपकरणाणि य घरं पवेसियाणि । 15 ततो अवरदिवसे मज्जिय-जिमिय-पसाहिओ रायकुलं रायदरिसणनिमित्तं गतो । तओ पडिहारसीविओ पविट्ठो । दिट्ठो य मे राया पण मिओ य । कहियं च से 'अमुगपुत्तो' त्ति । ततो परितुढेण राइणा सवं मे पिउसंतियं कम्ममणुण्णायं, दुगुणो य पूयासकारो कओ । ततो अहं लद्धरायसक्कारो नियगघरं गतो माउसुस्सूसणपरायणो सामदत्ताए समं कालं ग्मेमि। ततो अन्नया कयाइ रन्ना पुरस्स उजाणजत्ता आणत्ता । निग्गओ राया । जणवओ य 20 जहाविहव-इड्वि-सकारविसेसेहिं अण्णोण्णं ऐसयमाणो नियगविहव-रूयए दायंतो निग्ग्तो। अहमवि निययमित्त-बंधुवग्गपरियरिओ सविभववियाणसूएण इड्डिविहवेण सामदत्ताए सद्धिं उज्जाणं गओ । तत्थ य विविहखज-पेज-गीय-वाइय-हासरवसद्दवोमीसेणं उजाणे पीइसुहं जणो अणुहवति, अम्हे वि। ततो जहासुहं अणुहविऊण परियणसहिओ अवरण्हवेलाए तओ ऐगंतुं पयत्तो पुर25 जणो । अम्हे वि य सजा नयरं पविसिउं, ताव य सामदत्ता ऐमुत्तयवल्लिदोलाए खेलंती काकोदरेण सप्पेण खइया । ततो धुणंती सा अग्गहत्थे आहाविऊण मम उच्छंगे पडिया 'अजउत्त! परित्तायह, अवरद्धा मि' त्ति भणति । ततो मया संभंतहियएण 'मा भाहि' त्ति भणिया, उवगूढा य । विसवेगपुण्णा खणेण य अचेयणा जाया । तं च ददग जीयविप्प मुक्कं मोहमुवगतो हं । पच्छाऽऽगतो य बहुं विलवामि, ताव य अत्थंगतो दिवसयरो । विस30 जिओ मे परिजणो घरं अम्माए मूलं । ऐक्वंता य संझा । अहमवि तस्स उजाणदेवकु 1देग्साहिओ shaaN0॥ 2 राइणो क 3 गो 3 ॥ 3 वसूय ली. य. विना ॥ 4 वाभी ली 3 ॥ Page #56 -------------------------------------------------------------------------- ________________ सिंहागमणभाइ ] अगड दत्तमुणिअत्त कहा । लस्स तं घेतॄण दुवारमूले अच्छामि बिलवंतो ऽहो सामदत्ते ! बहुदुक्खसहाहार ! कीस ममं परिचयसि ?' त्ति सोयपुण्ण हियतो । तत्थ य अद्धरत्तवेलाए ऐक्कमंतविज्जाहरजुयलस्स अम्हं चेव भवियबयाए अणुकंपा जाया । उवैयं च मिहुणयं । भणिओ य णेहिं अहं - केण एसा विवरण ? त्ति । ततो मया भणियं - अहिणा खइया । ततो तेण साणुकंपेण सहत्थेण छित्ता 'किं सुवसि ?' ति भणतेण 15 ततो सा उट्टिया । मया वि सो विज्जाहरतरुणो पणमिओ, गतो असणं गयणमग्गेणं । 47 अम्हे वि देवडलं उवगया । भणिया य मे सामदत्ता - मा बीहेसि, अच्छ मुहुत्तं जाव मसाणाओ अरिंग आणेमि । ततो हं अग्गिं घेत्तूण आगतो, पेच्छामि य तम्मि देवकुले उज्जवं । पुच्छिया य मे सामदत्ता - किमेस उज्जोवो ? त्ति । ततो तीए लविअं - हत्थगयस्स ते अग्गिस्स देवउले उज्जोओ संकतो दीसह । ततो मया लविअं - असिलट्ठि ताव 10 गिहसु जाव उज्जवं करेमि त्ति । गहिया य तीए असिलट्ठी । ततो अहमवि अरिंग उज्जालेडं पयत्तो । अग्गओ य मे असिलट्ठी पडिया । ससंभंतेण य पुच्छिया - किमेयं ? ति । ततो तीए लविअं - संभमो मे जातो, जेण मे असिलट्ठी हत्याओ भट्ट त्ति । ततो अगि जालेऊण पविट्ठा मो देवकुलं वसिया य । गया य सा रयणी । विमलं पभायं जायं । वओ य पभायकाले' मित्त-बंधव सयण- परिजणो य सोऊण 'अणहयसरीरा जाया सामदत्त' त्ति 15 आन्न्ण्दियां। हरिसिया ये~ मो देवउलाओ घरमागया । अम्मा य ममं सामदत्तासहियं दद्दूण परं परितोसमुवगया । विसयसुहं च अणुहवंतो सामदत्ताए सद्धिं अच्छामि । अह अण्णया कयाइ रउइणा आणतो- वच्च दसपुरं अमित्तदमणस्स रन्नो दूयत्तणेणं ति । ततो हं तं आणं पडिच्छिऊणं नियगपरिवारसंपरि ( ग्रन्थायम् - 1200) वुडो गओ दसपुरं, वो य, पडिहारसविओ य रायसगास उवगतो । दिट्ठो य मे राया । पणमिऊण य 80 जहासंदेसं विष्णविओ । उवणीयाणि पाहुडाणि । दिण्णावसह लद्धसक्कारो य अच्छामि । I तत्थ य मज्झण्हदेस -याले सुतोवदिद्वेण विहिणा तस पाण-बीयरहिएणं पंथेणं जुगंतरदिट्ठी तवतणुइयसरीरो समणसंघाडगो आवास मे भिक्खानिमित्तं ऐगतो, साहुजोगे य पएसभागे ठितो । ततो मया पणमिऊण जहोववण्णसाहुजोगेणं फायदाणेण पडिलाभितो, निग्गतो य । तयणंतरं च पुणरवि बीओ संघाडगो आगतो, दिण्णा य से भिक्खा, ततो 25 विणिग्गया । मुहुत्तंतरस्स पुणरवि तइओ संघाडगो पविट्ठो । चिंतियं च मया - किं मण्णे मग्गपरिभट्ठा, उदाहु मंदभिक्खयाए, घरगंभीरत्तणविवज्जासेण वा पुणो पुणो आगच्छंति इमे साहू ? / ततो मे भिक्खं दाऊण विन्नविया - भयवं ! कहिं परिवसह ? / तेहिं भणियं- उज्जाणे त्ति । एवं भणिऊण पडिगया । अहमवि मुहुत्तंतरेण कयभत्त-पाणा-SS 1 1 हे उ 2 विना ॥ 2 देग्ले मे सम्बंदेग् र 2 विना ॥ 3देग् यह उ 2 विना ॥ 4 ka0 mo0 विनाऽन्यत्र - य माइघर ली 3 go0 zAM0 / य मो घरदेग् u0 ॥ 5 रायणा zAM0 / रण्णा की 3 ॥ 6 साहिओ zAM0 ॥ 7 'वासघरे bhi0 zAM0 विना ॥ Page #57 -------------------------------------------------------------------------- ________________ 48 धम्मिल्लहिंडीए [ दढधम्माइमुणिसंबंधो स्सए जाणिऊण एक्कओ चेव गओ उज्जाणं । पेच्छामि य ते तवसा सूरो इव दिप्पते । उवगंतुं पणमिया मे, उवविठ्ठो य तेसिं पाय्मूले। पुच्छिया य मे-भगवं. भगवंतो को धम्मो ? / ततो तेहिं अहिंसादिलक्खणो साहुधम्मो सावयधम्मो गुत्तिमूलो य संखेवेण कहिओ । ततो मे अमयमिव कण्णंजलीहिं पाउं विम्हियहियएण पुच्छिया-कत्तोच्चया भयवं! तुब्भे ? 5 किह वा पवजाभिमुहा जाया ?, सरिसरूवधारिणो य पढमजोवणे वट्टमाणा दीसह, परमो य मे विम्हओ तुब्भे दटूण जाओ त्ति । ततो ताण जेद्वेण लवियं । सुण सावय ! अवहिओदढधम्माइमुणिछक्कसंबंधो ___ अत्थि विज्झगिरिसन्नि विट्ठा अमयसुंदरा नाम चोरपल्ली । तत्थ य चोरसेगावती अणेगपल्लिगयप्पयावो अजुणओ णाम । सो य बहुसमरलद्धलक्खो पल्लीजणमणुपालेतो परिवसइ । 10 aha'NNayA कयाइ कोइ रहेण तरुणीसमग्गो तरुणो अडवीए ऐक्कमति । ततो तेण सेणावइणा अभिभूओ । तेग य रहचरियाकुसलेण विवाडिओ, सो य अम्ह जेट्ठो भाया । ततो अम्हे छ ज्जणा भाउसोयसंतत्तहियया, विसेसओ य इत्थिजणेण नेब्भच्छियंता तं रहमग्गेण अणुसरंता उजेणिं गया भाउघाययं मारेउं । 'एसो से' त्ति तस्स य छिदाइं मग्गंता अन्नुग्च्छामो। 15 ततो अण्णया कयाई उजाणजत्तं ग्तो। चिंतियं च अम्हेहिं- एत्थ वीसत्थो हतबो त्ति । उज्जाणं गया मो, तत्थ य कणिट्ठो मे भाया अहिमरो पौत्तो, अम्हे वि एगते अच्छामो । ततो सबजणे नियत्ते तस्स भजा सप्पेण खइया, उवरया य सा । तेण य सबो नियगजणो विसजिओ । एक्कओ चेव devaula~duvAramUle घेत्तूण विलवंतो अच्छइ । अम्ह य भाया दीवसमुग्गयहत्थो पुवपविट्ठो तम्मि देवउले तं 20मारेउं क्य्व्व्सातो। ततो तहिं विजाहरेण ऐक्कमंतेण जायाणुकंपेण सा जीवाविया, उट्ठिया य । ततो य से तरुणो तं तरुणिं देवउले ठवेऊण अग्गिकारणा गतो । ताव य अम्ह भायणा अग्गिसमुग्गो उग्घाडितो । सा य भणिया-अहं ते भत्तारं विवाडेऊण तुम घेच्छामि. जै य रहस्सेभेयं करेसि ता तुम पि नत्थि त्ति । तीए भणियं-अहं चेव णं मारयामि । ततो तेण अम्ह भाउणा लवियं-किह तुमं मारेहिसि ? / तीए भणियं-एस 25 अग्गि घेत्तूण एहिति, मम य हत्थे असिलहिं दाही, ततो अहं तस्स अग्गि जालिंतस्स सीसं छिंदामि त्ति । तओ अम्ह भाउणा अन्भुवगयं । आगओ य सो अग्गि घेत्तून्न्। भणइ य-किं देवउले उज्जौ ? ति । ततो तीए लवियं-तुह हत्थगयस्स अग्गिस्स एस उज्जौ त्ति । ततो तेण लविया--एयं ताव असिलट्ठी गिण्हसु ति, जाव अग्गि जालेमि त्ति । गहिया य ताए असिलट्ठी । सो य अग्गि जालेउं पयत्तो । सा य असिलहि~ कड्डिऊण 30 आतुं पयत्ता । ततो अम्ह भाउणा चिंतियं-'अहो!!! साहसं महिलाणं ति हियए चिंति - 1 सूरा उ 2 ॥ 2 पीओ ली 3 विना ॥ 3 degso su tti u0 // 4 degle bAra lI 3 ka 3 go 3 / degle duvAradeg u0 // 5 degssabhaMgaM kadeg zAM0 // Page #58 -------------------------------------------------------------------------- ________________ 49 अगडदत्तमुणिअत्तकहुवसंहारो] धणसिरीणायं । ऊण हत्थे आह्या। पडिया य सा भूमीए असिलट्ठी । संभंतो सो तरुणो पुच्छइ-किमेयं ? ति । ततो तीए लवियं-मोहो मे जाओ, तेण असिलट्ठी हत्थाओ भट्ट त्ति । ततो ते रत्तिं खवेऊण णाइप्पभाए घरं ग्या। ___ सो य मे भाया पडिमापडिच्छादितसरीरो रत्तिं गमेऊण आगतो अम्ह पासं सवं जहावत्तं साहै । ततो अम्हे छ वि जणा इत्थिजणसाहसं दट्ठण विरत्तघरवासा, इत्थिजणं 5 च निंदता, निबिनकामभोगा पवैया जिणसासणधम्म सोऊण दढचित्तस्स पायमूले । तेणे य गुरुणा संवेगं जाणिऊण नामाणि कयातिं, तं जहा-दढधम्मो, धम्मरुई, धम्मदासो, सुबओ, दढवओ, धम्मपिउ त्ति ॥ . ततो तेहिं साहूहिं एवं कहिए धम्मिल्ल! मया पणमिऊणं विण्णविया-'भयवं ! अहं सो तुभं भायघायओ म्हि. जहाकहियं च तुब्भेहिं सवं मए अणुभूयं. जं तीए साहसं 10 तुज्झ समीवाओ उवलद्धं, इत्थीजणसद्धा य मे नट्ठा. तं मम पसीयह, संसाराडवीकडिल्ले पणस्संतस्स जिणमग्गदसणेणं अणुघेत्तुं सहत्थनित्थारणं करेह' त्ति वोत्तूण चलणेसु निवडितो । ततो तेहिं अहं धम्मे त्थ्विओ। दिण्णा य मे महत्वया, धम्मोवगरणं च । / एवं मया संसारवाससुलहं सुह-दुक्खमणुभूयं. तं मा अबुहजणपत्थणिज्जासु बुहजणपरिवज्जियासु महिलासु अतीव रैपसत्तो होहि. अवि य 15 गंगाए वालुयं सा-यरे जलं हिमवतो य परिमाणं । जाणंति बुद्धिमंता, महिलाहिययं न याणंति ॥ तं एवंगुणजाइयासु वेसविलासिणिमहिलियासु को ते एत्तिओ अणुराओ ? जं अप्पाणं परिश्चयसि. विरमसु महिलाजणवग्गाओ 'इह-परलोए~ वि दुहावहाउ' त्ति परिगणेऊणं ॥ ततो धम्मिल्लेण अगडदत्तो विण्णविओ-भयवं! न सबो इत्थिजणो एवंगुणजाइओ 20 त्ति. सोर्हणाओ वि अस्थि, जहा सा धणसिरी परपुरिसविदेसिणी अप्पाणं सारक्खमाणी बारस वरिसाणि अच्छिया. तारुण्णए वि वट्टमाणीए न चेव सीलवयाणि खंडियाणि । ततो भयवया अगडदत्तेण भणितो-का सा धणसिरी? किह वा बारस संवच्छराणि अप्पाणं सारक्खमाणी अच्छिय ? त्ति । तेण भणियं-सुणह भयवं!दढसीलयाए धणसिरीणायं 25 __ अत्थि अवंती नाम ज्ञ्न्वो। तत्थ उज्जेणी नाम नयरी रिद्धिस्थिमियसमिद्धा । तत्थ राया जियसत्तू नाम । तस्स रण्णो धारिणी नाम देवी । तत्थ य उज्जेणीए नयरीए दसदिसिपयासो इभो सागरचंदो नाम । भज्जा य से चंदसिरी । तस्स पुत्तो चंदसिरीए अत्तओ समुददत्तो नाम सुरूवो । सो य सागरचंदो परमभागवौदिक्खासं 1 वित्तिस्स डे. गो 3 / ढधितिस्स zAM0 ॥ 2 0णेय णे गरु u2॥ 3 से उ 2 विना । / 4देग्लुयाण य सायरजलहिमव क 3 ॥ 50एय अहितावहाउ shaaN0॥6देघ्न्नो वि क 3 ॥ va0hiM07 Page #59 -------------------------------------------------------------------------- ________________ धम्मिल्लहिंडीए [समुद्ददत्तस्स थीजाई पइ विरागया पत्तो भगवयगीयासु सुत्तओ अत्थओ य विदितपरमत्थो । सो य तं समुददत्तं दारगं गिहे परिवायगस्स कलागहणत्थे' ठवै, 'अन्नसालासु सिक्खंतो अण्णपासंडियदिट्ठी ह्वेजा'| ततो सो समुददत्तो दारगो तस्स परिवायगस्स समीवे कलागहणं करेमाणो अण्णया कयाइ 'फलगं ठवेमि' त्ति गिहं अणुपविट्ठो । नवरिं च पासइ नियगजणणी तेण परिवाय5 गेण सद्धिं असब्भमायरमाणीं । ततो सो निग्गतो इत्थीसु विरागसमावण्णो 'न एयाओ कुलं सीलं वा रक्खंति' त्ति चिंतिऊण हियएण निबंधं करेइ, जहा-न मे वीवाहेयवं ति । ततो से समत्तकलस्स जोवणत्थस्स पिया सरिसकुल-रूव-विहवाओ दारियाओ वरेइ । सो य ता पडिसेहेइ । एवं तस्स कालो वञ्चै । अण्णया तस्स सम्मएणं पिया सुरदुमागतो ववहारेणं । गिरिनगरे धणसत्थवाहस्स 10 धूयं धणसिरि पडिरूवेणं सुंकेणं समुद्ददत्तस्स वरेइ । तस्स य अन्नायमेव तिहिगहणं काऊण नियनगरमागओ । ततो तेण भणितो समुद्ददत्तो-'पुत्त! मम गिरिनयरे भंडं अच्छइ, तत्थ तुमं सवयंसो वच्च. ततो तस्स भंडस्स विणिओगं काहामो' त्ति वोत्तूण वयंसाण य से दारियासंबंधं संविदितं कयं । तओ ते सविभवाणुरूवेणं निग्गया, कहावि सेसेण य पत्ता गिरिनयरं । वाहिरओ य ठाइऊणं धणस्स सत्थवाहस्स मणुस्सो पेसिओ, 15 जहा 'ते आगओ वरो' त्ति । ततो तेण सविभवाणुरूवा आवासा कया, तत्थ य आवा सिया । रत्तीए आगया भोयणववएसेणं धणसत्थवाहगिहे, धणसिरीए पाणिग्गहणं कारिओ । ततो सो धणसिरीए वासगिहं पविट्ठो । ततो णेणं पैरिकं जाणिऊण तीसे धणसिरीते चम्मदि दाऊण निग्गओ, वयंसाण य मज्झे सुत्तो । ततो पभायाए रयणीए सरीरावस्सकहेउं सवयंसो चेव निग्गतो बहिया गिरिनयरस्स । तेसिं वयंसाणं 20 अदिट्टतो चेव नहो । ततो से वयंसेहिं आगंतूणं [*सागरचंदस्स*] धणसत्थवाहस्स य परिकहियं 'गतो सो' / तेहिं समंततो मग्गिओ, न दिट्ठो । ततो ते दीणवयणा कैवयाणि दिवसाणि अच्छिऊण धणसत्थवाहमापुच्छिऊर्णं गता नियगनयरं । ___ इयरो वि समुद्ददत्तो देसंतराणि हिंडिऊण केणै कालेण आगंतो गिरिनयरं कप्पडियवेस छण्णो pruuddhnh-kes-mNsu-romo| दिट्ठो णेण धणसत्थवाहो आरामगतो । ततो तेणं पणमिऊणं 25 भणिओ-अहं तुभं आरामकम्मकरो होमि । तेण य भणिओ-भणसु, का ते भती दिजौ ? त्ति । ततो तेण भइणियं-न मे भईए कजं. अहं तुझं पसादाभिकंखी. मम तुट्ठीदाणं देजह त्ति । एवं पडिस्सुए आरामे कम्ममारद्धो काउं । ततो सो रुक्खाउवेयकुसलो तं आरामं कैवएहिं दिवसेहिं सबौयपुप्फ-फलसमिद्धं करेइ । ततो सो धणसत्थवाहो तं आरामसिरिं पासिऊणं 1 ली 3 विमाऽन्यत्र-त्थे उवणइ अन्न क गो 3 / रथे उवणीओ अन्न उ 2 ॥ 2 नसिप्पेसु ली 3 ॥ 3 निययघरमा उ 2 ॥ 4 देग्णसत्थदेग् उ 2 ॥ 5 चम्मलुइ दा zAM0 ॥ 6 देग्ण सागर चंदो गतो निय कस0 विना॥7देग्तो नियगनयरं zAM0 विना ॥ 8 मकरो उ 2 विना ॥ 9 ते वित्ति दिदेग् zAM0 विना ॥ 10 लवियं उ 2 ॥ Page #60 -------------------------------------------------------------------------- ________________ धणसिरीए दृढपैश्वयया ] धणसिरीणायं । परं hrismuvgto|ciNtiyN ca णेणं-किमेएणं गुणाइसयभूएण पुरिसेण आरामे अच्छंतेण ?. वरं मे औ(a)वारीए अच्छौ त्ति । ततो एहविय-पसाहिओ दिण्णवत्थजुयलो ठवितो आवणे । ततो तेण आय-वयकुसलेणं गंधजुत्तिनिउणत्तणेणं पुरजणो उम्मत्तिं गाहितो । ततो पुच्छितो जणेणं-किं ते नामधेयं ? / पभणइ य-विणीयओ' त्ति मे नामधेयं । एवं सो विणीयओ विणयसंपन्नो सबनयरस्स वीससणिज्जो जातो । ततो तेण सत्थवाहेण चिंतियं-5 न खमं मे एस आवणे य अच्छंतो. मा एस रायसंविदितो (ग्रंथानम्-1300) हवेज, ततो रायणा हीरै त्ति. वरमेस गिहे भंडारसालाए अच्छंतो । ततो तेण सगिहं नेऊण परियणं च सद्दावेऊण भणियं-एस वो विणीयओ जं देइ तं भे पडिच्छियवं, न य से ANA कोवेयव त्ति । ततो सो विणीयओ घरे अच्छइ, विसेसओ य धणसिरीए जं चेडीकम्म तं सयमेव करेइ । ततो धणसिरीए विणीयको सबवीसंभट्ठाणितो जातो। 10 ___ तत्थ य नयरे रायसेवी एक्को य डिंडी परिवसइ । इओ य सा धणसिरी पुवावरण्हसमए सत्ततले पासाए अट्टालगवरगया सह विणीयगेणं तंबोलं समाणयंती अच्छइ । सो य डिंडी व्हाय-समालद्धो तस्स भवणस्स आसण्णेण गच्छति । धणसिरीए तंबोलं निच्छूढं पडियं डिंडिस्सुवरि । डिंडिणा निज्झाइया य, दिट्ठा य णेणं देवयभूया । ततो सो अणंगबाणसोसियसरीरो तीए समागमुस्सुओ स्ण्वुत्तो|ciNtiyN ca णेणं-एस विणीयओ एएसिं 15 सबप्पवेसी, एयं उर्वतप्पामि. एयस्स पसातेणं एतीए सह समागमो भविस्सइ त्ति । ___ ततो अण्णया तेण विणीयगो नियगभवणं नीओ। पूया-सक्कारं च काउं पायपडिएण विण्णविओ-तहा चेट्ठसु, जेण मे धणसिंरीए सह संजोगं करेसि त्ति । ततो सो 'एवं हौ' त्ति वोत्तूण धणसिरीते सगासं ग्तो। पत्थावं च जाणिऊण भणिया णेणं धणसिरी डिंडियवयणं । ततो तीए रोसवसगयाए भणिओ-केवलं तुमे चेव एवं संलत्तं, अण्णो 20 ममं न जीवंतो त्ति। ततो सो बीयदिवसे निग्गतो, दिट्ठो य द्दिण्द्दिन्ना। भणितो णेणं-किं भो वयंस! कयं कजं? ति । ततो तेण तवयणं गूहमाणेणं भणियं-घत्तीहं ति । तओ पुणरवि तेण दाण-माणेणं संगहियं करेत्ता विस्जिओ। ततो सो आगंतूण धणसिरीए पुरतो विमणो तुण्हिक्को द्वितो अच्छति । ततो तीए धणसिरीए तस्स मणोगयं जाणिऊण भणि o-किं ते पुणो डिंडी किंचि भणइ ? / तेण भणियं-आमं ति । तीए निवारितो-न ते 25 पुणो तस्स दरिसणं दायचं |पुन्नो य पुच्छिन्नमाणो तहेव तुहिको अच्छइ । ततो तीए तस्स चित्तरक्खं करेंतीए भणिओ-वच्च, देहि से संदेसं, जहा-असोगवणियाए तुमे अज 1देग्मेवंगुणा उ 2 विना ॥ 2 आवणे अच्छदेग् ली 3 ॥ 3 यं सच्चो विणी उ 2 विना ॥ 4 मोसुओ zAM0 / / 5 णिय u2 विना । एवमग्रेऽपि क्वचित् कचित् ॥ 6 ली 3 विनाऽन्यत्र-वसप्पा उ 2 कसं0 mosN0॥ 7 sirie u 2 विना । एवमग्रेऽपि कचित् कचित् ॥ 8 देग्यमंतरेण । ततो ली 3 उ 2 ॥ 9 देग्णो तुदेग् उ 2 विना॥ * अवारीए आपणे इत्यर्थः । तथाहि-"आवणे अवारो अवारी a" देशीनाममाला 1-12 ॥ Page #61 -------------------------------------------------------------------------- ________________ 52 धम्मिल्लहिंडीए [ धम्मिल्लस्स तवासेवण पओसे आगंतवं ति । तेण तहा कयं । ततो सा असोगवणियाए सेज पत्थरऊण जोगमजं च गिण्हिऊण विणीयगसहिया अच्छइ । सो आगतो । ततो तीए सोवयारं मजं से दिण्णं । सो य तं पाऊण अचेअणसरीरो जाओ। ताते तस्सेव य संतियं असिं कड्डिऊण सीसं छिण्णं । पच्छा विणीयगो भणिओ-तुमे अणत्थं कारिया, तुज्झ वि सीसं छिंदामि त्ति। 5 तेण पायवडिएण मरिसाविया । विणीयगेणं धणसिरिसंदिटेणं कूयं खणित्ता निहिओ। ततो अन्नया सुहासणवरगया धणसिरी विणीयगेण पुच्छिया-सुंदरि! तुमं कस्स दिन्ना ? / तीए भणियं-उजेणिगस्स समुददत्तस्स दिण्णा । तेण भणियं-'वच्चामि, अहं तं गवेसित्ता आणेमि' त्ति भणिउं निग्गओ । संपत्तो य नियगभवणं पविट्ठो, दिट्ठो य अम्मापिऊहिं, तेहि य कयंसुपाएहिं उवगूहिओ । ततो तेहिं धणसत्थवाहस्स लेहो 10 पेसिओ 'आगतो मे जामाउओ' त्ति । ततो सो वयंसपरिगहिओ माता-पितीहि य सद्धिं ससुरकुलं गतो । तत्थ य पुणरवि वीवाहो कओ । ततो सो अप्पाणं गूहेंतो धणसिरीए विणीयगवेसेणं अप्पाणं दरिसेइ । रयणीए य वासघरं गतो दीवं विज्झवेऊण तीते सह भोगे भुंजइ । ततो तीए तस्स रूवदसणनिमित्तं पच्छण्णदीवं ठवेऊण तस्स रूवोवलद्धी कया । दिह्रो य णाए विणीयओ । ततो तेण सबं संवादितं ॥ तं भयवं! अणेगंतो एस महिलाणं ति ॥ धम्मिल्लस्स तवासेवणं तवफलपत्ती य मम पुण माउ-पिउ-vibhavaviogavihu~riyassa दुक्खियस्स उवायं साहिउं पसीयह, जेण अहं विभवं पोवेमि. अवितिण्हकामभोगो इहलोइयसुहाई इच्छामि त्ति । ततो तेण लवियं-'अत्थि जिणसासणे बहवे उवाया दिट्ठा विजाफल-देवयप्पसाया य. तत्थ देव20 याओ उववासेहिं भत्तीए य आराहियाओ जहाचिंतियं फलं देंति. विजाओ य पुरचर ण-बलिविहाणेहिं सिझंति. उववासविहीओ य bahuviha~ppayArAo, जा इहलोए परलोए य फलं देति. तत्थ पुण अमोहं उववासं साहुणो भणंति. जो छम्मासे आयंबिलं करेइ तस्स इहलोइया इच्छियफलसंपत्ती होइ' त्ति भणिए तेण भणियं-भयवं! अहमायंबिलं करेमि त्ति । ततो सो तेण दवलिंगं गिण्हाविओ, अणुरूवं च उवगरणं दत्तं । ततो uva25 वासं (आयंबिलं) काउं पयत्तो । फासुएणं भिक्खा-पाणएणं ऐकंता य से छम्मासा । ततो तेणं तवचरणेणं किलामियसरीरो परिचत्तोवगरणो अगडदत्तस्स पाए पणमिऊण निग्गओ । वच्चंतेण य एगं भूर्यघरं दिलु, तत्थ य पविट्ठो अच्छइ, ताव य सूरो अत्थमिओ । तवकिलामियसरीरो प्सुत्तो। देवयाए य लवियं आसस वीसस धम्मिल!, लइंब्भिसि माणुस्सए तुम भोए । बत्तीसं कण्णाओ. विज्जाहर-राय-इव्माणं ॥ 1. 1 कहियं shaaN0॥ 2 सो अप्पाणं न दरिसेइ । रयणी उ 2 विना । / 3 स्स रूवस्सख्वदं0 उ 2 विना ॥ 4 विरहिय zAM0 विना ॥ 5 पावामि उ 2 ॥ 6 भत्तीय य zAM0 ॥ 7देग्विधप्पदेग् उ 2 ॥ 8 बिले shaaN0॥9degygghrN u 2 vinaa||10 lahijasi ka 3 // Page #62 -------------------------------------------------------------------------- ________________ tava फलपत्ती य]. धम्मिल्लचरियं । 53 ततो सो तं अमयमिव आसासकरं देवयाए वयणं सोऊण पडिबुद्धो विगयसोग- परिस्समो जाओ । परिमुहुत्तंतरस्स य ततो पासइ रहवरं अवगुंठियपहरणं, तत्थ आगयं, धवलतुरगसुसंत्तं । ततो रहवराओ एगा इत्थिया ओयरिऊण पुच्छइ - एत्थ धम्मिल्लो ? ति । ततो तेण लवियं - इमो त्ति । ततो तीए भणियं - ऐहि एहि त्ति । ततो सो निग्गओ । दिट्ठा य णेणं रहतुंडनिविट्ठा कुप्पासयपिहियकाया तोत्तयगहियवावडग्गहत्था । तो तीए 5 भणितो- आह रहवरं, पयट्टेहि य । ततो सो विलग्गो, पेच्छइ य एवं तत्थ वरतरुणिं सियदुगूलसंवरियदेहं । ततो तेण पयट्टाविओ रहवरो, वञ्चति य सुहेणं चंपापुरिमग्गमोइण । ततो सा तरुणी धम्मिल्लरस रूवदंसणकोऊ है हुस्सुयहियया रयणीए खयं उवेहमाणी वञ्चै । पभायं च खगदाए । एगत्थ पदेसे दुगसमीवे तुरगवी सामणनिमित्तं परिसंठियाई, सोइया तुरया धम्मिल्लेण वीसामऊण पयत्तो । दिट्ठो य तीए तरुणीए 10 तवसोसियसरीरो, दट्ठूण य विरागमावन्ना । अवि य तवसा सुसियसरीरं, पागडसिरजाल - ण्हारुपरिणद्धं । दहूण किलामिययं, लुक्कविलुक्कं च लोएणं ॥ भणइ य-किं ते अम्मो ! पिसाओ विलइओ रहं ?, दहूणं पि मे अणिट्ठो, किं पुण एए परिभोगो ? / ततो सा भणइ - हा हा ! कुलदूसणी ! न जुज्जइ ते नियत्तणं ति. 'जाव- 15 ज्जीवं च ते पिउ-माउ-बंधवजणाओ परिभवो भविस्सइ' त्ति वरं ते अन्नदेसगमणं, न य ते पिउधरगमणं. किं अन्नत्थ पुरिसा नत्थि तो नियत्तेसि ? वच्चामो एएण समं अप्पणो कज्जनिमित्तं चिंतयंता ऐक्कंतकंताराए य जै न रुच्चिही ततो अप्पणो जं इच्छियं तं करेहिसि त्ति । तं च धम्मिल्लेण सुणतेणं तुण्डिक्केण जोइया तुरया । ततो ताओ आरूढाओ, पयट्टा विओ रहवरो, पत्ता य अंतिमगामं । रहवरं च बाहिं ठवेडं वसहिमग्गणहेडं धम्मिल्लो गंतुं पयत्तो । 20 तस्स य गामस्स अब्भासे पुरिसपरिवारिओ गामसामी आसं गहाय अच्छइ । ततो तस्स सयासे गंतूणं कओ णेण अंजली, पुच्छिओ य-किमेस आसो अच्छइ ? त्ति । ततो सो भै - मम वं गयस्स एस आसो कंडेण विद्धो, अंतस्सल्लो न य से दीसइति । तेण लवियं-- किं इहं विज्जा नत्थि ? / 'नत्थि' त्ति भणिते तेण भणियं - पेच्छामो ताव णं । गामसामिणा भणियं - पेच्छ, पसायं मे करेह जहा जीवै त्ति । तओ तेण निज्झाइओ, 25 दिट्ठो य गूढसलो । तओ खेत्तमट्टियं आणावेऊणं सबो आलित्तो । मुहुत्ततरस्स य सो सल्ल एसो सुक्को । तओ तं पएसं फालेऊणं कड्डिओ सल्लो । घयमहुणा तस्स मुहं भरेत्ताणं कथं से वणरोहणं । सत्थो जाओ । परितुट्टो गामसामी भणइ - कहिं गंतवं ? ति । तेण भणियं - 1 एहि णीहि त्ति zAM0 विना ॥ 2 रुह र zAM0 विना ॥ 3देग् हलुस्सुया रयदेग् u0 / हलसहिया रयदेग् ली 3 क 3 गो 3 ॥ 4देग् च उ 2 ॥ 5 आसइ उ 2 ॥ 6 उ 2 विनाऽन्यत्र - कूवियागय कसं0 / कवियागयदेग् ली 3 गो 3 ॥ 7 क. 3 विनाऽन्यत्र --- सायं च तह करे zAM0 ॥ 8 हुत्त मंतर उ 2 ॥ 9 'हुस्स भरे क 3 विना ॥ Page #63 -------------------------------------------------------------------------- ________________ 54 धम्मिल्लहिंडीए [ विमलसेणापरिचओ अहं समाणुसओ चंपं वच्चामिति । ततो तेण परितुट्ठेण दवाविया वसही, पवेसिओ य रहवरो, ओइन्नाओ य ताओ, मोइया य तुरया जवसजोग्गासणे य लंभिया । ततो गामसामिणा तेसिं सामिसरिसो उवयारो कओ' / तओ सा तरुणी इच्छियजणस्स अलंभेण पच्छाताव- परिस्समेण य चिरं जग्गिऊण निद्दावसमुवगया । सो वि य ताए महत्तरियाए 5 समं उल्लोवेडं पयत्तो । सा भणइ, सुणह अज्जउत्त ! - विमलसेणापरिचओ अत्थि इहेव नयरे अमित्तदमणो नाम राया । तस्स य धूया विमला नाम । सा पुरिससंसगिंग परिहरै, कहाए य रोसं गच्छइ । ततो राईणा परिचिंतिऊण रायमग्गस्स अभासे पासाओ कारिओ । तत्थ य बहूहिं वयणकारियाहिं मए य सद्धिं अच्छइ बहुरू10ववेससंछन्ने पुरिसे पिच्छंती । चेडीहि य उल्लावियतं सुयं, जहा - इह मगहापुरे बहुरुवगुणसंपन्न धम्मिल्लो नाम सत्थवाहदारओ परिवसइ । सो य तीए अन्नया कयाई रायमग्गेण वञ्चंतो अवलोइओ, पुच्छिओ य ' को एसो ?' त्ति । ताहिं कहियं - सामिण ! एस सो धमिलो । तत एयं सोऊण पेसिया दासचेडी, पडिनियत्ता य गयसंदेसा भणैसामिण ! मया जहावत्तं सवं भणिओ सो इहं नयरे विच्छिन्नविहवस्स समुद्ददत्तस्स 15 सत्थवाहस्स पुत्त धम्मिल्लो. तेण य भूयघरे संकेओ कओ त्ति । एसा य ममं भणति - कमलसेणे ! किं एत्थ जुत्तं ? ति । मया चिंतियं - एस अच्छेरयं, जं एयाए पुरिसो वरिओ । 'पाव ताव इच्छियपुरिससमागमं ति परिगणेऊणं मया भणिया-सुंदरि ! एवं भवौ. वच्चामो, जत्थ तेण संगारो कओ । ततो अम्हे दो वि जणीओ rahavaramArUDhA~o भूयघरमागयाओ । मैयहरओ य णे वक्खेवपुत्रं विसज्जिओ, नियत्तो य । तत्थ य अम्हेहिं 20तुमं दिट्ठो । ततो एसा पुवगयनेहाणुरागेणं 'सो एस' त्ति पभाए दट्ठूण विरागमुवगया ॥ तं अज्जउत्त ! एस जियस तुस्स रण्णो धूया विमला नाम तह ते अणुणएयबा जह मए समं आणत्तिकारिया होहि त्ति । ततो धम्मिल्लेण करयलसंपुढं रएऊण भणिया-कमलसेणे ! तुज्झायत्तो मणोरहो. तहा कुणसु जहा से ममोवरिं चित्तोवसमो समारुहै. अहं प से आराहणापरोति । ततो तेसिं उल्लाव - (ग्रंथाप्रम् - 1400) समुल्लावेण गया सा रयणी । 25 कमेण य विमलं पभायं । तओ पभाए पुच्छिओ गामसामी । कयपाणीयकज्जेण य चोइओ रहवरो, आरूढो य गंतुं पयत्तो । अवकंता गामाओ अडविं संपत्ता अणेगभीम-अज्जुणरुक्खगहणं, बहुसावय-सउणगणसेवियं, बहुसरजलाउलं । ततो थोवंतरागया य पेच्छंति पंथब्भासे महाभोगं, गुंजद्धरागरत्तनयणं, वायपुंजमिव गुमगुमायंतं, निल्लालियजमलजुयलजीहं 1 ओ । तरुणी य इच्छिदेग् उ 2 विना ॥ 2 'लवियं पशां0 ॥ 3 विमलसेणा नाम क 3 ॥ 4 पुरिसकहाए उ 2 ॥ 5 रायणा zAM0 ॥ 6 देग्तो ताएयं ली 3 विना ॥ 7 degDhA ya भूदेग् उ 2 विना ॥ 8 घरं ग 2 / 9 महत्तरदेग् 2 / 10 'लसेणा ली 3 गो 3 ॥ Page #64 -------------------------------------------------------------------------- ________________ ताए एसह चंपागमणं च] धम्मिल्लचरियं । भुयंगमं । दटूण य कमला विमलसेणा य भीयाओ । धम्मिल्लेण य आसासिऊण साहुजणपरंपरागयाहिं उस्सारणीहिं मग्गाओ दूरमुस्सारिओ । ___ अयकता पेच्छंति नर-मियसोणियमंसरसलुद्धं, जिभाए उढे पलिहतं, विफालियवयणं, तिक्खदाढं वग्धं । पुणो वि ताओ भीयाओ महिलासहावहिययाओ । तओ पुणरवि समासासेऊण मंतप्पभावेण वग्यो उसारिओ । गंतुं पयत्तो । पुरओ य पेच्छंति-कालमेघमिव गुलगुलायंत(तो), नवपाउसदुदिणेण विय पच्छापौरदाणसलिलेणं भूमिं आसासेंतो, आलैयदंतमुसलग्गहत्थो हत्थी पंथं रंभिऊण अच्छ्ति। दऋस्ण य तं गयवरं भणिया णेणं कमला-सुंदरि ! पेच्छह मुहुत्तंतरं जाव णं खेल्लावेमि त्ति । एवं च भाणिऊण उइण्णो रहवराओ । तओ य विमलाए चित्तहरणं करेंतो पोत्तवेंटलियं काऊण हक्कारिओ णेण हत्थी । तओ सो ऊसवियवालो पलाइऊण पाएण भूमिं 10 अग्गहत्थेण य ओहंतूण सुरियत्तग्गहत्थो तस्स वहाए हवमागतो । ततो तेण तस्स पुरओ उत्तरिजं अवक्खडियं, तत्थ सो निवडिओ । तओ य से लहुयत्तणसिग्घयाए य दंतमुसले पाए काऊण खंधे आरूढो । ततो सो परिकुविओ आरडै, धावै, विधुणै, निवडै, अग्गहत्थेण उसुंभिउं इच्छइ । सो य णं सिक्खालाघवेणं खेल्लावेइ । तओ पाय-दंतमुसलाग्गहत्थ-बालेहिं पहंतुं इच्छंतो न चएइ तं घाएउं । ततो सच्छंदवणविचरणसुकुमा- 15 लियसरीरो पमुक्को गयवरो खरं उरसिऊणे तरुगहणं भजतो पलाओ । सो वि हसिऊण रहवरं समारूढो । कमलसेणा-विमलसेणाओ वि य परं विम्हयं ग्याओ। तओ पयट्टिओ रहवरो । पेच्छंति य पुरओ महंतमासरासिसंकासं, विसमतडवम्मीयघायतिक्खग्गसिंगं, पुरओ अवक्खुरायंतं, महंतकायं, पासिल्लियदिट्ठीयं महिसं । तओ चिंतियमणेण-तुरयपहरणत्थं जाव एस इमं भूमिभागं न पावै ताव उयरिऊण एयस्स 20 पलायणोवायं चिंतेमि । उइन्नो य रहाओ । गंतूण रुक्खंतरेहिं तस्स पच्छिमभाए विसमभूमितरुगहणेगदेसभाए संठिएणं महंतो सीहनाओ मुक्को । तओ सों सीहसहसंजायमओ गुम्म-वल्लि-लयागहणेहिं लग्गंताग्गसिंगो पलाओ । सो वि रहवरब्भासमागओ । __ पेच्छइ य बहुपहरण-खग्ग-सत्ति-फलए, णाणाविहदेसभासाविसारए, दवदवस्स इंते, दतॄण य कमला विमला य तकरे वेविउं पयत्ताओ । ततो तेण आसासियाओ ऽमा 25 vIheha'tti भणिऊण मग्गभासे त्थितो|लुद्द्ण् च णेण गहाय फलय-सत्तिहत्थो धाविऊण एको तकरो एक्केणं लौडपहारेण पाडिओ । तंफलय-सत्ती अणेण घिया। तं च गेहियाउहं च दटूण सहसा सूरभडा भडवायं वहंता आवडिया । तेण वि य फरचरियसिक्खागुणेणं मज्झमभि 1देग्सनिद्धं k3॥ 2 आगंतूक 3 गो 3 ॥ 3 देग्ण तुरिय...च्छह ली 31देग्ण तुरियग्गच्छजह क 3 / देग्ण तुरियग्गत्थहदेग् गो 3 ॥ 4 देग्णाइ उ 2 विना ॥ 5 देग्ण वणगह ली 3 zA0 विना ॥ 6 देग्तमसिरा ली 3 ॥ 7देग्यपायं तिक्खसिंगं उ 2 विना ॥ 8 सो संजायसीहसहभओ उ 2 विना ॥ 9 ली 3 विनाऽन्यत्र-गहियं हयं च क 3 zAM0 / गहियाहयं च गो 3 ॥ Page #65 -------------------------------------------------------------------------- ________________ 56 धम्मिल्लहिंडीए [धम्मिल्लस्स चंपापुरिगमणं, गंतूणं पहया दिसोदिसिं विकिण्णा, फलह-सत्ति-तोमर-आउहाइं छड्डेऊण पलाया तकरा । तेसु य पलायंतेसु चोरसेणावती गजंतो आगओ 'पहर पहर' त्ति नाम सांधेतो । सो वि तेण जियकरणेणं मायाए जंतमिव भमिऊण, छिदं च लहिऊण, एकाए चेव सत्तिपहाराए घाइओ। तं च दट्टण पडियं पलाया हयसेणावैया चोरा । 5 ततो सो पडिनियत्तो रहन्भासमागतो, आरूढो य रहवरं । सुणै य पुलयायमाणसरीरं कमलसेणा(णं) गुणपरिकित्तणं करेमाणी । ततो विमलसेणाए लवियं __ मा मे दमगस्स कहं, कहेसि मा गेण्ह नाममेयस्स । जाणामि अहं अम्मो !, तुम पि अच्छीहिं मा पेच्छ । / एवं वोत्तूण तुण्हिक्का त्थिया। तेण वि य पर्यंट्टिओ र्ह्व्रो। पुरओ य पडह-भंभारव-संख10 सद्दवोमीसं, विजयवेजयंतीय सोहियं, भडकिलिकिलरवोमीसं उक्कट्ठिसहं सुणेइ । चिंतियं च णेणं-नणु हएल्लियाणं चोराणं अणुबलं आगयं ति । ततो तं च दह्ण दुगुणतरागं भीया रायधूया विमलसेणा कमलसेणा य । तेण य समासासियाओं-न मए जीवंतेणं परस्स परभवणिया होहि त्ति जाव ताउ परिसंठवेति ताव ताउ परबलाउ बद्धपरिकरो, एक्को पडिमल्लो, पडिभणियवयणउत्तरकुसलो, विणीयवेसगहणो, विक्खित्तपहरणो पुरिसो 15 तस्स सयासमागओ । तओ तेण चिंतियं-नूण एस दूओ होही त्ति । तेण य दूरट्ठिएण विणयरैयंजलिणा विण्णविओ-अजउत्त ! अम्ह सेणावती अजियसेणो णाम अंजणगिरिदरिसन्निविट्ठाए असणिपल्लीए अहिवई विण्णवेति. जहा, सुयं मए-तुमए किर अजुणओ नाम चोरसेणावती मारिओ, बहुभयजणणो य इमो मग्गो खेमीकओ. अहो ! परितुट्ठो मि. सो य अज्जुणओ मम वेरिओ होइ. तओ अहं अच्छेरयं मन्नंतो तुज्झ 20 दंससद्धाकंखिरो इहमागतो. कोऊहल्लेण मे जाओ, तं अभयं ते, मा बीहेहि, वीसत्थो होहि इत्ति । ततो सो तं वयणं सोऊणं हद्वतुट्ठमाणसो गतो ततोहुत्तो । तेण वि य पच्चोइओ तुरओ, उइण्णो आसाओ । ततो सो वि रहवराओ उयरंतो चेव अवयासिओ । मत्थए अग्घाइऊण भणिओ-वच्छ ! अहो ! ते साहसं कयं, जं एस अम्हेहिं अवाहियपुत्रो, अण्णेहि य बहूहिं, मग्गो ते वाहिओ. खेमो य कओ अजुणयमारणेणं ति । ततो 25 तेण भणियं-तुम्भं पापभावेणेति । अभिनंदिओ य तं घेत्तूण पल्लिं पविट्ठो । दिण्णाव सह-भत्तयाविसेसो य तत्थ सुहं परिवसइ । सा य तओ कमलसेणा विमलसेणं गमेइ तस्स गुणकित्तण-पसंसणाहिं । तओ सा लवै मा मे दमगस्स कहं, कहेहि मा गेण्ह नाम एयस्स । अच्छीहिं वि तेहिं अलं, जेहि उ दमगं पलोएमि । / ... 1सावेतो zAM0 ॥ 2 देग्यसेसिया zAM0 ॥ 3 पलोए य zAM0 ॥ 4 यहो रहदेग् उ 2 विना ॥ 5देग्वोम्मी उ 2 विना । / 6 धयविजौ 2 ॥ 7देगो भणिआओ न u0 ॥ 8 हीत्ति उ 2 ॥ 9 देग्णसवाए कंक 3 गो 3 / देग्णसव्वए कंली3 ॥ 10 लवियं उ 2 ॥ 11 पसादेणं ति उ 2 ॥ 12 देघभत्तभूयाविदेग् zAM0 / हपूयाविदेग् u0 ॥ Page #66 -------------------------------------------------------------------------- ________________ सागडिअस्सोदतं ] धम्मिल्लचरियं । तओ कवि दिवसेसु गएसु तेण पेल्लिसामी विष्णविओ - वच्चामि चंपंनयरिं, विसज्जेह मं ति । ततो तेण पूया-सकारिओ विसजिओ विमल कमल सेण सहिओ पत्थिओ चंपापुरिं । ततो सुहंसुहेणं गामंतरवसहीसुं वसंता संपत्ता चंपानगरीए अवभासं । तत्थ य नाइजणाणे उज्जाणव्भासे रहूं ठवेऊण भणिया णेण कमलसेणा - अच्छह तुभे हं, जाव अहं चंपं गंतूणं आवसहं गवेसित्ता आगच्छामि । ततो कमलसेणाए 5 भणिओ - अज्जउत्त ! पारणं पुर-नयर जणवएसुं ऐसंघओ जणो परिवसइ, तं कय- विक्कयो वि सागडिओ जहा न छेलेज्जासि तहा अपमन्तो होज्जासि त्ति । ततो तेण भणिया कमलसेणा -- कहं कय- विक्कयलुद्धो सागडिओ ? / तओ सा भणइ --सुणह अज्जउत्त ! - नागरियछलिअस्स सागडिअस्स उर्दतं अस्थि कोइ कहि गामेलओ गहवती परिवसइ । सो य अण्णया कयाई सगडं 10 धण्णभरियं काऊणं, सगडे य तित्तिरिं पंजरगयं बंधेत्ता पट्टिओ नयरं । नयरगतो य गंधि पुतेहिं दीसइ । सो य तेहिं पुच्छिओ - किं एयं ते पंजरए ? त्ति । तेण लवियं- तित्तिरि त्ति । तओ तेहिं लवियं-- किं इमा सगडतित्तिरी विक्कायै ? / तेण लवियं- आमं, विक्कायै । तेहिं भणिओ - किं' लब्भइ ? | सागडिएण भणियं - काहावणेणं ति । ततो तेहिं काहावणो दिण्णो, सगडं तित्तिरं चं घेत्तुं पयत्ता । ततो तेणं सागडिएणं भण्णति - 15 कीस एयं सगडं नेहि ?त्ति । तेहिं भणियं - मोल्लेण लैययं ति । ततो ताणं ववहारो जाओ, जितो सो सागडिओ, हिओ य सो सगडो तित्तिरीए समं ॥ तं अज्जउत्त ! एवं जाणिऊण अवहितो होज्जासि त्ति । सागडिअस कुलपुत्तदंसियपगारेण नागराणं छलणं 57 ततो णेण कमलसेणा भण्णइ कमलसेणे ! सो सागडिओ हियसगडोवगरइणो जोग - खेम - 20 निमित्तं आणिएण्ल्लियं बैल्लं घेत्तृणं विक्कोसमाणो गंतुं पयत्तो, अण्णेण य कुलपुत्तएणं दीसइ, पुच्छिओ य - कीस विक्कोससि ? / तेण लवियं - सामि ! एवं च एवं च ऐसंधिओ हूं । ततो तेण साणुकंपेण भणिओ -- वच्च ताणं चेव गेहं एवं च एवं च भणाहि त्ति । ततो सो तं वयणं सोऊण गओ, गंतूण य तेण भणिआ -- सामि ! तुभेहिं मम भंडभरिओ सगडो हिओ ता इमं पिबैल्लं गेण्हह. मम पुण तप्पणादुया ( पा ? ) लियं देह, जं घेत्तूण वच्चामि 25 त्ति. न य अहं जस्स व तस्स व हत्थेणं सत्तुयादुया (पा ? ) लियं गेण्हामि, जा तुज्झ घर पाणेहि वि पिययरी सवालंकारभूसिया तीए दायवा, ततो मे परा तुट्ठी भविस्सइ. जीवलोगब्र्भतरं व अप्पाणं मन्निस्सामि । ततो तेहिं सक्खी आहूया, भणियं च एवं हउत्ति । ततो तणं पुत्तमायान्नुयादुया (पा?) लियं घेत्तूण निग्गया, तेण सा हत्थे गहिया, घेत्तूणय तं 1 पल्लियासा zAM0 ॥ 2 जाए सदेग् ली 3 गो 3 ॥ 3 अ उ 2 विना ॥ 4देग् इणि zAM0 ॥ 5 इहेव उ 2 ॥ 6 छलिज्जासे zAM0 ॥ 7 लविया उ 2 ॥ 8 र ति उ 2 विना ॥ 9देग्विओ zAM0 ॥ 10 किह ल लो 3 / कित्तिएण ल' u0| 11 चाऽऽयाउं प उ 1 विना ॥ 12 को एगं रूवयं बद्दलए य घेत्तू' ली 3 ॥ 13 देग्णियल्लियं बयलं" उ 2 विना ॥ / 14 ताणं तुज्झ मया सत्तु उ 2 कसं0 विना ॥ va0 [hiM0 8 Page #67 -------------------------------------------------------------------------- ________________ धम्मिल्लहिंडीए [धम्मिल्लस्स चंपापुरिगमणं, फिओ|तेहिण् वि भणिओ-किमेय करेसि? / तेण भणियं-सत्तुंदुया(पा?)लिय नेमि । ततो ताणं सद्देण महाजणो संगहिओ, पुच्छिया-किमेयं ? ति । ततो तेहिं जहावत्तं सवं परिकहियं । समागयजणेण य मज्झत्थेणं hoU~Na ववहारनिच्छओ सुओ, पराजिया य ते गंधियपुत्ता । सो य किलेसेण य तं महिलियं मोयाविओ, सगडो अत्थेण सुबहुएण सह परिदिण्णो । 5 तं कमलसेणे ! एरिसओ अवरो जो होही सो किह वंचिजिही ? त्ति । ततो कमलसेणा तं सोऊण पहसिया । भणिओ य णाए-वच्चह पुणरागमणाए विजएणं ति । ततो कमलसेणा विमलसेणं भणइ-विमले! पेच्छसु इमस्स पुरिसस्स विण्णाणं ति । ततो विमलाए संलविया वेसा मे पेसकहा, पेसस्स य जंपियं च मे वेस्सं । 10 जत्थ वि य ठिओ पेसो, सा भूमी होइ मे वेसा ॥ ततो सो तं वयणं सोऊणं गंतुं पयत्तो । चंपाए नयरीए अब्भासे चंदा नाम नदी, तहिं जलव्भासे मुहुत्ततरं निविट्ठो, ततो य नलिणिपत्ताई घेत्तूण अणेगविहिप्पयारं पत्तच्छेज्जं च काऊण सुक्रुक्खछल्लिणावियाए नदीए छूढा, वुज्झमाणा (ग्रंथानम्-1500)य गंगं स्ण्प्त्ता|त्ण् च छोढूण नाणाविहाइं छेज्जाइं करेंतो अच्छइ, 15 ताव य नदीतडेणं तुरियं तुरियं दोन्नि जणे इजते पिच्छइ । ते य तस्स समीवमागंतूण पुच्छंति-सामि! केण एवं पत्तच्छेज्जं कयं? / ततो तेण भणियं-मए त्ति । ततो तेहिं लवियं-सामि ! अत्थि इह नयरीए कविलो नाम राया. तस्स पुत्तो जुवराया रविसेणो णाम. सो वि ललियागोट्ठीए समं गंगाए खेल्लै. तेण य खेल्लंतेण पत्तच्छेजं दिह. तं च दद्दूण अम्हे पेसिया-जाणह, केण इमं पत्तच्छेजं निउणेण कयं ? ति. तं अम्हेहिं दिट्ठो सि, पसीयह 20 रायपुत्तसयासं गंतुं । ततो सो गतो, पुवाभासिणा य ससंभमं आभासिओ। तेण वि सवि गयंजलिउडेण संपूइओ । ततो तेण पुच्छिओ-कत्तो वच्चंति अजमिस्स ? त्ति । धम्मिल्लेण विण्णवितो-कुसग्गपुराओ सपरियणो अहं ति । तओ तेहिं गोट्ठिएहिं आणत्तो सिग्धं आवसहो से सब्जिओ त्ति । तओ गोट्ठियमहत्तरएहिं 'सज्जो आवसहो' त्ति निवेइओ । तओ . परितुढेण य सो भणिओ-उटेह, वच्चामो माणुसगाणं सगासं, पञ्चुगच्छामो त्ति । तओ 25 सो सवगुढिसंपरिखुडो धम्मिल्लेण सद्धिं हत्थिखंधमारूढो गतो माणुसगाणं सगासं । आणियाओ य कमल-विमलसेणाओ, पविट्ठा आवसहं । ततो सो जुवराया गोट्ठियमहतरए संदिसिऊण 'सवं से कजं करेह, जहा य एस दारगो दुक्खिओ न होइ' त्ति भणिऊण नियगभवणं गओ । गोट्ठियमहत्तरएहिं जं जं कायवं तं तं सवं कंजं काऊण सए सए आवासए ग्या। सो वि य तत्थ सुहसहेण अच्छि। भणिओ य कमलसेणाए-अजउत्त! 10भियं उ 2 विना ॥ 2 तुयालि ली 3 ॥ 3 होइऊ zAM0 ॥ 4 किर वं zAM0 विना ॥ 5 देग्पान u2॥6degnnyN पंजदेग् क 3 ॥ 7 जिजौ त्ति zA0 ॥ 8 सजं zA0 ॥ Page #68 -------------------------------------------------------------------------- ________________ 15 विमलासण्णवणत्थं वसुदत्ताआहरणं] धम्मिल्लचरियं । हिजो तुब्भे एजंते दखूण विमला भणइ-के एते आगच्छंति ? त्ति. मया भणिया-धम्भिल्लो एस आगच्छइ. ततो भणइ मा मे दमगस्स कहं, कहेहि मा गेह नाम दमगस्स । __ अच्छीणि ताणि मा हो-ज जेहिं दमगं पलोएमि ॥ ततो मए उवालद्धा. एवं च तीए पसादिजंतीए दिवसा वचंति । अह अन्नया कयाइ रायपुत्तेण गोट्ठियसहिएण तस्स परिक्खणनिमित्तं 'ईसालुओ' ति उजाणजत्ता समाणत्ता, जहा-सत्वेहिं गोढिएहिं सकलत्तेहिं निग्गच्छियत्वं ति । ततो तेण कमलसेणा भणिया-कमलसेणे! किं काय? ति. एए मम निमित्तं उज्जाणं वच्चंति, 'किं एसा एयस्स भज्जा होइ ? उयाहु न होइ ?' ति. तं जाणह 'किं कायचं ?' ति । . ततो सा कमलसेणा एवं भणिया तस्स सयासाओ उठ्ठिया तीए सगासं गंतूणं अणु 10 मुहुत्तस्स आगया भणइ-सुणह अजउत्त!, मए भणिया-विमले! हिजो किर रायउत्तो ललियगोट्ठीए समग्गो उज्जाणजत्तं णीही. वच्चामो अम्हे वि तत्थ उज्जाणं. मा अयाणुगा होहि अणुणिजंती तं. जै ते एसो न रोयै ततो तत्थ उज्जाणे अप्पणो हियैच्छियं वरं वरेहिसि. अवि य अप्पच्छंदमईया, पुत्तय! मा होह मा विणस्सिहिहै । जह नहा वसुदत्ता, असुणंतो वा वि रिवुदमणो । ततो सा ऐयं सुणिऊण भणइ-अम्मो ! का सा वसुदत्ता? किह वा नट्ट ? त्ति. तओ सा मए भणिया-सुण सुयणु !सच्छंदयाए वसुदत्ताआहरणं अत्थि उज्जेणी नाम नयरी । तत्थ य वसुमित्तो नाम गवई परिवसति, भजा से 20 धणसिरी नाम, पुत्तो से धणवसू , धूया से वसुदत्ता । तेण य वसुमित्तसत्थवाहेण कोसंबीवत्थवस्स धणदेवसत्थवाहस्स वाणिजपसंगेण आगयस्स धूया वसुदत्ता दिण्णा । सो य वत्तकल्लाणो तं घेत्तूण कोसंबिमागओ, पिउ-माउसहिओ सुहं परिवसइ । ___ तम्स य कालेणं धणदेवस्स वसुदत्ताए दोन्नि पुत्ता जाया । तइएण य गन्भेणं आसण्णप्पसवा । भत्ता ya se pvsio। सुयं च णाए-उज्जेणिं सत्थो वच्चै । सा य पिउ-25 माउ-बंधवाणं उक्कंठिया गंतुमणा सस्सू-ससुरमापुच्छइ-उज्जेणि वच्चामि त्ति । ततो तेहिं भणिया-पुत्ति ! एकल्लिया कहिं वञ्चिहिसि ?, भत्ता य ते पवसियओ, पडिच्छ जाव आगच्छइ, ततो गच्छसि । सा भणइ-वच्चामि, किं मम भत्ता कहेहि ? त्ति । तेहिं पुणो वि वारिजंती निच्छइ सौं । सच्छंदा गुरुजणाइक्कमकारिया पुत्ते घेत्तूर्णं पत्थिया । ते वि य 1 अध zAM0 ॥ 2 पुत्त उ 2 ॥ 3 हह उ 2 विना ॥ 4 रिउददेग् उ 2 ॥ 5 एनं सोऊण zAM0 / एवं सोऊण u0 ॥ 6 णगरी उ 2 ॥7देग्बीए व उ 2 विना । / 8 देववसु उ 2 विना ॥ 9 पुत्त zAM0 ॥ 10 कहं zAM0 ॥ 11 करिहिति shaaN0॥ 12 धारिदेग् zAM0 ॥ 13 णेच्छति उ 2 ॥ 14 देग्ण गया u2॥ Page #69 -------------------------------------------------------------------------- ________________ धम्मिल्लहिंडीए [विमलासण्णवणत्थं वसुदत्तापरिहीणकुटुंब-विहवा 'अम्हं न करेइ वयणं' ति तुण्हिक्का ठिया । सा वि य मंदभग्गा गया, ताव सत्थो दूरमतिकतो । सा वि सत्थपरिब्भट्ठा अन्नेण मग्गेण गया । भत्ता य से तद्दिवसं चेव आगओ । पुच्छिया तेण माया-अम्मो ! कहिं वसुदत्ता गय? त्ति । ताए य भणिओ-पुत्त! उजेणीसत्थेण समं अम्हेहिं वारिजमाणी वि गय त्ति । ततो सो 5 'अहो ! अकजं कयं' ति भणेऊण पुत्त-कलत्तबद्धनेहाणुरागो गहियपत्थयणो मग्गतो अन्नेसंतो गतो । अणुसरंतेण य सा अडवीं अंइंती दिट्ठा भममाणी । तोसिया अणेणं पुणरवि अणुणेउं, पत्थिया पविट्ठा य अडविं महल्लं, अत्थमिए दिणयरे आवासिओ। तम्मि य समए वसुदत्ताए पोट्टे वेयणा जाया । ततो धणदेवसत्थवाहेण रुक्खसाहापल्लवे भंजिऊण मंडवो से कओ । तत्थ य वसुदत्ता पसूया दारयं पयाया । तत्थ य अंध10 कारे रत्तिं रुहिरगंधेणं मिगमंसाहारो अडवीसावयखयंकरो महापैभओ वग्यो आगतो । तेण य सो धणदेवो वीसत्थो चेव गलए घेत्तूण नीओ। सा वि य पइवियोगजणियदुक्खा भय-कलुण-सोगसंतत्तहियया रोयमाणी 'तं जायमेत्तयं अभवो' त्ति भणंती मोहं गया । ते वि य कलुणा असरणा भयवेवियसबंगा बाला मोहं गया । सो वि य तदिवसं जायओ दारओ थण्णं अलभमाणो उवरओ । सा वि य चिरेण पञ्चागयचेयणा समाणी परिदेवंती 15 पभाए पुत्ते घेत्तूण पत्थिया । अकालवरिसेण गिरिनदी पुन्ना । सा य तं दतॄण एगं पुत्तं उत्तारेऊण बितियं उत्तारेती विसमसिलातले निसिरियचलणा पडिया । दारओ य से हत्थाओ पन्भट्ठो । सो य अवरो दारओ उदगम्भासे ट्ठिओ तं मातं पाणिए पडियं दळूण तेण वि यं जले अप्पओ छूढो । __sA वि य तवस्सिणी चंडवेगवाहिणीए गिरिनदीए दूरं yU~DhA, तत्थ य नदीकूले पडि20 यस्स पायवस्स साहाए लग्गा, मुहुत्तंतरस्स य आसत्था सेइरं उट्ठिया । तत्थ य सा अच्छंती नदीतडे वणगोयरेहिं तक्करपुरिसेहिं गहिया, पुच्छिया य आणीया सीहगुहं नाम पल्लिं, अल्लिया य चोरसेणावैस्स कालदंडस्स । तेण य सा 'रूवस्सिणि' त्ति काऊण भजा कया, अंइनीया य अंतेउरं । सा य सवाणं सेणावैमहिलाणं अग्गमहिसी जाया । तओ ताओ तक्करमहिलाओ पइणो सरीरपरिभोगमलभमाणीओ उवायं चिंतिंति-किह25 मेयं परिचएज्ज ? त्ति । तस्स य तीसे कालेण पुत्तो जातो, सो य माउंसरिसओ । तओ ताहिं सेणावई विण्णविओ-सामि ! तुम ऐवल्लभाए इमाए चरियं न याणसि. एसा परपुरिसासत्तहियया. एस य से पुत्तो अन्नेण जायओ त्ति. जै ते विपञ्चओ, अप्पाणं एयं च पेच्छह त्ति । तेण कलुसहियएण खग्गं कड्डिऊण अप्पा जोइओ, दिदं च णेण मुहं । - 1देग्या य ण zAM0 ॥ 2 ताए उ भदेग् उ 2 विना ॥ 3देग्णि सशां0 ॥ 4 गंतो उ 2 ॥ 5 देग्डविं उ 2 ॥ 6 अयंती zAM0 ॥ 7 बीयं उ 2 विना ॥ 8 छूढा ली. य. zAM0 विना ॥ 9 सयरं उ 2 विना । / 1. अयणीया shaaN0॥ 11 ऊए सठ 2 विना ॥ 12 क 3 विनाऽन्यत्र-'लन्भेणं इमादेग् ली 3 / 'लभेणं इमा go3 उ 2 ॥ 13 चाणे क 3 ॥ Page #70 -------------------------------------------------------------------------- ________________ आहरणं रिवुदमणणायं च] धम्मिल्लचरियं । . विच्छिन्नं, महंतविहत्तगंडलेह, रत्तीयंबविसालनयणं, विगित-दुग्गम-वक्कनासं, विष्फालियथूल-लंबोटं आपणो मुहं दट्टण तं च दारयं 'एवमेयं ति भणति । ततो तेण य अपरिच्छियबुद्धिणा पावेण तेण य खग्गेणं दारओ मारिओ|सा वि य वेत्त-कसप्पहाराभिहया मुंडेऊण तक्करे समादिसइ-वाह, भो! एयं रुक्खे बंधह त्ति । ततो ते तक्करपुरिसा तं गहाय दूरं गया । तत्थ य ते पंथन्भासे एगम्स सालरुक्खस्स मूले रज्जुए वेढिऊण कंटयसाहा समं-5 ततो परिक्खिविऊण नियत्ता । सा वि वराई पुवकम्मनिवत्तियं दुक्खमणुभवंती बहूणि य हियारणं चिंतयंती अणाहा असरणा य अच्छति । तत्थ य तीए भागधेजेहिं उज्जेणिगमणीओ सत्थो तत्थेव तम्मि चेव दिवसे पाणियसुलभे पएसे आवासिओ । ततो सत्थाओ तण-कट्ठ-पत्तहारया केइ दूरं गया । तेहि य सा कंटकसाहाहिं रुद्धा रज्जुपरिवेढियसरीरा रुक्खमूले एकलिया दिट्ठा, पुच्छिया य । 10 तीए य सकलुणं रोयंतीए सवा अण्णहदुक्खपरंपरा परिकहिया । ततो सा तेहिं जायाणुकंपेहिं मुक्का, तं च घेत्तूण सत्थं गया, सत्थवाहस्स जहावत्तं परिकहियं । ततो सत्थवाहेण समासासेऊण diNNa'cchAyaNa-भोयणा भणिया-पुत्त! सत्थेण समं वच्चसु वीसत्था, मा बीहेह त्ति । ततो सा आसासिया वीसत्था तेण सत्थेणं समं उज्जेणिं वच्चै । तेण य सत्येण समं बहुसिस्सिणिपरिवारा जिणवयणसारदिट्ठपरमत्था सुबया नाम गणिणी 15 जीवंतसामिवंदिया वञ्चै । सा य तीसे पायमूले धम्मं सोऊण सत्थवाहेणाणुनाया पवैया, नामं च से 'कंटियजय' त्ति । ततो सा ताहिं अजाहिं समं उजेणिं पत्ता, पिउमाउ-बंधुवग्गेण य सहमल्लीणा । कहेऊण य अप्पणो दुक्खं दुगुणजायसंवेगा सज्झाए तवे य उजुत्ता धम्मं करेइ ॥ __ ततो हं सुंदरि! तुम भणामि-एयाणि अण्णाणि य अप्पच्छंदमैया बहूणि दुक्खाणि 20 पाति. ता मा तुमं अयाणिया होहि. ममं सुणसु-मा ते वसुदत्तापज्जतो भविस्सइ त्ति. ___ ततो सा भणइ-एवं ताव वसुदत्ता नट्ठा, रिउदमणो उण कहं नट्ठो?. ततो सा मए भणिया-सुण सुयणु !--- सच्छंदयाए रिवुदमणनरवडणायं ___ अत्थि तामलित्ती नाम नयरी । तत्थ रिवुदमणो नाम राया, भज्जा य से पियमती 25 नाम । तम्स य रन्नो सहपंसुकीलियओ महाधणो धणवती नाम सत्थवाहो । तत्थ य नयरीए धणओ नाम कोट्टाओ परिवसइ । tassa'NNayA कयाइ पुत्तो जातो । ततो सो धणओ परिदरिदो, भज्जा य से परिखीणविभवा, चिंताए दो वि कालगया । सो वि य 1 "तायतवि shaaN0॥ 2 विमिंदवुग्गमंडुक्कनासं ली 3 गो 3 / विसिवुग्गमंडुक्कनासं क 3 ॥ 3 विसालिदेग् उ 2 विना ॥ 4 संदि zAM0 ॥ 5 जणा बंधिऊण ली 3 ॥ 6 जाहिं उ 2 विना ॥ 7 पुत्ति zAM0 विना॥ 8 जीवसा संसं0 zAM0 विना ॥ Page #71 -------------------------------------------------------------------------- ________________ 62 धम्मलहिंडी [ विमलासण्णवणत्थं से पुत्तो धणवैस्स घरे संवडिओ कंडियसालाए कुक्कुसे खायमाणो अच्छति, नामं च से कयं 'कोक्कास' त्ति । एवं च सो संवडिओ । अण्णया य धणवतिसत्थवाहस्स पुत्तो धणवसू नाम । तस्स य जाणवत्तं जैवणविसगमणजोग्गं सज्जियं । तेण य पिया विन्नविओ - एस मे कोक्कासो दिज्जौ, मए समयं 5 जैवणविसयं वच्च त्ति । ततो तेण विसज्जिओ । संपत्थिओ वहणो समुदवायाणुत्रायणं इच्छियं पट्टणं संपत्तो । लंबियाउ नंगराओ दिसासुं, ओसारिएस सियवडेसु उइन्ना संजत्तयवाणि (ग्रंथाग्रम् - 1600) यया । अंतेवासिणो य भंडयं उयारियं, दिण्णा य रायदाणा । तत्थ य संजत्तयवाणियया ववहरिडं पयत्ता । अह सो कोक्कासी एज्झयस्स सत्थ-संजत्तयकुलस्स कोट्टागस्स घरं गंतूण दिवसं खवेइ । 10 तस्सय पुत्ता नाणाविहाई कम्माई सिक्खति । तेण य पिउणा सिक्खाविज्जंता न गेण्हति । ततो तेण कोकासेण भणिया - एवं करेह, एवं हौ त्ति । ततो तेण आयरिएण विम्यिहियण भणिओ - पुत्त ! सिक्ख उवएसं ति. अहं ते कहेहामि । तओ तेण भणिओ - सामि ! जहाऽऽणवेह त्ति । ततो सिक्खिउं पयत्तो । आयरियसिक्खागुणेणं सवं कट्ठकम्मं सिक्खिओ । निष्फण्णो य गुरुजणाणुण्णाओ पुणरवि सो वहणमारुहिऊण तामलित्तिं गतो । I 15 तत्थ य खामो कालो वट्टै । ततो तेण अप्पणो जीवणोवायनिमित्तं रण्णो जाणावणत्थं सज्जियं कपोत जुवलयं । ते य कपोइया गंतूण पैदिवस आयासतले सुक्कमाणं रायसंतियं कलमसालिं चित्तूण एंति । ततो रक्खवलेहिं धण्णं हीरमाणं दहूणं रण्णो सत्तुदमणस्स निवेदितं । तेण य अमचा आणत्ता - जाणह त्ति । ततो तेहिं नीइकुसलेहिं आगमियं, निवेदितं च रण्णो - देव ! कोक्कासघरस्स जंतकवोयमिहुणयं घेत्तणं णेइ । राइणा ANa20 त्ता - आणेह त्ति । आणीओ य सो पुच्छिओ । कहियं च णेणं सवं रण्णो अपरिसेसं । तओ राइणा परितुट्टेण संपूइओ कोकासो, भणिओ य-आगासगमं जंत सज्जेहि त्ति. ते दो वि जणा इच्छियं देसं गंतुं एमो ति । ततो तेण रण्णो आणासमकालं जंत सज्जियं । तर्हि च राया सो य आरूढो इच्छियं देसं गंतूण इंति । एवं च कालो वच्चै । तं च दणं राया अग्गमहिसीए विन्नविओ - अहं पितुब्भेहिं समं आयासेण देसंतरं 25 काउमिच्छामि । ततो राइणा कोक्कासी वाहरिऊणं भण्णइ - महादेवी अम्हेहिं समं वच्चौ त्ति । ततो तेण लवियं - सामि ! न जुज्जइ तैयस्स आरोढुं दोन्नि जणे इमं जाणवत्तं वहै त्ति । ततो सा निब्बंधं करेइ वारिज्जंती वि अप्पच्छंदिया, राया य अहो तीए सह समारूढो । ततो कोक्कासेण लवियं-' पच्छायावो भे, खलियमवस्सं भविस्सइ' त्ति भणि 1 कुकुसे ली 3 उ 2 ॥ 2 सर्वेषु लिखितपुस्तकादर्शेषु कचित् कुक्कुसो कचित् कुक्कसो कचित् कुक्कासो क्वचित् कोक्सो क्वचित् कोकसो कचित् कोकासो कचित् कोक्कोसो कचिच्च कोक्कासो इत्यभिधानपाठान्तराणि दृश्यन्ते, भस्माभिस्तु कोक्कास इत्येव पाठ आदृतः । / 3-4 जावण ली 3 गो 3 ॥ 5 देघिएण भदेग् क 3 विना ॥ 6 देग्यमहागुणेदेग् उ 2 ॥ 7देग्जुयलदेग् उ 2 ॥ 8 वालएहिं u2 विना ॥ 9 सजिहि zAM0 ॥ Page #72 -------------------------------------------------------------------------- ________________ रिखुदमणणायं] धम्मिल्लचरियं । 63 ऊण आरूढेण कड्डियाओ तंतीओ, आहया जंतकीलिया गगणगमणकारिया, तो उप्पइया आयासं । वञ्चताण य bahueK जोयणेसुं समैकतेसु ऐभरकताउ छिन्नाओ तंतीओ, भैह्र जंतं, पडिया कीलिया, सणियं च जाणं भूमीए ट्ठियं । सो य राया देवीसहिओ असुणंतो पच्छायावेण संतप्पिउं पयत्तो । ततो सो कोक्कासो रायं भणइ-'मुहुत्तंतरं एत्थ अच्छह, जाव अहं तोसलिं नगरि ऐगंतूणं जंतसंघाउवगरणं मग्गामि' त्ति भणिऊणं गतो । राया 5 देवीए sahio acchaa। so ya vaDDaigharaM गंतूण वासिं मग्गति । णाओ य णेण 'सिप्पियपुत्तो' त्ति । तेण य सो भणिओ-सुतुरिएण रण्णो रहो सज्जेयबो, तेण वासी नत्थि त्ति । कोकासेण य भणिओआणेहिं, सेजामि त्ति । ततो तेण तस्स वासी अप्पिया । गहिया य णेण वासी । जाव य सो वक्खित्तचित्तो ताव य मुहुत्तंतरेण संजोइया दो वि चक्का । ततो सो विम्हिओ जाओ,10 नाओ य णेण 'कोकासो' त्ति । तेण य सो भणिओ-मुहुत्ततरं ताव पडिक्खह जाव घरा ओ आगच्छामि अन्नं वासी गहेऊण. तओ वासिं घेत्तूणं वञ्चिहह । ___ ततो सो काकजंघस्स रण्णो समीवं गंतूण सवं परिकहेइ । गहितो कोकासो रन्ना, पूइओ य विउलाए पूयाए । पुच्छिओ य रण्णा-कहिं तुमं एहि ? त्ति । तेण सत्वं रत्नो परिकहियं । आणिओ य राया अमित्तदमणो सह देवीए । ततो रायं बंधेऊण देवी 15 अंतेउरे पवेसिया । कोकासो वि भणिओ-कुमारे सिक्खावेहि त्ति । ततो तेण लवियंकिं कुमाराणं एयाए सिक्खाए ? त्ति । तओ राइणा वारिजंतेण वि बलाकरणिं काराविओ। सो य ते सिक्खाविउं पयत्तो । घडिया गेण दो घोडगजंता, सजिया य आगासगमा । ततो तस्स काकजंघस्स रण्णो दो पुत्ता जाव आयरिओ सुतओ ताव जंतघोडए आरूढा, ते य उप्पीलियजंततुरया आगासं उप्पइया । आगएण कोकासेण पुच्छिया-कहिं अच्छंति 20 कुमारा? / ततो तेहिं लवियं-कुमारा आरुहिऊणं गया । ततो तेण भणियं-अकजं कयं, विणट्ठा कुमारा, पेरायत्तणकीलियं न याणंति त्ति । राइणा सुयं, पुच्छियं च कहिं ते कुमारे ? त्ति । ततो तेण भणियं-गया सह घोडएहिं ति । रुटेण रण्णा कोकासस्स वहो आणत्तो । तं च तस्स एगेण कुमारेण परिकहियं । / ततो तेण तं वयणं सोऊण चक्कजंतं सज्जियं । भणिया य णेण कुमारा-सवे तुब्भे 25 आरूढा अच्छह. जाहे अहं संखसदं करेमि ततो तुझे समगं मज्झिमखीलयस्स पहारं देजह. ततो आगासं उप्पिही जाणं ति । ततो ते 'एवं' भणित्ता चक्कजंतमारूढा अच्छंति । कोकासो मारेउं नीओ । मारिजंतेण य संखो आपूरिओ । ततो तेहिं संखसई सोऊण आहओ मज्झिमखीलओ । भिण्णा ते य सवे सूलेसु । कोकासो य मारिओ । पुच्छियं च रत्ना-कहिं ते कुमार ? त्ति । किंकरपुरिसेहिं से परिकहियं-सवे चक्कजंते सूले 30 1देग्खीलिदेग् उ 2 / एवमग्रेऽपि ॥ 2 भिन्ना ली 3 ॥ 3 भग्गं अंतं ली 3 ॥ 4 रधो zAM0 ॥ 5सजेमि उ 2 ॥ 6 बासिं u2॥7degurN lI 3 u2||8pnnmo shaaN0|| 9 pariyadeg u 2 // 10'mAra u 2 // Page #73 -------------------------------------------------------------------------- ________________ 64 malla हिंडीए [ धम्मिल्लस्स विमलाए पाणिगहणं भिण्णा । ततो सो राया कागवन्नो सुन्नो 'हा हा ! ! ! अकज्जं' ति भाणिऊण सोयसंततहिओ विलवंतो चेव कालगओ ॥ सोय सत्तुदमणो या कुमारा य अप्पच्छंद्रेण विणडा. ता तुमं पि विमले ! अप्पच्छंदिया मा होहि, मा एवं विणस्सिहिसि एस य सबकलापत्तट्ठो नवजोवणो तरुणी, 5 अन्नो को एत्तो लट्ठयरो धम्मिल्लो ? त्ति. सवं च णाए पडिवण्णं । ततो धमिलो - तुट्ठमणसो सवं जहावत्तं सोऊण । ऐक्कंते य तम्मि दिवसे, समैच्छियाए रयणी, पभाए विमले, सबलोयर्सेक्खिम्मि उग्गए दिवसयरे जुवराया ललियगोट्ठीए समग्गो निग्गतो सकलत्तो उज्जाणं । ततो सोऊणं धम्मिल्लो वि णाणाविहमणिरयणपच्चोवियाभरणो, विविहरागवत्थवेसधारी अप्पाणं काऊण कमल-विमलसेणाए समं 10 रहवरं समारूढो उज्जाणं गतो, पविट्ठो य उबवणं । ताव य किंकरजणेण ऊसवियाओ दूसकुडीओ, विरइयास्तुला मंडवा, परिवेढिया य अप्पणो पच्छायणानिमित्तं पडिसरा, पडिवोक्खिया य कुलवधूसयणिज्जा । जुवरण्णो य आणत्तीए विरइओ भोयणमंडवो सुभूमिभाए, कुंभग्गसो विन्नो कुसुमोवयारो, रैया य जहारिहं आसणा, गहियगंध-वत्थ-मल्लास्स्भरणा गोट्ठीए अप्पणो अप्पणो सविभवेणं जाणुण्णायं जुयरण्णा णिविट्ठा मणिभूमि15 या विहरे, कणग- रयण-मणिनिम्मियाणि दिण्णाणि य भायणाणि । ततो धम्मिल्लो वि पियाए विमला समं निविट्ठो, पासे य से कमलसेणा । तओ पकए हत्थसोए णाणाविहं खज्जभोज-पेज्जं दिज्जउमादत्ता । एवं च ते अण्णोणेणं समं पीइविसेसं अणुभवंति । जुवराया समं गोट्टिएहिं धम्मिल्लं विमलाए समं पेच्छंतो न तिप्पति, परं च विम्हयमुवगओ । तओ य तत्थ मदर्भिभलस्स जुवईजणस्स नश्चिय - गीय-वाइयावसाणं पेस्सिऊण धम्मिल्लं च 20 अभिनंदतो गोट्ठीए सहिओ उद्वितो जुवराया, जाण - वाहणारूढो य पत्थिओ सभवणं । ततो सो विमल - कमलसेणाए समं रहवरारूढो सभवणं गतो । पढमसमागमसमुस्सुएणय हियण विमलसेणाए सह दिवसावसेसं गमेइ । ततो ऐच्छिए दिवसयरे, samashare संझाए पज्जालिएसुं पईवेसुं, रइए य सयणिज्जे, गहिए रइजोग्गे कुसुम-गंध-मल्लाऽलंकारे, तओ कमलाए विमलसेणाए नववहूवेसाऽलंकारो कओ । तओ सा लज्जोणयमुहिं 25 गहाय धम्मिल्लसगासमैगया । भणिओ य णाए -अज्जउत्त ! रायधूया ते पोलेणिज्जति । एवं भाणिऊणमवक्कंता । ततो तेणं देवाधिदेवाणं पणामं काऊण दाहिणेणं हत्थेणं हृत्थं से दाहिणं घेतॄण अंके निवेसिया, उवगूढा य धणियं । सा वि सवंगेण कर्णेतितरोमकूवा नवपाउसमेघधाराहिहया इव धरणी सहावमौयंगी अंगेहिं से समं हिययमैगया । तओ तेण 1 'वन्नो हा हा कसं0 उ 2 ॥ 2 रायकु उ 2 विना ॥ 3 तुट्टो सव्वं उ 2 विना ॥ 4 देग्सक्खम्मिक ऋस् गो 3 ॥ 5 गए सूरे zAM0 विना ॥ 6 भूसणोली 3 ॥ 7 रण्णा य आणत्तो विरौ 2 विना ॥ 8 देग्रयतम zAM0 ॥ 9 साणे क 3 गो 3 / 10 पसिऊ उ 2 कसं0 विना ॥ / 11 उ 2 विनाऽन्यत्रकमलविमलाए ली 3 गो 3 / कमलाविमलाए क 3 / 12 देग्लणेज ली 3 गो 3 ॥ 13 णयत उ 2 / / Page #74 -------------------------------------------------------------------------- ________________ 65 नागदत्तापाणिग्गहणं च] धम्मिल्लचरियं । रैरसायणतण्हाइएणं पाविया रइसुहं रायकन्ना । एवं च तेसिं रैपसत्ताणं ऐकंता सा र्य्न्नी। अन्नोन्ननेहाणुरागरत्ताण य सुहेण ऐक्कमै कालो। ___ अह अन्नया कयाइ रैरसायणपणयसंधिविग्गहकुवियं विमलं पसायंतेण भणिया-पिए वसंततिलए! मा ऐरूसणा होही, भत्ते जणे अणुग्गहं पसायं च करेहि त्ति । ततो सा अपुत्ववयणो ईसारोससंजायवेविरसवंगी 'अणज्जव ! कहिं सा ते वसंततिलय? त्ति । बाहा-5 गयलोयणाए य पुनसगग्गरहिययाए, ईसिंदंतग्गदट्ठाहराए, तिवलितरंगभंगुरं निडाले भिउडिं रएऊण अबत्तक्खरं भणंतीए, आकंपिउत्तमंगाए, वियण्णकेसहत्थाए, paDaMtau~kAyaMtakusumAe, समोसरंतरत्तंसुयविलग्गंतमेहलादामकलावाए; विविहमणिविचित्तमुत्तियाउत्तजालोवसोहिएणं, संसद्दरुंदतनेउररवेणं, अणुपुबसुजायांगुलीदैलेणं,कमलदलकोमलेणं, रत्तासोयथवयसन्निभेणं, चंगालत्तयरसोल्लकोववससंजायसेएणं चलणेणं आहओ । रोसपरायत्तहिययाए य भणिओ-10 बच्चह ता, सा चेव वसंततिलया ते परित्तायौ त्ति । ततो सो तीसे ईसारोसवक्खेवजणियतुट्ठी अभितरासुहेणं हियएण हसिऊण निग्गओ घराओ, उवडिओ रायमग्गं, अपच्छिमजामवेलाए य पेच्छइ रायपहब्भासे अद्धपिहियकवाडदुवारं दीवलंबंत-सुरहिडझंतकालागुरुपवरधूयं नागघरं । तओ सो तहिं पविट्ठो पणमिऊण नागदेवयाणं निविट्ठो अच्छति हियएण बहुविहाई चिंतयंतो । पेच्छइ य गहियप-15 डलग्गहत्थं पडियारियाए समं इंतिं तरुणिं सरसुभिजंतनवजोवणं दारियं । सा य देवउले अञ्चेउमागया, धोयहत्थ-पाया य पविट्ठा नागघरयं, अच्चिओ य णाए नागिंदो, पणमिऊण य भणिओ-भयवं! सुपसनो होहि त्ति। ततो तेण भणिया-सुंदरि ! हियैच्छिया ते मणोरहा पूरंतु त्ति । उट्ठिया य ससंभंता, पेच्छइ य धम्मिल्लं । तेण वि य दिट्ठा (ग्रंथानम्-1700) नवजोधणसालिणी, समुभिजंतरोमराई, आपूरंतपरिवड्डमाणपओधरा, तुंगायतेणं नासावंसएणं, 20 अभिनवनीलुप्पलपत्तसच्छहेहिं नयणेहिं, बिंबफलसुजायरत्ताधरणे , सुद्धदंतपंतिएणं, समत्तपुनिमायंदसरिसेणं वयणेणं । तं च दळूण परं विम्हयमुवगतो । तीए य भणिओ-कत्तो अजगिस्सा एंति ? / ततो तेण लविया-सुंदरि ! कुसग्गपुराउ त्ति । ततो सा सविम्हयं तं पेच्छिऊण हरिणवधुसरिसनयणा नीससिऊण अहोमुही वामंगुट्ठएणं भूमि विलिहमाणी संठिया । भणिया णेण-सुंदरि ! कस्स तुमं? ति । ततो तीए महुरंभासिणीए भणियं-अजउत्त ! 25 अत्थि इह नगरीए सत्थवाहो नागवसू नाम, भज्जा य से नागदिण्णा, तीए धूया हं नागदत्ता नाम, भाया य मे नागदत्तो. अहं च नागेंदाओ हियैच्छियं वरं पत्थेमि, इहैं च अञ्चणं काउं पैदिवसमागच्छामि. ततो मम भागधेजेहिं तुब्भे इहमागया, दिट्ठ 1 होहि उ 2 ॥ 2 देग्णई0 ली 3 उ 2 ॥ 3 वियस उ 2 ॥ 4 zAM0 विनाऽन्यत्र-वीण्णदेग् u0| विवण्ण ली 3 क 3 गो 3 ॥ 5 उक्कयंत क 3 गो 3 ॥ 6 समहरुद्ददत्तनेउरदेग् उ 2 विना । / 7देग्लीएण उ 2 ॥ 8 देग्यपलवचयस ली 3 ॥ 9 उव्वडिय रादेग् zAM0 विना ॥ 10 पूरौ त्ति उ 2 विना ॥ 11 पदिवद्धमा उ 2 विना ॥ 12 रेणं अधरेणं सुद्धदेग् उ 2 ॥ 13 रवयणभासिणीए लवियं उ 2 ॥ 14 तीसे य अहं सुया नागदेग् उ 2 विना ॥ 15 अहं च ली 3 / इहं च क 3 गो 3 ॥ va0 hiM09 Page #75 -------------------------------------------------------------------------- ________________ धम्मिल्लहिंडीए [धम्मिल्लस्स कविलाए पाणिमेत चेय मे हिययं पविद्वा. पुण्णो य मे मणोरहो' ति भाणिऊण नियघरं गया । तत्थ य णाए मांऊए सवं परिकहियं । परितुहा य से माया पिति-सयण-परियणो य । वित्तं से कल्लाणं णगरीऐ पगासं । .. तत्थ य नयरीएं कविलस्स रन्नो धूया कविला नाम, सा य नागदत्ताए वयंसिया । 5 ताए य सुयं, जहा-नागदत्ताए वरो लद्धो, कल्लाणं च से वत्तं ति, सो य किर पुरिस गुणनिहाणभूओ नवजोवणो य । ततो ताए मयणसरसोसियहिययाए माया भणिया-अम्मो ! पसायं करेह, सिग्धं मे सयंवरं पयच्छह त्ति । ततो तीए वि धूयवच्छलाए राया विण्णविओ-कविलाए सयंवरो दिजौ त्ति । ततो तेण लवियं-एवं कीरौ । तओ रण्णा सोहणदिणे आणत्तो सयंवरो क्विलाए। ठाविया य सविभववेसालंकिया ईसर-कुडुंबियपुत्ता, 10 अण्णे य जहाविभववेसधारिणो इब्भपुत्ता, धम्मिल्लो वि य विणीयवेसाहरणो तहिं गतो । ततो सा रायकन्ना पउमसंडवत्थवा विव लच्छी जणस्स रूव-कंतीहिं दिहि~ सारंधाणी व आगया सयंवरामंडवं । दिट्ठा य धम्मिल्लेणं रूवाइसयसंपन्ना रायकण्णा । तीय वि य देवकुमारोवमसिरीओ धम्मिल्लो निद्ध-महुराए दिट्ठीए अव्लोइओ। ततो सा मदणसराहयहियया तस्स सगासं गया । ततो से सुरभिपुप्फदाम सेवासं(?) उरे उलएइ, अक्खए य 15 से सीसे छुहै । तओ तं दट्टण परं विम्हयं जणो उवगओ । वत्तो य सयंवरो, रणो य आणत्तीय ऐणीओ भवणं । तओ रायकुलाणुरूवं वत्तं से क्ल्लान्न्ण्। एवं च ताव एव्ण्(य्ण्)| तओ विमलसेणा तस्स विओगेण परिदुबलखामकवोला सोगसागरसंपविट्ठा अच्छइ । तओ सो बितियदिवसे रण्णो सम्मएणं सह कविलाए परियणेहिं हिण्द्दाविओ। सो य सविड्डि-सविभवेण हिंडमाणो विमलसेणाए घरस्स अग्गदारं संपत्तो । ततो भिञ्च-परियणो 20 से रएण्ण्णो धूया केण परिणीय ?' त्ति सोऊण निग्गओ, नवरि य धम्मिल्लं पेच्छंति, ससंभमं तेण य गंतूण विमलाए कहियं-सामिणि! धम्मिल्लो रण्णो जामाउओ जाओ। तओ सा तं वयणं सोऊण ईसासवेविरेसरीरा सुपरिगणियं हियए काउं 'किं मम इह अच्छियवेणं ?' ति हत्थे पाए य पक्खालेऊण सुद्धवासाभोगा सोवण्णेणं गयमुहेणं भिंगारेणं अग्धं घेत्तूण निग्गया । पयक्खिणं जाणयं काऊण ततो णाए तस्स दाहिणो हत्थो ऊसवेऊण 25 भणिओ-भट्टिदारग! दिट्ठा ते" विहि त्ति । ततो तेण सा तम्मि चेव हत्थे घेत्तूण जाणयं विलईया, पत्तो य रायघरं, उईण्णो जाणाओ, कयकोऊयमंगलो य कमलाए विमलाए य समं सुहं सुहेणं अणुभवंतो चित्त्त्थि। अह अण्णया कयाई रण्णो आसो उवणीओ । सो य तं दमेउं पयत्तो । ततो य आसपडिचारगेहिं दिण्णे मुहमंडणे, समारोविए खलिणे, sa~vasajJattayavaddhe पडताणे, उप्पीलिए .1 "मित्ता य तुमे zAM0 विना॥ 2-3 रीये zAM0 ॥ 4 सवारं उरे zAM0 ॥ 5 पडिदु0 उ 2 विना ॥ 6 बितैयदि zAM0 विना॥ 7 रायधूया ली 3 ॥8देग्वेस् ली 3 ॥ 9 देग्वियस उ 2 ॥ 10 ते चिहि त्ति zAM0 ॥ 11 पत्ता क 3 विना ॥ 12 देगिण्णा क 3 विना ॥ 13 देघमहणे उ 2 विना ॥ 14 सत्तसंजुत्त shaaN0॥ Page #76 -------------------------------------------------------------------------- ________________ 10 ग्गहणं, आसेण रण्णे णयणं च ] धम्मिल्लचरियं । उरपट्टए, लंबियासु कणयासु, बद्धासु मुहसोहियासु चामरासु, कए पंचत्थासकमंडणामंडिए; तओ सो कुप्पासयसंवुयसरीरो, अद्धोरुयकयबाहिचलणो, सुरहिकुसुमबद्धसेहरो, विचित्तसोभंतसबंगो, कयवायामलघुसरीरो विहगो विव लीलाए आरूढो । गहिओ य णेणं वामहत्थेणं वग्ग रज्जुमंडियं (?), विसेदमौय(?)दाहिणेणं कसा, उप्पीलिय आसणं, संगहिओरुजुयलेणं संवाहिओ थोवंतरं । कुलिणयाए य सारहिचित्तरक्खीए णायं च से तेण चित्तं । 5 ततो अक्खित्तो तालिओ य कमेणं पयट्टो य महुरेसंदाइऊणं(?) ऐकतो य पंचमधारं अप्पडियारो आसायणो जाओ । ततो तेण चिंतिऊणं तस्स वसाणुवत्तणं कयं । सो वि दूरं गंतूण विसम-समभूमिभाए ऐक्कमेऊण कणगवालुयाए नदीए अदूरसामंते अप्पणो छंदेणं प्रिस्ण्त्थिओ। ततो सो सैरमोइण्णो, छोडियं च से पडताणं, ऊसासिया से जहाजंतिया पएसा, विसजिओ सो तुरओ, आलैयं रुक्खसाहाए सबं तुरयभंडयं । / ___ ततो सो अणवैयक्खंतो य पट्ठिओ दक्खिणं दिसाभायं । ऐक्कमिऊण य कणगवालुयानदीप्पएसं, पेच्छइ रुक्खसाहालंबियं सुबद्धमणिविचित्तलट्ठमुहि~ गेवेजविचित्तितं पक्कबदरसच्छवि कमलोगुंडियं असिं । चिंतियं च णेणं-कस्स इमो होहि ? ति । दिसावलोयं च काऊण गहिओ णेण असी, घेत्तूणं विकोसीको। दिट्ठा य तिलतिल्लधारासच्छमा, अयसिकुसुमाच्छिनीलसप्पभा, अच्छेरयपेच्छणिज्जा, भमति व पसण्णयाए, उप्पयति व लहु-15 ययाए, विज्जुमिव दुप्पेच्छा दरिसणिज्जा य । दट्टण य असिरयणं विम्हिओ जाओ। चिंतियं . च णेणं-तिक्खयं च से परिक्खामि त्ति । आसण्णो य कढिण-परूढ-निरंतरमूलबद्धाइकुडिलजालपौरो दिट्ठो वंसगुम्मो, अन्नोन्नसंवट्टियघणवंसो, plNbsaah-pttochaaiyperNto| tassa अब्भासं गंतूणं वैसाहट्ठाणढिएणं बद्धघणमुट्ठिणा वाहिओ असी । कयलिगंडिया इव सहि वंसा असिलट्ठिणा ऐप्पमाणप्पएसा, ते य छिण्णा दट्टणं विम्हिओ जाओ। 'अहो!!! 20 एयस्स असिस्स तिक्खया, अवि भंगे वि apaDihaya'tti चिंतेऊण पयाहिणं च वंसीकुडंगं करतो गंतुं पयत्तो । पिच्छइ य कस्सइ पुरिसस्स सकुंडलं सरुहिरं सीसं छिण्णं, तस्स वंसीकुंडगस्स मज्झदेसभाए धूमकुंडं । ततो तेण चिंतियं-'अहो! अकजं कयं' ति हत्थे धुणिऊण, असिलहिं च पबंधिऊण 'अहो! असिजंतस्स बहुदोसकारग' त्ति भाणिऊण ऐक्क्तो। पेच्छति य पुरओ हरियपत्त-पल्लव-साहं बहुरुक्खोवसोहियं वणप्पएसं, नाणाविहविहग-25 मुहलसद्दालं कमल-कुमुदोप्पलोवसोहियं पैसण्ण-सच्छ-सीयलजलपाणियं वावी, तस्स य तीरे अच्छेरयपेच्छणिज्जरूवं दारियं । ततो चिंतियमणेणं-किं इमस्स वणसंडस्स देवया होज ? त्ति । एवं चिंतयंतो उवागतो तीए सगासं । दिट्ठो य तीए । पुच्छिया य णेणं-सुयणु ! का सि तुमं? कत्थ वा अच्छसि ? कओ वा एसि ? / ततो तीए महुर-मिउभासिणीए भणिओसुण अजउत्त! 30 1 देग्पट्टए उ 2 विना । / 2 देग्सदं मौयवाहणेणं क 3 उ 2 ॥ 3देग्णाए उ 2 विना॥ 4 देग्रमंदा गो 3 उ 2 ॥ 5 असायणो उ 2 ॥ 6देग्मभाए उ 2 विना । / 7 फेडिदेग् उ 2 ॥ 8 सव्वं आसभंडदेग् उ 2 ॥ 9 वएक्खं. ली 3 ॥ 10 पसत्थस zAM0 ॥ 11 यलपाणियं उ 2 ॥ 12 दिवा य णेणं, पुच्छिया य-सुंदरि ! का सि उ 2 विना ॥ Page #77 -------------------------------------------------------------------------- ________________ 68 धम्मिल्लहिंडीए [धम्मिल्लस्स सिरिचंदाइकन्नगाणं अत्थि इह दाहिणल्लाए विजाहरसेढीए संखौरं नाम विजाहरनयरं । तत्थ य राया पुरिसाणंदो नाम, तस्स भजा सामलया, तीसे पुत्तो कामुम्मत्तो नाम, तस्स य दो धूयाओ-विज्जुमती विजुलया य । ततो किर अण्णया कयाइ विजाहरसेढीए कणगनिरिसिहरे समोसढो धम्मघोसो नाम चारणसमणो, सो य ऐसयनाणोवगतो । ततो 5 तस्स आगमणं सोऊण सवे विजाहरा वंदया निग्गया । तत्थ य धम्मवच्छल्लयाए कोहिलेण य विजाहरी सामलया ग्या। तं च भयवंतं दमियराग-दोस-मोहं वंदिऊणं धम्मं सौं प्य्त्ता। कहावसाणे य पुणरवि वंदिऊण चारणसमणं पुच्छइ-भयवं! धूर्योते मे भत्ता को भविसइ ? त्ति । ततो तेण ऐसयनाणविसेसेण आभोएऊण लवियं-जो ते कामुम्मत्तविजाहरं घाएहिति तस्स भारियाओ भविस्संति । ततो सा साहुवयणं सोऊण हरिस-विसायव10 यणा वंदिऊण नियगभवणं पडिगया । सो य विजाहरो भगिणीहिं समं विजाउवचरणत्थं इहागतो वणसंडे । कणगवालुयापडिवेसेणं एत्थ य तेण विजाए भवणं विउवियं । ततो खेड-नयर-पट्टणे हिंडंतो राय-सिहि-इब्भ-सत्थवाहंसुयाओ सोलस जणीओ आणेइ । 'सिद्धविजो य एयासिं पाणिग्गहणं काहामि' त्ति अम्हे इहं ठवियाओ । अण्णया य इहं अम्हं सुहोवइट्ठाणं भगिणीय से विजुमतीय सर्व निरवसेसं परिकहियं, जं ते अजउत्त! मए सिह~ / 15 अम्हाणं च सवाणं पढमा सिरी विव रूवेणं सिरिचंदा नाम 1 सवंगसुंदरी वियक्खणा 2 सिरीसेणा [य] 3 गंधवगीयकुसला सिरी 4 नट्ट-गीय-वाइयवियाणिया सेणा नाम 5 गंधवरयणकुसला विजयसेणा 6 मल्लसंजोयणकुसला सिरीसोमा 7 देवसुस्सूसणरया सिरिदेवा 8 सेज्जारयणवियाणिया सुमंगला 9 अक्खाइयापोत्थयवायणकुसला सोममित्ता 10 कहाविण्णाणाइसयनदृवित्तवियाणिया मित्तवई 11 सयणोवयारनिउणा जसमती 12 20विविहवक्खाणयवियाणिया गंधारी 13 पत्तच्छेन्जरयणवियक्खणा सिरीमई 14 उदग परिकम्मकुसला सुमित्ता 15 अहं च मित्तसेणा 16 / तओ अजउत्त! अम्हे इह भवणे अच्छामो । 'जया किर तेण विज्जाओ साधियाओ होहिंति तया अम्ह पाणिग्गहणं काहिति' त्ति भगिणीओ से एवं भणंति । अम्हे वि य सवाओ नवजोवणाओ, ईसीसिसमुभिजमाण 10गिरि समोदेग् उ 2 विना ॥ 2 वंदया आगया ली 3 गो 3 / वंदिउं आगया क 3 ॥ 3 देगुहल्लेण उ 2 / ऊहलगेण ली 3 ॥ 4 'याय मे u0॥ 5स्सत्ति त्ति zAM0 ॥ 6 हधूया. उ 2 ॥ 7देग्मदत्ता उ 2 विना । / * आसां षोडशकन्यकानामभिधानान्याऽऽञ्चलिकजयशेखरसूरिविहिते धम्मिल्लचरित्रे एवम्मन्त्रीभ्यखेचरक्ष्मापवंश्याः कन्याः स षोडश । मेलयित्वाऽत्र सश्रीका विद्यादेवीरिवामुचत् ॥ श्रीचन्द्रा श्रीश्च गान्धारी श्रीसोमा च विचक्षणा । सेना विजयसेना च श्रीदेवी च सुमङ्गला ॥ सोममित्रा मित्रवती श्रीमती च यशोमती । सुमित्रा वसुमित्राऽहं मित्रसेनाऽसि षोडशी ॥ तथाऽन्यदीयलघुम्मिल्लचरित्रे एवमेकदैकत्र गोष्टयां नो विद्युन्मत्यब्रवीदिति । अस्मन्नामानि चैतानि समस्तानि विदांकुरु । / श्रीचन्द्राऽऽया सुनन्दाऽथ श्रीसेना च सुम्न्ग्ग्ला। सेना विजयसेना च श्रीः सोमा च यशोमती । / श्रीदेवी च सुमित्रा च श्रीमती मित्रवत्यपि । सोमदत्ताच गान्धारी मित्रसेनाऽहमन्तिमा ॥ Page #78 -------------------------------------------------------------------------- ________________ परिचओ, पउमावइपाणिग्गहणं च ] धम्मिल्लचरियं । 69 रोमईओ, समुण्णमंतथणजुयलाओ, कामरैरसायणकंखियाओ तस्स विज्जाहरस्स सिद्धिं कंखमाणीओ अच्छामो । सो य एत्थ वंसीकुडंगे अच्छइ । तओ धम्मिल्लेण चिंतियं - सो चेव विज्जाहरो जो मए मारिओ त्ति । ततो (ग्रन्थायम् - 1800) तेणं सा लविया - सुयणु ! मए सो छिज्जकोऊहल्लेण छिण्णो मारिओ य । ततो सा तं सोऊण विसण्ण- दीणमणसा मुहुत्तागं विसायमुवगया । लेवियं च णाए - नत्थि पुत्रविहियाणं 5 कम्माणमैक्कमो त्ति । ततो तेण लवियं -सुंदरि ! मा विसायं गच्छोहि । तीए laviyaM'aho !!! अपडिक्कमणिज्जं साहुवयणं, न अण्णहा होहिति त्ति; तं अज्जउत्त ! अहं वच्चामि, इमं वृत्तंतं तस्स भगिणीणं निवेदेमि. तओ जै तुज्झ अणुरत्ताओ होहिंति ततो अहं भवणस्स उवरिं रत्तं पडागं उस्सवेहामि, अह किंचि विरागं वचिहिंति ततो सेयं पडागं उस्सवेहामि, ततो तुमं अवक्कमिज्जासि' त्ति भाणिऊणं गया । ततो सो तीइ पडागपरियत्तिपरायणो भव - 10 णाभिमुओ अच्छति । मुहुत्तंतरस्स य दिट्ठा 'सेता पडागा । ततो सो 'तातो ममोवरिं विरत्तभावाउ' त्ति जाणिऊणमवक्कंतो कणगवालुयनदिमणुसैरंतो संपत्तो संवहणाम अडविकब्बडं । तत्थ य सुदत्तो नाम राया चंपेज्जयस्स रन्नो भाया कविलाए अत्तओ परिवसति, भज्जा य से वसुमती, धूया य से पउमावई नाम । तं च सो कब्बडं पविसइ, पेच्छइ य-एगा इत्थिया सूलरोगेण परिवेवंती अच्छति । तं च 15 दहूणं जायाणुकंपेणं वायै- पित्ताणुलोमियं जाणिऊणमणुकुलमोसहं दिष्णं । तेण य सा परिनिबुया जाया । ततो विट्ठो तं नयरिं । सुयं च रण्णा पुत्रतरागं तस्स कम्मादायं । ततो राणा भवणं नीओ, नेऊण य अप्पणो धूया परमावती तज्जायरोगेण विरुवियसरीरा तस्स समप्पिया, लविओ य-अज्जउत्त ! एयं तुमे चोक्खीकरेहें त्ति । ततो तेण सुंदरतिहिकरण-मुहुत्ते समाढत्ता किरिया । अप्पणो कम्माणमुवसमेणं दवजणिएणं च पोराणयसरीरा 20 सिरी विव रूवस्सिणी जाया । ततो तेण राइणा तुट्ठेणं तस्स चेव दिण्णा । सोणे दिवसे पाणिग्गणं कयं । ततो तीए समं इट्ठे सह-फरिस - रस-रूव-गंधे पंचविहे माणुस्सर कामभोगे पञ्चणुभवमाणो अच्छइ । तओ अन्नया कयाइ सो राया भणइ - को मे भाउणा सद्धिं संधिं करेज ? त्ति । ततो तेण विष्णविओ - सामि ! अहं करेमि साम-भेदोवप्पयाणेहिं उवाएहिं. वीसत्थो होहि त्ति 125 ततो राइणा परितुट्टेण मत्थए अग्घाइऊण विसज्जिओ, पियजणदणूसुओ पत्थिओ । तओ गामंतरबसहीहिं वसंतो संपत्तो चपं नयरिं । ततो सुसउणपूइजमाणहियओ ऐगतो नगरिं, रायमग्गमोगाढो वच्च । I 1 भणियं की 3 ॥ 2देग्च्छत्ति ली 3 ॥ 3देग्जा साहुवयणा ण अण्णहा होंति त्ति उ 2 ॥ 4 सेयपडादेग् zAM0 विना ॥ 5देग् सरितोक 3 गो 3 ॥ 6 वासं नाम zAM0 विना ॥ 7 वायुपि उ 2 विना ॥ 8 बिउरू उ 2 विना ॥ 9 देघित्ति zAM0 ॥ 10 हणदि उ 2 विना ॥ 11 जंति उ 2 विना ॥ 12 सणसमुस्सुओ क 3 गो 3 ॥ Page #79 -------------------------------------------------------------------------- ________________ धम्मिल्ल हिंडी [ धम्मिल्लेण देवइआईणं विज्जु 3 तत्थ य जणकोहल छुट्टि सीहनादियं च पुरओ निसामेति । पुच्छियो य णेण एगो नयरजुवाणो - वयंस! किं एस सदो ? त्ति । ततो तेण लवियं - एस रण्णो मत्तकरी इह अच्छति, आलाणखंभं भंजिऊणं च पत्तो । ततो सो तं सोऊण वीसत्यो पयाओ, पेच्छइ य तत्थ एगस्स नायरजुवाणयस्स इब्भपुत्तस्स अट्ठहिं इब्भकुलबालियाहिं समं मंगलेहिं 5 को ऊयसयविसिद्धेहिं ण्हाणयं कीरै । पुच्छियं च गं - कस्स इमो वीवाहो ? ति । ततो एक्केणं वियाणएणं भणिओ - इंददमसत्थवाहपुत्तस्स सागरदत्तस्स पिउणो मणोरहेहिं इब्भकुलकन्नर्गीहिं समं वीवाहो कीरै, तं जहा - देवईए 1 धणसिरीए 2 कुमुदाए 3 कुमुदादा 4 कमलसिरीए 5 पउमसिरीए 6 विमलाए 7 वसुमतीति 8 त्ति । जाव य सो परिकैताव य वाइयकोलाहलरवेणं जुगंतकालपुरिसो विव संपत्तो मत्तहत्थी तं पएसं । 10 विपलाओ य समंतओ सो वेवाहियजणो । सो विय वरो ताओ दारियाओ छड्डेऊण प्लाओ। ताओ विय रूवस्सिणीओ वागुरपविट्ठाओ विव हरिणीओ समंतओ उद्विग्गमाणसीओ, जीवियस निरासाओ, पलोएमाणीओ, भयभीयसमुप्पिल्लियहिययाओ, गंतुं अचायमाणीओ तत्थेव द्वाणे ट्ठियातो । हत्थी य ताण अवभासमागतो । ततो तेण लवियाओमा बीह त्ति । हेत्थे य घेत्तूण सयं घरमुवणीयाओ । ठविऊण य ताओ पुणरवि निग्गओ, 15 दिट्ठो य णेण गयवरो, तं च हत्थिसिक्खाकुसलो खेल्लावेऊण उवरिमारूढो गतो संधपएसं । ततो हत्थी धुणियं पयत्तो, तेण य आसणथिरयाए कंठम्मि से रज्जु छूढा, गहिओ अंकुसो, आणिओ य वसं । उवगर्यां य गणिया य गणियारीउ च हत्थिग्गणनिमित्तं । तओ सो वाइयकणेरुगंधो(धओ) परिसंठिओ, आरूढो सिरारोहो । ततो धमिलो उइण्णो । राइणा य सुयंसामि ! गहिओ मत्तहत्थी अकालवहो धम्मिल्लेणं ति । ततो विम्हयं गतो राया नायरजणो य 20 'अहो !!! अच्छेरयं' -भणंतो पुणो पुणो अहिनंदति । ततो राइणा पूइय-सम्माणितो विसज्जितो सभवणं गतो विमल - कमलदंसणुस्सुओ । समागमणेणं परो आणंदो घरजणस्स जातो । ततो तेण पच्छा सुयं - तेहिं किर वैरैत्तएहिं पुणो परिणेऊण आढत्ताओ पुववरस्स ताओ वहूओ । ताहिं किर भणियं - अम्हे परिचत्तातो एएणं, छड्डेउण णं पलाओ. तं अलाहि अम्ह एएण नाममेत्तपदिणा. जेण मे (ने) जीवियं दिनं सो णे भत्ता हौ ति । ततो किल ताणं 25 ववहारो रायकुले जातो, जिंत्तं च ताहिं । ततो राइणा धम्मिल्लगिहे विसज्जियातो, सबो य संसण-परियणो आगतो, वत्तं च ताहिं समं कल्लाणं । जुवराया गोट्ठियमित्तजणो य एअत् आनंदिओ । 70 ओ धम्मिल्लेण संवाहपइणो रन्ना सह संधी काराविया । ततो तेण परमावती पेसिया, तीए य सह समागमो जाओ । ततो धम्मिल्लेण विमलाए पायतालणी- णिग्ग 2 1 उक्किसीहनायं उ 2 विना ॥ 2 देग्विसेसेहिं u0 ॥ 3 देघिं अट्ठकुल zAM0 ॥ 4देग् गाण समं उ विना ॥ 5 देग्स्थेण घे उ 2 विना ॥ 6 देग्याउ गणियारीओ हत्थि zAM0 विना ॥ 7 वारत्तएहिं उ 2 विना ॥ 8 सो अम्हाणं भत्ता क 3 ॥ 9 जितं ली 3 u0 ॥ 10 हणप उ 2 विना ॥ 11 zAM0 vinA'nyatra'NAtaNigga क 3 गो 3 u0 / तणिमग ली 3 ॥ Page #80 -------------------------------------------------------------------------- ________________ 72 मतीमाईणं च कन्नाणं पाणिग्गहणं] धम्मिल्लचरियं । मणप्पभिई सत्वं निरवसेसं पुणरागमणं च वयंसयाणं परिकहियं । एवं च सो चंपापुरीए राइणा कविलेण सुपरिगहिओ सुहं भोए अणुभवंतो अच्छइ । / अण्णया कयाइ आगासतलए सुहनिविट्ठस्स एक्का आगासतलेण विजाहरदारिया आगया । सा य से पुरतो ठिया विजुलया विव दुप्पेच्छणिज्जा तेय-रूवसंपयाए । ताते य भणियंअज्ज उत्त! उवलद्धं तत्थ मे-किर अम्हं भाया विजाहरो नियमत्थो अणवराहो चेव विणि-5 वाइओ, तं जुत्तं नाम तुझं साणुकोसस्स पयैवच्छल्लहिययस्स अणवराहं हंतुं ? / ततो तेण लविया-सुंदरि ! अकामकारणेणं अयाणयाए य वंसगोच्छो छिण्णो, तत्थ य सो तुम्हं भाया भारिओ. तत्थ ममं नस्थि दोसो, भवियत्वयाए कम्माणं सो विवन्नो । ततो तीए laviyaM'ajautta! एवमेयं. मम वि य दारियाए सवं निवेदितं. ततो सा अम्हेहिं भणिया-सुंदरि! आणेहि णं ति. ताए य तुझं पुव दिण्णसण्णाए हरिसंतुरियाए सेया पडागा ऊसविया. ततो 10 तुमं दट्टण तमपकतो. तओ 'ऐचिरायसि' ति काऊण अम्हाहिं सवाहिं ससंभंताहिं मग्गिओ, न चेव दिट्ठो. ततो ताहिं अहं पट्टविया-वच्च तस्स पुरिसस्स मग्गण-वेसणं करेहि त्ति. ततो हं तुम्भं गामा-'ऽगर-नगर-खेड-कब्बड-मडंबेसु उत्थाय त्थाणमग्गण-गवेसणं करेमाणी इमं चंपाउरि संपत्ता. दिट्टो सि मया पुबसुकयावसेसेणं. आणत्तिकारिगा य ते अहं सह भगिणीए, ताओ य सोलस कन्नयाऽत्ति भाणिऊण नीलुप्पलदलसन्निगासं आगासं उप्प-15 इया । गंतूण य मुहुत्तंतरेण पडिनियत्ता तस्स सगासमागया । ताहि य सबाहिं समं वत्तो वीवाहो । वत्तकल्लाणो य ताहिं समं पीइसुहमणुहवंतो अच्छइ । ततो अन्नया कयाइ विजुमतीए परिहासपुत्वं विमला लविया-जुत्तं नाम विमले! तुमे अजउत्तो ईसारोसमुवगयाते पाएणं आहेतुं ? / ततो तीए लवियं-हला विजुमती! किं व न जुत्तं अण्णमहिलाकित्तणं करेमाणस्स? / ततो विज्जुमतीए लवियं-जुत्तं वल्ल-20 भस्स सुहयस्स जणस्स नामं घेत्तुं. तुझं पुण पायतालणाणुरूवो दंडो कीरौ ति । ततो विमलाए हसिऊणं भण्णइ-हला विजमति ! जै मे अजउत्तो पाएण न तालिओ होतो तओ तुम्हे अजौत्तरैरसायणपाणयं कत्तो पांविताओ? त्ति. तं तुन्भे सबाओ वि ममं पायस्स पूया-सकारं करेह त्ति । ततो ताओ सबाओ हसिऊण तुहिकाओ ट्ठियातो । ततो वित्त परिहासे विज्जुमतीए लवियं-अजउत्त! का सा वसंततिलया नाम ? / ततो तेण लविय-25 विज्जुमै ! बीहेमि तीए नामं गेण्हमाणो. रूसणो इहं जणो परिवसति । ततो हसिऊण विमलाए भणियं-ऐभीरुओ इयाणिं, सुहयजणो कयावराही होही ता मा बीहेह. अभयं ते. वीसत्थो साहेहि । ततो तेण विज्जुमई लविया-सुण सुयणु 1देग्सेण vi0 उ 2 ॥ 20रिसियतु shaaN0॥ 3 देग्मैक्कं उ 2 विना । / 4 राइयसि zAM0 / 'राएसि u0 ॥ 5 करेह त्ति उ 2 विना ॥ 6 zAM0 विनाऽन्यत्र-उत्थाय मग्गदेग् क 3 गो 3 / उट्ठाणमग ली 3 / उत्थाय उत्थाय मग्गदेग् u0॥ 7 आहतो क 3 ॥ 8देग्णमयं shaaN0॥ 9पावतीओ उ 2 ॥ 10 वत्ते उ 2 ॥ 11 श्या ka 3 ॥ 12 degrU i u 2 // Page #81 -------------------------------------------------------------------------- ________________ 72 धम्मिल्लहिंडीए [धम्मिल्लस्स सनगरगमर्ण अत्थि कुसग्गपुरे नयरे अमित्तदमणस्स रन्नो गणिया वसंतसेणा नाम । तीए धूया वसंततिलया नाम रूय-लायण्ण-विण्णाणोवयारेहिं समंति (समत्ते) चेव कामभोग-रैविसेसे जान्नि। ततो विज्जुमतीए लवियं-वञ्चामि तीसे अजाए वट्टमाणीं वोढुं, जै अजउत्तस्स सा रोयै । ततो तेण भणिया-रोसणो जणो पुच्छियबो त्ति । ततो तीए लवियं5 किं पभायं सुप्पेण छाइजइ ? त्ति । ततो गया आगया ये आगासपरिकम्मेण । अजणुवइओ य राया अहयं जोवण्णदरिसणीयं जुवाणरूवं संसहवित्थरोववण्णं गणि. यासु जोग्गं काऊण ऐगया ताए भवणं । दिट्ठा य वसंततिलया उम्मुक्कसबाभरणा, पियविरहदुब्बलंगी, मैल-परिजुण्णवसणा, तंबोलपरिवज्जिएण, बाहभरंतनयणा, खामकवोला, परिपंडुरेणं वयणेणं, एगवेणिबद्धेणं केसहत्थेणं जुण्णभुयंगेमायमाणेणं, केवलं मंगलनिमित्तं 10 दाहिणहत्थेणं खुडुएणं । संभासिया य मे ऽसुहं ति ?' ति । चित्तकम्मलिहिया विव जक्ख पडिमा एकचित्ता अच्छइ । चिंतियं च मे-'अजउत्तगयहियया एस तवस्सिणि त्ति पुरिससंकित्तणं पि न सम्मण्णइ' त्ति भावं से जाणिऊण पुरिसवेसं विप्पजहाय परिणतमहिलारूववेसधारिणीए पुणो वि से संभासिया-वसंततिलए !, सुंदरि!, धम्मिल्लो ते खेमकुसले वट्टाणी पुच्छइ त्ति । ततो सा संजायहरिसरोमकूवा, पवेयमाणगायलट्ठी, हरिसाग15 यबाहपप्पुतच्छी, तुझे चेव चिंतयंती सहसा अब्भुट्टिया; सगग्गरं 'पिययमे !-त्ति भणंती धाविऊण धणियं मं अवगूहिऊण एवं परुण्णा जहा णाए मम वि आकंपियं (ग्रंथानम्-1900) हिययं । सुचिरं च रोयैतूणं पुच्छति मं सा हरिसिया-सामिणि! कहिं सो जणहिययहरो ऐसोहगमतो अजउत्तो अच्छइ ? त्ति । ततो से मया परिकहियं-चंपापुरीए अच्छइ ति। ततो तीए ममं अजउत्तगयं विप्पजोगजणियं दुक्खं परिकहियं । / 20 ततो सो विजुमईए तं वयणं सोऊण दसणसमुस्सुओ जाओ । ततो विजुमतीए असु यहिययं जाणिऊणं भणिओ-'अजउत्त! कुसग्गपुरंगमणुस्सुओ दीससि ?' त्ति । ततो तेण लवियं-सुंदरि! एवं मे मणो परिसंठिओ जै तुम पसन्ना । ततो विजुमतीए सवपियाजण-परिजणसहिओ आमंतियसवजणो अपणो विजारिद्धिविसेसेण विउविएण नगविमा णेणं मुहुत्तंतरेण कुसग्गपुरं नीओ, पवेसिओ य वसंतसेणाए भवणं । इणा य ami25 त्तदमणेण सबं suyN। tato रन्ना परितुढेण तिभाओ रजस्स दिण्णो, भवणं च सबविभवसं पन्नं कारियं, जाणवाहणं परियणो य जहाविभवाणुरूवो दिण्णो । ततो सवपियासहिओ य पविट्ठो भवणं । धणवसुसत्थवाहो पहट्ठो धम्मिल्लस्स आगमणेणं ति, तेण वि सा जसमती आणिया । ततो सो सवपियाजणसहिओ आयंबिलतवफलविसेसे इहलोए चेव अणुहवंतो अच्छइ अमरजुवाणो विव अमरभवणेसु । 1देग्वरागेहिं ली 3 क 3 गो 3 / वगारेहिं zAM0 ॥ 2 य से परिकम्मेण ली 3 गो 3 zAM0 / य से परिकहियं कम्मेण u0॥ 3 विमुक्कदेग् उ 2 विना ॥ 4 देग्लपरिदेग् उ 2 ॥ 5 गायमा zAM0 ॥ 6 देग्माणं shaaN0| माणिं u0॥ 7 हपप्पु0 उ 2 विना ॥ रदंसणूसुओ उ 2 विना ॥ 9 देग्से ण इह shaaNvinaa॥ Page #82 -------------------------------------------------------------------------- ________________ मेहमालाए पाणिग्गहणं] धम्मिल्लचरियं । अन्नया कयाइ पियजणसहिओ अभितरिल्ले चाउसाले अच्छइ । वसंततिलयाए भणिओ-अजउत्त! अपुरो हु ने हिजो वेसालंकारो इह ऐंतेण कामभोगरमणीओ कओ त्ति । ततो तेण चिंतिऊण आसंकियहियएण भणिया-सुंदरि ! तुम्हं विम्हावणनिमित्तं ति । एयं च भणंतो निग्गओ । ततो तेण चिंतियं-नूणं खु अण्णपवेसो इहं भवणे नत्थि. तओ मझ पडिरूववेसधारी विजाहरो भविस्सति । तस्स य वहणोवायं चिंतेउं सवैभवणप्पएसेसुं सिंदूरो5 विकिन्नो, गहियपहरणो य तस्सागमणं पडिच्छमाणो अच्छति । ततो मुहुत्तंतरस्स दिट्ठो य णेणं तस्स पयसंचारो । ततो य पयमग्गमणुसरंतेण वाहिया असिलट्ठी । ततो छिण्णो दुहाकओ पडिओ धरणियले, दिट्ठो य विजाहरो विसज्जाविओ, सकारिओ य सो भूमिप्पेसो। ___ तओ धम्मिल्लो पुरिसवधासंकियहियओ रैं अविंदतो अण्णदिवसे अप्पणो उववणं पविट्ठो, उवविठ्ठो य सद्दलएण्सच्छमे असोयसमल्लीणे पुढविसिलापट्टए पच्छातावसंतत्तहियओ 10 तं चेव चिंतयंतो अच्छइ । ताव य असोयमंजरीहिं सओण्पच्छाइयसरीरा, नवजोबणसालिणी, थणभरोनमियगायलट्ठी, पीवरजहणभरं समुबहमाणी, सणियं चलणे समुक्खिवमाणी, रत्तंसुयएकवसणा, अच्छेरयपेच्छणिज्जरूवा, थेव-महग्घाभरणा उवागया तस्स सेमीवं । दिट्ठा य णेण अवीण्हपिच्छणिजरूवा-'तीवग्गरत्तबिंबाहर-सुद्धचारुदंतपंती पसन्नदसणा । सा पुण-'अजउत्त! अवहियो सुण-अस्थि इह चेव वेयडपब्वयस्स दाहिणिलाए सेढीए 15 सन्निविटुं विजाहरनयरं असोगपुरं । तत्थ य विज्जाहरराया मेहसेणो नाम, भज्जा से ससिप्पभा नाम, ताण य दुवे पुत्तभंडाणि-मेहजवो पुत्तो, अहं च मेहमाला । तओ विजाहरराया अम्ह माऊए सह संपहारेइ-को मम इह अवसाणे राया भविस्सइ ? / आभोएऊणं विजाए दह्ण भणिया णेण अम्मा-'एस अविणीओ मेहजवो मेहमालाए भत्तारेण विणासिजिहि त्ति अण्णो य इहं राया भविस्सई' त्ति भणिए अम्मा विसण्णा 120 सो वि मेहजवो मज्झं नेहाणुराएण उज्जाण-काणण-नदि-गिरिवरे रमणीयाणि खेल्लणयाणि पैदिवसमाणेइ, मुहुत्तं पि मम विरहं नेच्छइ । अहमवि भाउणो नेहाणुरत्तहियया तस्स विरहे सुदंसणूसुया होमि । एवं च णे वच्चै कालो । ततो अज सो ततिए दिवसे निग्गतो ममं पुच्छिऊण 'मेहमाले ! कुसग्गपुरं वच्चामि त्ति । ततो अहं तस्स अणागमणलोभेण इहमागता । सुयं च मे, जहा--विजाहरो धम्मिल्लेणं मारिओ त्ति । ततो अहं संजायरोसा 25 इहं असोयवणियमुवगया । ततो तुम मए दिट्ठो, दिढे य समाणे णट्ठो मे रोसो, लज्जा य मे संजाया, तं पसीयह, ममं असरणाए सरणं होहि' त्ति भाणिऊण चलणेसु से निवडिया । सा य णेणं वरहत्थीहत्थसण्णिभाहिं बाहाहिं छित्ता गंधणं विवाहधम्मेण विवाहिया, रतिविणोएण य धणियं उवगूढा । तो सा ववगयभाउसोगा जाया, पाविया य मणुस्सयसोक्खसारं । ततो तं गहाय नियगभवणं प्वित्त्त्थो। 30 1 ने दिवो ये ली 3 ॥ 2 मम पदेग् zAM0 ॥ 3देग्वेसु भदेग् क 3 ॥ 4 देग्लच्छलस zAM0 विना ॥ 5 सगासं उ 2 ॥ 6 एवं ताण वदेग् ली 3 ॥ 7देग्ण य विवाहेण विवाहधम्मेदेग् उ 2 विना॥ व.hiM0 1. Page #83 -------------------------------------------------------------------------- ________________ धम्मिल्लहिंडीए [धम्मिल्लपुत्वजम्मकहाए __ ततो तत्थ सवपियाजणसहिओ अवितण्हमोइयवो कालं गमेइ । बहुए वि काले समैक्कते विमलसेणाए रायधूयाए पुत्तो जाओ, नामं च से कयं 'पउमनाहो' त्ति । सो य कमेण संवडिओ, गहियविजो य पिउणा पुवकम्मपुण्णोदयनिविट्ठ() अप्पणो य सुकयकम्मविसेसोदयं अणुहवंतो अच्छइ । एवं च से मित्त-बंधु-पुत्त-पियाजणसहियस्स सुहेण कालो वोलेई । 5 अह अन्नया कयाई बहुजणवएसु विहरमाणो जिणोवैटेण विहिणा, सबजगजीवसारणीओ, सुओवैटेणं विहिणा धम्म उवदिसंतो, बहुसीसपरिवारो, समणगणगामणी धम्मरुई नाम अणगारो कुसग्गपुरं नाम नगरं आगओ, वेभारसेलसिहरे समोसढो, साहुजोग्गे फासुए देसभागे अहापडिरूवं उग्गहं ओगेण्हित्ता संजमेणं तवसा अप्पाणं भावमाणो विहरै । सुयं च रण्णा अमित्तदमणेणं-अन्ज किर चउनाणोवगओ भयवं मेघदुंदुभि10 समनिग्घोसो धम्मरुइमणो धम्मरुई नाम अणगारो इहं समोसढो त्ति । ततो हरिसवस समुल्लसियरोमकूवो धम्मरागमती कोऊहल्लेण गतो राया णगरजणो य । धम्मिल्लस्स वि य तस्स भयवओ आगमणं कोडुंबियपुरिसेहिं निवेइयं । तओ सो हट्ठमणसो संभंतो नियगपरिवारसंपरिखुडो पत्तो वेभारगिरिसमीवं, पेच्छइ य तव-चरण-करणोवसोसियसरीरेहिं उवसोहियं गिरिसिहरपायमूलकंदरं समणगणेहिं, ते य भयवंतो पणमंतो पणमंतो ऐक्क15 मति; पेच्छइ य पुरओ समणगणगंधहत्थिं मिउ-विसद-महुर-मणहरेहिं वयणेहिं धम्म परि कहेंतं, उवगंतूण य णेणं पणमिओ । ततो तेहिं भयवंतेहिं समग्गसग्गसोवाणभूएण्हिं धम्मेणं बद्धावितो, कहिओ य णेहिं सबजगसुहावहो धम्मो । कहावसाणे य धम्मिल्लेणं वंदिऊण तवविहिं पुच्छिओ भयवं तीय-पडुप्पन्नम-'णागयजाणओ-किं मया पुत्वभवे कयं जेण अहं सुह-दुक्खपरंपरं पत्तो मि ? / ततो साहुणा भणियं20 धम्मिल्लपुवजम्मकहाए सुनंदभवो धम्मिल्ल! तुम इओ य तईयभवे-इहेव जंबुद्दीवे दीवे भारहे वासे भरुयच्छं नाम नयरं । तत्थ य राया जियसत्तू नाम, भज्जा से धारिणी नाम । तत्थ य नगरे गहवई कुल-रूवाणुविहवो महाधणो नाम जिणसासणसुइपरिवज्जियमईओ, तस्स य भज्जा सुनंदा नाम, तीए पुत्तो-सुनंदो नाम नामतो आसी । कमेण य परिवड्डिओ सातिरेगमट्ठवास25 जायओ अम्मा-पिऊहिं कलायरियस्स उव्न्नीओ। तत्थ य जहाणुरूवो कलासु अब्भासो को। तओ केणै कालंतरेण तस्स दारयस्स अम्मा-पिऊणं पुवसंगया पियपाहुणया आग्या। ततो तेहिं ससंभमं उवगूढा, आभासिया य निद्ध-महुरेहिं वयणेहिं, कुलघराइणायखेम-कुसलेणं संपूइया, विदिण्णाऽऽसणा य उवविठ्ठा, दिण्णपायसोया य सुहंसुहेण वीसत्था अच्छ्ण्ति। ततो सो दारओ पिउणा भणिओ-पुत्त! सोयरियपाडयं गंतूणमामिसं आणेहि त्ति । ततो 30 सो पाहुणयपुरिससहिओ मोल्लं गहाय गतो सोयरियपाडयं । तत्थ य तदिवससंपत्तीए 1देग्विरहमौ 2 विना॥ 2 लेह अण्णजणमणोरहपत्थणाहो asmudysuho। aha अन्नया शां. ली 3 ॥ 3 एणं gha. u2॥4 patto tti u2||5ysohiyaa pishaa|| Page #84 -------------------------------------------------------------------------- ________________ सुनंदभवो सरहभवो य] धम्मिल्लचरियं । आमिसं न जायं । ततो सो पाहुणयमणुस्सो तं दारगं भणइ-सामि! केवट्टवाडयं वच्चामो त्ति । तेण य पडिस्सुयं । तत्थ पंच मच्छया जीवंता चेव ल्द्धा। ततो तेण पाहुणगमणुस्सेणं वारिज्जंतेण वि घिया। घेत्तण य मच्छए पडिनियत्ता जहागयमग्गेणं । ततो सो जलभासे तं दारगं भणइ-एए मच्छए घेत्तूण वच्च, ममं अग्गओ पडिवालेज्जासि, जाव अहं सरीरोवरोहे वञ्चामि । ततो सो दारओ ते मच्छए जलब्भासे फडफडायंते दट्टणं जायाणु-5 कंपो भवियद्ययाए कम्मोवसमस्स पाणिए विसजेति । ते वि य मच्छए निवाणं पिव खीणकम्मंसा लहुयाए गया । सो य पुरिसो आगतो तं दारगं पुच्छइ-कहिं ते मच्छय ? त्ति । ततो तेण पडिभणिओ-पाणिए छूढ त्ति । तओ तेण भणियं-सामि ! 'अकजं कयं ति पिया ते रूसिहि त्ति । ततो ते दो वि जणा घरं गया । ततो सो पिउणा पुच्छिओ-आणीयं आमिसं ? ति । ततो तेण कम्मगरपुरिसेण भणिओ-आमिसस्स अभावे जीवंतया मच्छा 10 आणीया, ते य एएणं आणतेणं पाणिए छूढ त्ति । ततो सो दारगो भणिओ-किं तुमे मच्छया मुक्क ? त्ति । ततो तेण भणियं-अणुकंपा मे जाया मच्छएसु फडफडायंतेसु, तो पाणियम्मि मुक्का. करेह जं इदाणिं कायवं ति । ततो सो एवं भणिओ मिच्छत्तोवहयबुद्धी आसुरुत्त-कुविय-चंडिकिओ तिवलितं भिउडिं निडाले काऊण निराणुकंपो तं दारगं लयाए. हंतुं पयत्तो, वारिजंतो वि मित्त-बंधव-परियणवग्गेणं नेव विरओ, नवरि अप्पओ कम्मेणं 15. विरओ ह्ण्त्वाओ। ततो सो दारगो सारीर-माणसदुक्खसंतत्तो, तेण बहूहिं तजण-निब्भच्छणा-'वमाणणाहिं निब्भच्छिज्जतो, परिहायमाणसरीरो काल्गो। धम्मिल्लपुव्वजम्मकहाए सरहभवो ___ ततो सकम्मनिवत्तियाउओ विसमगिरिकडयनिविट्ठा[i]महल्लदुग्गकंदरापरिखित्ते, रुक्खलया-वंसगुम्मगहणे, पावजणावासकम्मनिलए, एगस्स वि य दुग्गमो होइ संपवेसो, तत्थ 20. संनिविट्ठा अस्थि विसमकंदरा नाम चोरपल्ली । तत्थ य पल्लिगणगामकूडो चोरसेणावती सकम्मवित्थारियपयावो मंदरो नाम नामेणं, तस्स य भज्जा वणमाला नाम, तीसे उदरे आयाओ । कालेण य पुण्णेण जातो, णामं च से कयं पिउणा 'सरहो' त्ति । ततो सो सुहंसुहेण परिवड्डिओ वाहपुत्त(ग्रंथानम्-2000)परिवारिओ य सकम्मनिरओ अच्छइ । ततो सो अण्णया कयाइ तस्स पिया आसुकारमरणरोगेणं कालधम्मुणा स्ण्जुत्तो। पुत्तेण य मित्त-25 बंधवसहिएणं सक्कारिओ, लोइयाणि य किच्च-करणिज्जाणि कयाणि । ततो सो दारओ पल्लिमहत्तरएहिं पल्लिसेणावई अहिसित्तो, परिवारिओ य सयण-परियणेणं पल्लिजणमणुपालयंतो सुहंसुहेण कालं गमेइ । ___ अह अण्णया कयाई तस्स सुहोवविट्ठस्स चिंता समुप्पन्ना-बाहिं ता निग्गच्छामि । ततो सो एगवत्थो धणुं गहाय पल्लीए नाइदूरं गतो, पेच्छइ य परिदुब्बलसरीरे केणावि 30 वावडग्गहत्थे मग्गपरिभढे पुरिसे परिभमंते । चिंतियं च णेणं-के एते भविस्संति ? 1देग्तयाओ उ 2 विना ॥ 2 कारमणारोगेणं उ 2 विना ॥ - Page #85 -------------------------------------------------------------------------- ________________ धम्मिल्लचरियं । [धम्मिल्लहिंडीउवसंहारो त्ति । ते अणाउहहत्थे परिकलिऊण अणायरो से जाओ, अब्भासं च गओ । ततो तेहिं भगवंतेहिं सग्गमग्गसोवाणभूएहिं हिय-सिव-सुह-नीसेसकरेहिं महुर-पुत्वभासीहिं ध्म्म्लाभिओ। ततो पणमिऊण पुच्छिया अणेणं-के तुब्भे ? कओ वा ? कहिं वा वच्चह ? ति । तेहिं भणियं-सबारंभविरया धम्मट्ठिया 'समण' त्ति वुच्चामो । तेण य भणिया-को धम्मो ? 5 त्ति । तेहिं भणियं-परस्स अदुक्खकरणं । ततो तेण ते समणा पहं समोयारिया गया य । सो वि य पल्लिं प्वित्त्त्थो॥ ततो कयवएहिं दिवसेहिं वैक्कंतेहिं चोरवंद्रपरिवारितो गामघायं काउं णिग्गओ, गओ जणवयं । तत्थ य गामब्भासे दिवसावसेसवंचणनिमित्तं एगम्मि विसम-दुग्गमग्गगहणे अच्छति । चिंतियं च णेणं-'अहम्मो परदुक्खस्स करणेणं, धम्मो य परस्स सुहप्पया10 णेणं' ति समणा एवं भणंति. ततो ऽकिं मम परस्स दुक्खकरणेणं दिण्णेणं ?, तं मे हौ जं परस्स सुहप्पयाणेणं' ति चिंतिऊण सबप्पहरणाणि परिच्चइऊण जणवयं सो उवगतो । ततो सुहसीलसमुदायारो साणुक्कोसो अमच्छरी सबसत्तेसु साणुकंपो कालगतो समाणो इह कुसग्गपुरे नयरे सुरिंददत्तस्स सत्थवाहस्स सुभदाए कुच्छिसि पुत्तत्ताए प्न्य्चायाओ। ततो तुझंगभगयस्स समाणस्स धम्मकरणे माऊए दोहलो जातो। ततो तुमं विणीयदोहलाए mAU15 याए णवण्हं मासाणं अट्ठमाण ये राइंदियाणं सुरूवो दारओ जातो । ततो तुझं अम्मा-पिऊहिं निवत्तबारसाहस्स इमेयारूवं गोणं guNani'phannaM णामधेयं कयं-जम्हाणं अम्हं इमम्मि दारए गभगए धम्मदोहलो आसी, तं हौ णं एयस्स दारगस्स नामधेयं 'धम्मिल्लो' त्ति । तमेवं तुमे धम्मिल्ल! पुत्वभवे जीवस्स रक्खणबीएणं इमा एरिसी मणुयरिद्धी लद्ध त्ति ॥ ततो तस्स धम्मिलस्स साहुसगासाओ तं वयणं सौं ईहा-'पूह-मग्गण-गवेसणं 20 करेमाणस्स सण्णिस्स पुबजाईसरणे समुप्पण्णे । ततो सो संभारियपुबजाईसरणो दुगुणाणि यतिवसंवेगजायसद्धो आणंदसुपुण्णनयणो अणिञ्चयं बहुदुक्खयं च माणुस्सं संजोगविप्पओगे य चिंतिऊणं निविण्णकामभोगो तस्सेव पायमूले पवइओ, सामाइयमाइयाणि एकारस अंगाणि अहिजिओ। ततो बहूणि वासाणि सामण्णपरियागं पाउणित्ता मासियाए संलेहणाए a. प्पाणं झोसेत्ता सहि भत्ताई अणसणाए छेदित्ता अच्चुए कप्पे देविंदसमाणो बावीससागरो 25 वमट्टीओ देवो जाओ । ताओ य देवलोयाओ चैत्ता महाविदेहे वासे सिज्झिहिति ॥ एवं खलु धम्मिल्लेणं तवोकम्मेणं सा इड्डी लद्धा ॥ ॥ध्म्मिल्ल्हिण्द्दी सम्मत्ता ॥ धम्मिल्लहिंडीग्रन्थानम्श्लो. 1377 a0 20. सर्वग्रन्थाग्रम्श्लो0 2034 a0 5. TES MORE 1 पिच्छिऊण ली 3 क 3 गो 3 / पिक्खिऊण u0॥ 2 देघेत्ति क 3 गो 3 ॥ 3 य दिवसाणं surUdeg u 2 . Page #86 -------------------------------------------------------------------------- ________________ [peddhiyaa|] * इयाणि 'वसुदेवेणं कहं परलोगे फलं पत्तं' ति पुच्छिओ रण्णा भगवं परिकहेइ । * इयाणि पेढिया, एवमहांतो(महतो) इतिहासपासाइस्स पेढभूया ॥ पज्जुण्णसंवकुमारकहासंबंधो __ अत्थि पच्छिमसमुद्दसंसिया निउणजणवन्नियगुणा चत्तारि जणवया । तं जहा-आणट्ठा 5 कुसट्ठा सुरठा सुक्कर? त्ति । तेसिं च जणवयाणं अलंकारभूया, सुट्टियलवणाहिवदेवदत्तमग्गा, धणवैमैनिम्माया, चामीयरपायारा, नवजोयणवित्थिण्णा, bArasajoyA~yatA, रयणवरिसयाय दुरुज्झियदारिददोसा, रयणप्पहापडिहयतिमिरी, सुरभवणपडिरूवचक्कबहुभोमपासायसहस्समंडिया, विणीय-विण्णाणबहुल-महुराभिहाण-दाण-दय-सुवेसभूत-सीलसालिसज्जणसमाउला नयरी बारवती नाम । तीसे य बहिया रेवओ नाम पवओ रयणकं-10 तिदित्तसिहरकरविलिहियगगणदेसो । सो य नंदणवणगुणगणावहासिणा जायवजणमणाऽऽणंदणेणं नंदणवणेण उज्जाणेणं मंदरो इव सुरनंदणेणे परिक्खित्तो । बारवईए नयरीए धम्मभेया इव लोगहिया दस दसारा परिवसंति । तं जहा समुद्दविजयो अक्खोभो, थिमिओ सागरो हिमवं । अयलो धरणो पूरणो, अभिचंदो वसुदेवो त्ति ॥ तेसिं च सम्मओ उग्गसेणो राया सुराण विव सक्को अणैक्कमणीओ । तत्थ समुद्दविजयस्स रण्णो नेमि-दढनेमिप्पमुहा पुत्ता, सेसाणं उद्धयाई । वसुदेवस्स य अकूर-सारणग-सुहदारगादिणो । तेसिं च पहाणा राम-कण्हा निजल-सजलजलदच्छविहरा, दिवसयरकिरणसंगमावबुद्धपुंडरीयनयणा, गहवैसंपुण्णसोम्मतरवैयणचंदा, भुयंगभोगोवमाणसुसिलिट्ठसंधी, दीहधणु-रहजुग्गबाहू, पसत्थलक्खणंकिय-पल्लवसुकुमा-20 लपाणिकमला, सिरिवच्छ्रुत्थइय-विउलसिरिणिलयवच्छदेसा, सुरेसरायुधसरिच्छमझा, पयाहिणावत्तनाहिकोसा, मयपत्थिवत्थिमिय-संठियकडी, करिकरसरिसथिर-वट्टितोरू, सामुग्गणिभुंग्गजाणुदेसा, गूढसिर-हरिणजंघा, समाहिय-सम-सुपइट्ठिय-तणु-तंबनखचलणा, ससलिलजलदरवगहिर-सवणसुहरिभितवाणी । 15 1 zAM0 विनाऽन्यत्र-एवं महतोत्तो इतिदेग् ली 3 mo0 गो 3 / एवं महत्तो इतिदेग् कसं0 संसं0 / एवं महंतोत्तो इतिदेग् u0 ॥ 2 देग्सायस्स zAM0 ॥ 3 अणहा कुणहा zAM0 ॥ 4 निम्मविया ली 3 ॥ 5 सायरपा ली 3 ॥ 6 देग्णायामा ली 3 ॥ 7 सय(e)ण दुरुदेग् zAM0 विना ॥ 8 रसु उ 2 ॥ 9 देग्ण देउज्जाणेण परि0 गो 3 u0॥ 10 विय zAM0 / विअ u0 ॥ 11 निजलदेग् क 3 गो 3 / विजल shaaN0॥ 12 चंदवयदेग् उ 2 विना ॥ 13 च्छोच्छइ zAM0 ॥ 14 0णिमुग्गदेग् zAM0 विना ॥ * फुझ्यन्तर्गतोऽयं पाठः सर्वेष्वपि लिखितपुस्तकेषु "धम्मिल्लहिंडी सम्मत्ता" इत्यस्यार्वागू वर्तते ॥ Page #87 -------------------------------------------------------------------------- ________________ 78 वसुदेवहिंडीए राम-कहाणं अग्गमहिसीणं परिचओ तत्थ रामस्स बलदेवस्स रेवई अग्गमहिसी । सा उण रेवयस्स माउलस्स दुहिया रती विव रूवरिसणी । 5 कण्हस्स उग्गसेणस्स दुहिया सच्चभामा णाम सची विव सकस्स बहुमया 1 / रिट्ठपुरे य रुहिरस्स रण्णो देवी सिरी, तीसे दुहिया पउमावती । तीसे य पिडणा सयंवरो दिण्णो त्ति । वासुदेवस्स चार पुरिसेहिं निवेइओ सयंवर दिवसो । देवदिष्णेणं रहेणं दारुगसहाओ गओ सयंवरभूमिप्पएसं । निग्गया य कुमारी सहिजणकयपरिवारा । मंचारूढा य रायणो तीसे दंसणूसुया ट्ठिया । उइण्णो य कण्हो रहाओ । दिट्ठा य ण पउमावती परमवणनिग्गया इव पउमनिलया, पउमवरमणहरमुही, कण्णा लक्खणविण्ण10 पूजित कोमलचलणारविंद - जंघोरु सोणिमंडला - नाभि - मज्झ थणजुयल - बाहुलतिका-करतलकिसलय-सिरोधरा-दसर्णवसण-'च्छि- कण्ण-नासा - कवोल - सिरकेस-गमण-भासित- हसिया, कयली-लवंगकंती । रुइया य से दिट्ठीए नवजलदावली विय मयूरस्स । तीसे वि सो चक्खुविसयमागतो । चिंतियं च णाए - कयरो मण्णे एस देवो सयंवरे को ऊहल्लेण इहमागतो ? / जाव सा एवं संकप्पेइ ताव कण्हेण रूवाइसइयविम्हिय हियएणं भणिया पउमावती15 अहं वसुदेवसुतो हरामि त्ति न ते भाइयां ति । वणलया इव वणगएण उक्खित्ता दुयं विलैया रहं । ततो दारुगसारहिणा घोसियं -सुणंतु सयंवरेंस मागया खत्तिया !, दसारकुलकेऊ वासुदेवो हरै कुमारिं. जो न सहै सो पच्छओ लग्गड त्ति । तयणंतरेण दामोयरेण कुसुमकलावधवलो पंचयण्णो संखो उद्धतो । तं च सद्दं सुणंती परमावती सहसा भीया कण्हरस वच्छत्थलमल्लीणा, तेन्ने य समासासिया । अपुत्रसहसम्मोहिया य 20 खत्तियसेणा । पौरा य मण्णंति - किष्णु परियत्तै भूमी ? जोइसचक्कं व निवडै धरविट्टे ? समुद्दो वा वेलमैक्कमै ? त्ति । जाव ते सत्था न भवंति ताव बहूणि जोयणाणि वैक्कंतो, निवाघाएण पत्तो बारवतिं । रोहिणी - देवईहि य परितुङमाणसाहिं बहुसक्कारेण य सक्कारिया पउमावती । दत्तो से पासाओ देवनिम्मिओ परिचारियाओ य । पिउणा वि पेसिओ अत्थो विउलो किंकरीओ य 2 / [ पज्जुण्ण संबकुमार कहा संबंधे 25 सिंधुविसए वीइभयं नगरं । तत्थ य मेरू राया, चंदमती देवी, तीसे दुहिया गोरी । तेण य रण्णा पेसियं कुलगराणं - कण्हस्स कुमारिं देमि, संबंधाणुग्गहेण मं अणुहह ति । तेहिं अभिचंदो पेसिओ । सो विउलकोस-पेसवग्गं गहेऊण आगतो । वासुदेवो य तीसे पाणिं गाहिओ वुद्धेहिं कुलगरेहिं । तीय वि दिण्णो रयणपासाओ 3 / गंधार जणवर पोक्खलावईनगरीए नग्गई नाम राया, देवी य मरुमती, सीसे वीस30 सेणो पुत्तो जुवराया, तस्स भगिणी गंधारी रुववती रूवगए गंधवे य परिणिट्ठिया । वीस 1 सवण zAM0 विना ॥ 2 'राकुतूहलेन इहागौ ? ति zAM0 ॥ 3 सयहिएणं zAM0 विना ॥ 4 रमा zAM0 विना ॥ 5ण सा यः De0 ॥ 6 चारओ य zAM0 विना ॥ 7 तीए क 3 ॥ Page #88 -------------------------------------------------------------------------- ________________ rAmakaNha'ggamahisINaM परिचओ] पेढिया । सेणाणुमईए रामसहिओ कण्हो गंधारिं सपरिवारं गहाय वारवतिमुवगतो । सा वि बहुसक्कारेण पूइया जऊहिं । दिण्णो से पासाओ विमाणोवमो 4 / सिंहलदीवे राया हिरण्णलोमो, तस्स देवी सुकुमाला नाम, तेसिं दुहिया लक्खणलया लक्खणा णाम, पुत्तो य तस्स रण्णो जुयराया दुमसेणो । दूओ य पेसिओ कण्हेण सिंहलदीवं, सो आगतो कहेइ-देव ! हिरण्णलोमस्स रण्णो दुहिया देवया विव रूव-5 स्सिणी, सा तुम्ह जोग्गा. सा य किर दाहिणवेयालीए समुद्दमजणं सेवमाणी देवचणवक्खेवेण मासं गमेही दुमसेणेण सारक्खिया. ता कीरौ आयरो रयणसंगहस्स । तस्स वयणेण राम-केसवा गया समुद्दतीरं, दुमसेणं तुं सपरिवारं लक्खणकुमारिं गहाय सपुरिमागया । हिरण्णलोमेण य रण्णा विउलो अत्थो पेसिओ, 'पुवचिंतिओ मे मणोरहो संपुण्णो त्ति पणओ हं आणाविधेउ' त्ति 5 / 10 अरक्खुरीए नयरीए रट्टवद्धणो राया, तस्स देवी विणयवती, पुत्तो णमुई नाम जुवराया, तस्स भगिणी सुसीमा सुसीमा इव वसुमती मणोहरसरीरा । सा सुरट्ठाविसए पभासतित्थं मजिउं गया nnmuishiyaa|सा कहिया चारपुरिसेहिं माधवस्स । गतो रामसहिओ, नमुई हंतूण सपरिवारं सुसीमं घेत्तण लच्छिं पिव वितियं जाय्व्पुरीमाग्तो। सा वि सकारिया कुलगरेहिं, दिण्णो य पासादो 6 / गगणनंदणे (ग्रंथानम्-2100) नयरे जंबवंतो राया विजाहरो, तस्स य भजा सिरिमई, पुत्तो जुवराया दुप्पसहो नामा, धूया ya se jNbvtii। sA चंदा-'रविंदाणि मुहसोहाए ऐसयति, णयणजुयलेण य सभमरकुवलयजुगलं, थणजुयलेण य पीणुण्णय-निरंतरेण बालतालफलसिरिं, लताओ य सपल्लवाओ बाहाजुयलेण, मझेण य तिवलि विभंगुरेण वजमझं, जहणवित्थारेण भागीरहिपुलिणदेसं, ऊरुजुयलेण गयकलभनासाभोगं, जंघाजुयलेण 20 कुरुविंदावत्तसंठिति, कमजुयलेणं कुम्मदेहागिति, सुकुमालयाए सिरीसकुसुमसंचयं, वयणमहुरयाए वसंतपरहुर्यवायं । सा चारणसमणेण 'अद्धभरहाहिवभजा भविस्सइ' त्ति आदिहा। ततो सो जंबवंतविजाहरराया 'तं gavesi~ssAmi' त्ति गंगातीरे सनिवेसे स्न्निवित्त्त्थो|सा य कुमारी अभिक्खं गंगानदि मजिउं एइ स्प्रिवारा। विजाहरेण य इक्केण सेवानिमित्तं कण्हस्स निवेदिता । सो अणाहिहिसहिओ तं पएसं गतो, दिट्ठा अणेण गंगापुलिणे कीलमाणी, 25 रूवमुच्छिएण य हिया । निवेइया रण्णो, सो रूसिउ आगतो सयं, जुज्झिउं च अणाहिट्टिणा सह संपलग्गो । भणिओ य णेण राया-अयाणुगो सि तुम, कण्हस्स वासुदेवस्स नेऊण कुमारी देया, तं जै तेण सयमेव हिया णणु सोहणं. किं न याणसि से पहावं ? देवप्पसायं च ? त्ति । ततो सो उवसंतो, भणितं [च सुट्ठ कुमार ! भणसि. मम वि चारणसमणादेसं पमाणं करेंतस्स एसेव अहिप्पाओ आसी. तं अहं तवोवणं गमिस्सं, दुप्पसहो 30 15 1 या लक्खणा zAM0 विना ॥ 2 मणह shaaN0॥ 3 सिरी zAM0 विना ॥ 4 यणिणायं ली 3 ॥ 5 सिस्सं ति त्ति zAM0 ॥ 6 याणासि shaaN0॥ Page #89 -------------------------------------------------------------------------- ________________ वसुदेवहिंडीए । पज्जुण्णसंबकुमारकहासंबंधे ते य परिपालणीओ, खमह मे अयाणओ अतिक्कम । तओ ते जंबवती धितिं पिव बितियं गहेऊण बार्व्तिमुव्ग्या। पूइओ य जायवेहिं सभारिओ । दुप्पसहो य कुमारो जंबवईपरिचारियाओ विउलं च वित्तं गहाय उवगतो, पणओ राम-केसवाणं । तेहि वि बंधुववहारेण पूइओ गतो सपुरं । जंबवतीए दत्तो पासादो कण्हेण 7 / 5 वियब्भाजणवए कुंडिणिपुरं नाम नयरं । तत्थ भेसगो राया, विजुमती देवी, तेर्सि पुत्तो रुप्पी कुमारो, रुप्पिणी य दुहिया । सा य वासुदेवस्स नारएण निवेदिता, भणैकण्ह ! सुणाहि-मया रायंतेउराणि बहुयाणि दिट्ठाणि. जारिसी पुण कुंडिणिपुरे रुप्पिणी नाम कण्णया तारिसी बीया नै होज त्ति तक्केमि । सा सहस्सरस्सिरंजियसयवत्तकंतवयणा, वयणकमलनालभूयचौरंगुलप्पमाणकंधरा, मौय-सुवट्टित-सिलिट्ठ-संठिय-तणुय-सुकुमाल10 सुभलक्खणसणाह-किसलयुज्जलबाहलतिका, करपरिमिय-वट्टहारपहसिय-पीणथणजुयलभार सीदमाणवलिभंगवलियमज्झा, ईसिंमौलायमाणवरकमलवियडणाभी, कण्णालक्खणवियक्खणपसंसियमदणसरनिवारणमणुज्जसोणिफलका, खंभणिभ-परमसुकुमाल-थिर-वरोरू, सुलीणजाणुप्पएसा, गूढसिर-रोमगोपुच्छसरिसजंघा, नवनलिणिकोमलतल-कमलरागसप्पभन हमणिभासियपसत्थचलणा, सवण-मणग्गाहिरिभितवयणवियक्खणा, आलओ गुणाणं । 15 एवं च नारदो रुप्पिणि कण्हस्स हिययसाहीणं काऊण उप्पइओ । रुप्पिणीए अणेण वासुदेवगुणा कहिया । एयम्मि य देसयाले रुप्पिणी सिसुपालस्स दमघोससुयस्स दत्ता । रुप्पिणिपिउच्छाए य एवं पवित्तिं सोऊण विरहे भणिया-पुत्ति रुप्पिणि! सुमरसि जं सि बालभावे दो वि ऐमुत्तएण कुमारसमणेण णभचारिणा भणिया 'वासुदेवस्स अग्गमहिसी भविसति' त्ति ? / 20 तीए भणियं-समरामि । सा तं भणइ-पुत्त! जह वागरियं तेण मुणिणा तहा तं, न एत्थ संसओ. बलदेव-वासुदेवा अवरंते सुवंति, समुद्देण किर से मग्गो दिण्णो, धणदेण णयरी णिम्मिया बारवती, रयणवरिसं च बुढे. 'वासुदेवो य किर सिसुपाल-जरासंधे वहेहिं' त्ति वाओ पवत्तै त्ति. चेइपंइणो य तुमं सि दत्ता रुप्पिणा. सिसुपालं हंतूण वि तुमं कण्हो गेण्हंतगो, तं मा ते वयणीययं होहिति. जै तवाणुमयं दामोयरस्स पेसेमि 25 अहं ति । रुप्पिणीए भणिया-पिउच्छा! तुन्भे ममं पभवहा पिउणो अणंतरं, जं च मे हियं तत्थ तुब्भे मे प्मान्न्ण्। ततो तीए पच्छण्णं पुरिसो पेसिओ बारवती लेहे गहेऊण, ते विवाहदिवसनिरुत्तपट्ठिओ वित्थिजत्ता कुमारीदाणस्सफला, सिसुपालवंचणनिगूढवयणा य लेहा उवणीया कण्हस्स । 'वरदानदीतीरे य नागघरचणववदेसेण कुमारिनिग्गमो, तत्थ मिलियवं' ति कहियं तेहिं 1देग्वती De0 zAM0 विना ॥ 2 कुंडिणपुदेग् zAM0 vinaa॥ 3 na di tti lI 3 // 4 deglaujjadeg u 2 // 5 deggakalideg zAM0 // 6 degNa भवारिणा उ 2 ली 3 ॥ 7देग्स्ससि त्ति zAM0 विना ॥ 8 पुत्ति क 3 ॥ 9 u. विनाऽन्यत्र-हि त्ति वाओ, चेइ zAM0 / हिति चेइ ली 3 क 3 गो 3 ॥ 10 देग्पयणो zAM0 / / 11देग्त्तपवत्तिजुत्ता kudeg u 2 ॥ 12 varagANadeg u 2 // Page #90 -------------------------------------------------------------------------- ________________ पेढिया । 81 रामकन्हग्गमहिसणं परिचओ ] पुरिसेहिं । आगया य कुंडिणिपुरं वण्ण-चिंधपभावा य कहिया णेहिं कुमारीए सपिउच्छाए, ' निच्छियाऽऽगमणं कण्हस्स । बहुमाणं सिसुपालो आगतो द्विओ वरदानदीपुवतीरे । पमक्खिया रुप्पिणी सवालंकारभूसिया नीणीया नागघरं भद्दगमहेतरगपरिवुडा । सा अच्चगच्छलेण पुणो पुणो नीइ । दिट्ठा य णाए ताल - गरुडज्झया जहा कहिया दूएहिं । तुट्टाए य भणिया रुप्पिणी पिउच्छाए - एऐहि पुत्त ! पसण्णाणि ते देवयाणि ऐहि, कुणसु पइक्खिणं 5 देवउलस्स मंद मंदं परीति । वासुदेवेण य कुमारिं दट्ठूण भणिओ दारुगो-तूरह तुरगे । तेण य चोइया नागघरंतेण । कण्हेण य तीए पैमाणं करेंतेण आरोविया रहं । ठिया य भद्दगेण विज्जुलया इव नवजलदल्लीणा दिट्ठा । आफालियं च णेण धणुं । 'कहिं वच्चसि सूर ! कुमारि गद्देऊणं ?' ति भणतो भणिओ कण्हेण- - मा मर, वच्च, रुप्पिस्स पवित्ति नेहि. किं ते उज्जमेण ?, भण - 'राम- गोविंदा रुप्पिणिकुमारिं हरिंति' त्ति । सो भीओ रवंतो 10 गओ रुप्पिसमीवं । दो वि सपरियणा निग्गया । रुपिरण्णा पइण्णा कया-भगिनिं अमोएउ न पविसिस्सं नयरिं । पत्थिओ महता बलसमुदपणं रहमग्गेण । रुपिणी य विमणा पुच्छिया कण्हेणं - किं देवि ! नाभिरुइयं ते मया सह गमणं ? | सा भणइ - देव ! सुणह, मम भाया धणुनही, सबलो य आगतो. तुब्भे पुण दुबे जणा, तत्थ भे पीलं आसंकामि । कण्हेण भणिया- देवि ! न जुत्तं इत्थिसमीवे अप्पा विकत्थेडं, तह वि पुण तवास्स्सासण- 15 निमित्तं भणामि - परस मे बलं । तत्थ नाइदूरे महापरिणाहा पायवा पंतीए ठिया, ततो णेण एकसरेण विणिभिण्णा । अणंतरिया य जे जे तीए संदिट्ठा ते ते विदारिया । वरं च से अंगुलिमुद्दाए चूरियं अंगुइंगुलिसन्निवाएणं । पत्तं च अग्गाणीर्यं । भणिओ य बलो कण्हेणं - भाउ ! तुम्हे सुहं गहाय वञ्चह, अहमेते णिवारेमि । रामेण भणिओ - कन्ह ! तुमं वहुसहिओ वच्च वीसत्थो. अहं एयं कागबलं पोएमि । ततो रुप्पिणीए जायभयाए 20 विष्णविओ कहो - देव ! जहा मे वयणीयं न होइ - 'भाउगं मारावेऊण गय' त्ति, तहा कुणसु पसायं. सत्ता तुज्झे सक्कं पि जेउं । एवं विण्णविएण दामोदरेण रामो भणिओभाग ! सुहा ते भागस्स अभयं मग्गति. कीर से पसाओ । रामेण य से 'तह' ति पडिवन्नं । रुप्पिभूपबलं च बलदेवमभिभविउमारद्धं । तेण य देवदिष्णो संखो समुद्धृतो । तस्स सद्देण निङ्कुरगज्जिय-खुभियमगरागरसरिच्छेण बलतिभाओ निराणंदो उज्झियाउहों 25 ठितो । रुप्पी य अणुयाति अमरिसिओ, दूरं गंतूण य सरजालं पवुट्ठो रोहिणि सुयरहवरोवर । तेण य' लहुहत्थयाए छिण्णा सरेहिं सरा, तुरगा सारही य पडिविद्धा । विणासियरहो वि जाहे न मुयै धिट्टयाए ताहे से धणुं विणासियं, अंगुट्ठो य दाहिणो विद्धो । ततो सुहीहिं कहिं कहिं वि निवारिओ - 'सामि ! एस रामो पभवंतो वि ते न विणासेइ, अलं जुज्झेणं' ति नियत्तिओ । पइण्णापूरणत्थं भोजकडं नयरं निवेसेइ । इयरे वि सिद्धकज्जा 30 1 1 वरगान u2 ॥ 2 'हत्तरपरिदेग् shaaN0॥ 3-4 एहिं उ 2 विना । 5 दारगो shaaN0| एवमग्रेऽपि । 6 पणामं करेंतीए आरोदेग् क 3 ॥ 7 पिणा पदेग् क 3 विना ॥ 8 यं सिन्नं । भदेग् क 3 ॥ 9 देग्तो विणा zAM0 विना ॥ va0 [hiM0 11 Page #91 -------------------------------------------------------------------------- ________________ वसुदेवहिंडीए [पाण्णकुमारजम्मो परं पीइमुखहंता अणुविग्गा वचंति, कहियं च रुप्पिणीए-अणहसरीरो ते भाया नियत्तो सयं जणवयं । दसिंता पुर-पवय-देसे य रुप्पिणीए पत्ता एगं snnivesN। tattha कण्हो जेट्ट भणति-रमणीयमुववणमिणं, वसामु इहं ति। तेण 'तह' त्ति पडिस्सुयं, संदिवो ये सिद्धत्थो सारही-वच्छ! भणसु पौरवग्गं, सिग्धं विवाहगभंडगं उवणेह त्ति । सो गतो । जाव 5 नागरा सजेति ताव य जक्खेहिं वधू-वरं वेवाहिगेण सक्कारेण पूइयं । पत्ता नागरया, दद्दूण विम्हिया । तं च देवतानयरं जायं । पौर-जक्खपरिगयाण य अतिच्छिया रयणी । कमेण य पत्ता बारगं । दत्तो य रुप्पिणीए सभवणस्स उत्तर-पुरच्छिमो पासाओ 8 / / रोहिणी-देवगीहिं वत्था-'ऽभरण-पडिचारिकाजणेण पूइया । देविपरियणस्स य पडिसिद्धो पवेसो । भणिओ य सच्चभामाए वासुदेवो-देव ! दरिसिजौ कुमारी जा तुठभेहिं 10.आणीया । सो भणइ-का कुमारी ? कओ वी ? जओ पहस्सह । जाहे निबंध करेइ ताहे णेण भणिया-रेवयपवयसमीवे गंदणवणे दच्छिह त्ति । संदिट्ठो अणेण लेप्पकारो-उज्जाणे सिरिघरे सिरिपडिमं अवणेऊण पेढिगं लहुं सन्जित्ता आणं पञ्चप्पिणाहि त्ति । तेण जहाणत्तं अणुट्टियं । दिण्णा य आणत्ती अंतेउराणं उजाणनिग्गमणे । पञ्चूसे रहे करे ऊण रुप्पिणिं दारुगसहिओ गतो नंदणवणं केस्वो। सिरिघरे य ण ठविया रुप्पिणी, 15भणिया-'देवि ! देवीणं आगमणसमए पेढियाए निचला अच्छसु जाव निग्गयाउ' त्ति वोत्तू णमवक्रतो रहसमीवे चिट्ठति । पत्ताणि य अंतेउराणि, सच्चभामा पुच्छइ-देव ! कहिं सा कुमारी ? / भणिया-गया सिरिघरं, वच्चह, तत्थ णं दच्छिह । ताओ गयाओ 'अहो ! भयवतीए रूवं णिम्मवियं सिप्पिण' त्ति भणंतीओ प्न्न्याओ। उवाइया य सच्चभामाएऽभयवै ! कुमारी आगंतुगा हिरि-सिरिपरिवजिया हौ, ततो पूयं करिस्सं' ति निग्गया, 20 मग्गिया य स्म्ण्त्तो। चेडीओ भणंति-सामिणीउ ! सा कस्स i] अडविराइणो धूया हो. हिति. का सत्ती तीए तुझं पुरओ ठाइउं ?. गुम्मे कम्मि वि लीणा ठिया होहिति । गयाओ य कण्हसमीवं भणंति-देव ! न दीसए सा तुम्भं वल्लहा । तेण भणियाओ-अवस्सं तत्थेव होहित्ति, वच्चामो, दच्छिह णं । गओ य केसवो देवी (ग्रंथानम्-2200)सहिओ सिरिघरं । सा उट्ठिया, 'देव ! संदिसह, काओ पणमामि ?' त्ति । तेण सच्चभामा द्ण्सिया। रुप्पिणी 25 य तीसे प्न्न्या। सा भणति-तुमं सि अम्हेहिं पुवं वंदिया । वासुदेवेण भणिया-कह कह ? ति। सच्चभामा भणति-'जै अम्हेहिं भगिणी वंदिया तुझं किं इत्थ वत्तवं ?' ति। सकलुसाए वि वत्था-'ऽहरणेहिं पूइया । पज्जुण्णकुमारजम्मो तदवहारो गवसणा य . रुप्पिणी कयाइं च सीहं मुहे ऐगच्छमाणं सिमिणे पासित्ता कहेइ । केसवेण पहाण 1य सा zAM0 विना ॥ 2 वच्च, भदेग् zAM0 ॥ 3 देग्णीए देवगीए य वत्था zAM0 ॥ 4 वा कुमारिं जओ zAM0 विना ॥ 5 लिप्पारो क 3 गो 3 ॥ 6 देगुरीणं ली 3 ॥ 7देग्तो रेवयसमी zAM0 विना । / 8 सुमिदेग् zAM0 विना॥ Page #92 -------------------------------------------------------------------------- ________________ तदवहारो गवसणा य] पेद्धिया। पुत्तलभेण अभिन्न्ण्दिया। पुणरवि य उजाणं गतो सौरोहो माहवो । वियरमाणीए य रुप्पिणीए दिह्रो णहचारी समणो झाणनिच्चलणयणो, पुच्छिओ य णाए वंदिऊण-भयवं! उदरे मे साहह किं होही ? त्ति। सच्चभामाए वि तयणंतरे पुच्छिओ तहेव । सो झाणवाघायभीरू 'कुमारो होहिति' त्ति भणंतो अदरिसणं गतो । ततो तासिं विवाओ समुप्पण्णो-अहं पुत्तलंभेण मुणिणा आदिवा, अहं आदिट्ट त्ति । रुप्पिणी भणइ-मया पढमं 5 पुच्छिओ । इयरी भणइ-सच्चं, तुमे पढमं पुच्छिओ, न पुण तेण किंचि भणियं. मया पुढेण वागरियं ति, तेण ममं पढमं पुत्तो होहिति, ण तुहं ति। एवं तासिं विवदंतीणं सच्चभामा भणति-जीसे पढमो पुत्तो जायै तीसे वरकौए इयरीए केसेहिं दुब्मकजं कायवयं ति। रुप्पिणी य पच्छण्णगब्भा, ततो णं सच्चभामा बाहि। निबंधे य कए पडिवन्नं-एवं नाम भविस्सइ त्ति । ततो दो वि जणीओ गयाओ वासुदेवसमीवं । कहिओ अणाहिं चार-10 णादेसो पणयं च । वासुदेवेण भणियाओ-तुझं दुण्ह वि जणीणं कुमारा होहिंति, अलं विवाएणं ति । ताओ निग्गयाओ । तासुं च निग्गयासुं दुजोहणो उत्तरावहराया सेविउमैगतो दामोयरं । कहियं च अत्थाणीगयाण राईणं कण्हेण देविविवायवत्थु । दुजोहणेण भणियं-देव ! जीसे पढमं पुत्तो जायै तस्स मया धूया दिण्णा । एवं परिहासे कए ऐगओ बारवतिं सपरिवारो जुन्नाहो। रुप्पिणी य पुण्णे पसवणसमए पसूया पुत्तं । कयजायकम्मस्स य से बद्धा मुद्दा वासुदेवनामंकिया, निवेदितं च परिचारियाहिं कुमारजम्मं कण्हस्स । सो रयणदीविकादेसियमग्गो ऐगतो रुप्पिणिभवणं । चक्खुविसयपडिओ य से कुमारो देवेण अक्खित्तो । कओ य अकंदो चेडीहिं-कुमारो केण वि हिओ त्ति । रुप्पिणीय कण्हं दट्टण मुच्छिया, सत्था पुत्तसोगदुहिया विलविउमाढत्ता-देव ! निही मे दिट्ठ-नहो जातो. मे मंदभागाए अन 20 नवुग्गतो बालचंदो राहुणा घत्थो. निरालोयासु दिसासु कत्थ णं मग्गामि ?. परित्तायसु में सामि !. देवताण मे को कओ अवराहो जेण मे पुत्तको अवहिओ ?, न याणं, म्रिसिण्तु। तो एवं च रोवमाणी देवी आसासिया जउपइणा-'देवी मा विसायं वच्च, गवेसामि ते पुत्तगं. जेण ममं परिभविऊण हिओ तस्स दिट्टमेत्तस्स अणप्पिणंतस्स मारं विणयं करिस्सं' ति बोत्तूण स्भ्व्न्न्मुव्ग्तो। 25 __ तत्थ सकुलगरो चिंतापरो अच्छइ । नारओ य पत्तो तं पएसं । वक्खित्तचित्तेण ये चिरस्स दिट्ठो, भणिओ य णेण-सागयं रिसिणो ?, चिंतापरेण ण मए त्थ दित्त्त्था। सो भणइ हसमाणो-कण्ह ! महती ते चिंता-कस्स मण्णे राइणो कण्णा रूवस्सिणी होजा ? रयणं वा ? को वा न सेवै ? को वा जरासंधपक्खिओ ति ? / सो भणइ-न एयं, सुणह कारणं-रुप्पिणीए जायमेत्तओ केणावि हिओ कुमारो, तस्स परिमग्गणनिमित्तं मे महती 30 1 विहर क 3 ॥ 2 देग्णो निचलज्माणणय zAM0 विना ॥ 3 होतगा, अलं shaaN0॥ 4 वि हरिओ के 3n 5 को हिओ उ 2 ॥ Page #93 -------------------------------------------------------------------------- ________________ वसुदेवहिंडीए [ पजुन्न-संवकुमारचिंता । नारओ दंतप्पभापरिभिन्नक्खरं भणइ-कण्ह ! सोहणो संधी जाओ, जओ सच्चभामाए आसण्णो पसवणकालो. तीसे य चारणोवदिट्ठो धुवं कुमारो होहिति, ततो रुप्पिणीए केसमुंडणं दूरओ परिहरियं । ततो वासुदेवेण भणिओ-अलं परिहासेण, वञ्चह , देवी धीरवेह त्ति । ततो सो तत्थेव परिहसंतो गओ, रुप्पिणीए भणिओ'-अन्ज ! आसि 5 मे आसा 'तुम्भे मे पुत्तगस्स पवत्तिं आणेहि' त्ति. तं जै तुम्भे एवं आणवेह, निराणंदा मि संवुत्ता । ततो जायाणुकंपेण नारएण भणिया-रुप्पिणि! मुय सोगं. अहं तव पुत्तस्स गवेसणं अकाऊण न ते पुणो दच्छामो. एस निच्छओ त्ति । उप्पइओ कसिणकुवलयपलासरासिसामं गगणदेसं । सीमंधरजिणं पइ पज्जुण्णवहारविसया नारयस्स पुच्छा 10 चिंतियं च णेण--'अण्णया ऐमुत्तो कुमारसमणो इहं ऐसयनाणी संसयपाडिपुच्छा दायगो आसी, संपयं पुण अवरविदेहे सीमंधरो नाम तित्थयरो विहरति, तं गच्छामि तस्स पायमूलं. सो में एयमहं vAgarehii'tti संकप्पेऊण गतो खणेण अरहओ समीवं । तिगुणपयाहिणपुवं च वंदिऊण पुच्छति-भयवं! बारवतीए कण्हस्स वासुदेवस्स रुप्पिणीए अग्गमहिसीए पुत्तो जायमेत्तओ हिओ केण ? त्ति । 18 भयवया भणियं-धूमकेउणा जोइसियदेवेण पडिणीययाए अवहरिऊर्ण भूयरमणाड बीए सिलायले उझिओ एत्थ एसो सूरायवेण सोसं गमिस्सई' त्ति । विजाहरमिहुणं च पचूसे तस्सोवरिएण समैच्छै-कालसंवरो कणगमाला य । तस्स य दारगस्स चरिमसरीरनिप्फत्तिभवियबयाए तेसिं गती पडिहया । ताणि संकियाणि 'किं मण्णे एत्थ कोइ अणगारो तवरओ संठिओ होजत्ति उवैयाणि, पस्संति बालं सतेयसा मुद्दारयणमरी20 इपयरेण य दिप्पमाणं परमदंसणीयं । 'अहो! अच्छेरं एरिसेण रूवेण तेयसा य न होइ एसो पाययावच्चो' त्ति पसंसमाणो भणइ कालसंवरो देवि ! वचामो त्ति। सा न चलै । तो विजाहरेण भणिया-किं देवि! एएण ते अट्ठो देवकुमारसप्पभेणं दारगेणं ? ति । सा भणइअजउत्त! तुम्हेहिं दिजंतेणं ति। ततो तेण तुटेण से अंके निक्खित्तो 'एस ते पुत्तो मया दत्तो' त्ति । ताणि तं गहेऊण निहिमिव दरिदाणि गयाणि । वेयवदाहिणसेढीए पच्छिमदिसंतेणं 25 मेहकूर्ड नाम नयरं अमरावतीदेसो, कओ य ऊसवो, पयासियं च-कणगमालाए. देवीए तिरिक्खरणीविजाए पुवं पच्छाइओ गब्भो, संपयं जातो कुमारो दित्तो, 'पज्जुन्नओं' त्ति य से नाम कयं । सो सत्थं परिषड्डइ |सोल्स्व्रिसो अम्मा-पिऊहिं सह समेहि त्ति । पज्जुण्णपुव्वभवपुच्छा पुणो पुच्छइ-भयवं! कह तस्स जायमेत्तगस्स पडिणीओ उप्पन्नो ? त्ति । भयवया भणिओ 1 हयवं ति । तदेग् zAM0 ॥ 2 देगो अस्थि मे shaaN0॥ 3 आणेह zAM0 विना ॥ 4 उ 2 vinA'nyatra"saNaM काऊण ते ली 3 ॥ .5 अयमु zAM0 / / 6 देग्पडिदेग् उ 2 ॥ 7 मे पयडमहं क 3 ॥ 8 देग्ण भीसणाडदेग् ली 3 ॥ 9 देग्ययो बालो त्ति ली 3 ॥ 1. त्थ धरे वड' क 3 u0 ॥ 11 समं स क 3 ॥ . Page #94 -------------------------------------------------------------------------- ________________ पुषभवचरियं. महिसाहरणं ] पेद्धिया। नारओ-अणाइसंसारवत्तिणो जीवस्स तासु तासु जोणीसु कारणवसेण सवे सत्ता बंधवा आसी सत्तू य. पुण तस्स दारगस्स सम्मत्तलंभकाले जो पिता तम्मि समए आसी, सो से जहा जम्मतरे पच्छा सत्तू जातो तं सुणपज्जुषण-संबपुव्यभवकहाए अग्गिभूइ-वाउभूइभवो भरहे मगहाजणवए सालिग्गामे मणोरमुजाणं । तत्थ सुमणो नाम जक्खो, तस्स 5 असोगपायवसंसिया सिला सुमणा, तत्थ णं जणा पूर्यति । तत्थ य गामे सोमदेवस्स माहणस्स अग्गिलाए भारियाए दुवे पुत्ता अग्गिभूइ-वाउभूई aNegasattha'ppayamatiNo, तम्मि मंडले लद्धपंडितसद्दा, बहुजणसम्मया privsNti। - tammi ya काले पंदिवद्धणो अणगारो चोदसपुबी समुप्पण्णोहिनाणी समणो विहरमाणो मणोरमौजाणे समोसरिओ । तस्स य समीवे समंततो जणो आगम्म केवलिपन्नत्तं 10 धम्म सुणै, संसए य पुच्छइ । सो य भयवं जिणो विव अवितहं वायरेइ । तं च तहा जणमुवसेवमाणं उवलद्भूण सोमदेवपुत्ता भणंति-अयाणओ एस लोगो अम्हे वैक्कमिऊण समणसमीवमुवंगम्मति. कयरं तं नाणं जं अम्हं अविदितं ? ति । तेहिं पिया आपुच्छिओ-ताय! मणोरमे उजाणे मुणी किल कोई हितो, तत्थ लोगो वच्चै. तं तेण सह वार्य करेमु, अणुजाणह त्ति । तेण भणिया-तुब्भे मया उवज्झाए अत्थदाणतोसिए काऊण सिक्खा-15 विया, कीस परिभवं सहह ?. parA~eha समणं । ते गया जणपरिवुडा णाइदूरहिया भणियाभो समण! तुमे समं वादत्थी आगया अम्हे. भण, किं जाणसि ? जा ते पडिवयणं देमो त्ति । तेसिं च आयरियाणं सीसो सच्चो नाम ओहिनाणी वादलद्धिसंपण्णो सुमणसिलासमीवे पसण्णचित्तो अच्छइ । तेण सहाविया-भो माहणा ! मा होह महिससमाणा. जंभे पत्तवं तं भणह । इओ ते गया तस्स समीवं भणंति-भो समण ! किं भणियं होइ 'महि.20 ससमाण' त्ति ? / सच्चेण भणिया-सुणहमहिसाहरण । एक्कम्मि रणे पाणीयं एकमेव, तं चउप्पयाणि आरण्णाणि तण्हाभिभूयाणि आगम्म आगम्म तद्देस ट्ठियाणि पीयपाणियाणि निबुयाणि जहागतं वचंति । महिसो पुण तत्थावगाहिऊण सिंगेहि आहणइ ताव जाव क्लुसित्ण्। ततो ण वि तस्स, ण वि अन्नेसिं पाणजोग्गं 25 होइ । एस दिद्ध्तो। जहा सा अडवी तहा संसाराडवी, उदगसरिसा आयरिया, मिगसरिसा धम्मसवणाभिलासिणो पाणिणो ॥ सुन्भे वाघायं धम्मकहाए करेमाणा महिससरिसा मा होहि-त्ति मए एत्थ सदाविया ॥ ___तओभणंति एएण मुणिणा सह वायत्थी आगया. जै तुमे पराजिए एस ते गुरू पराजिओ होइ, तो तुमे सह जुत्तो आलावो. इहरहा हि महिससरिसा अम्हे तुमे कया सीह-30 1 वहम्मदेग् zAM0 ॥ 2 कोयि हितो zAM0 / कोइ पत्तो ली 3 ॥ 3 देग्राजए ली 3 ॥ 4 मे धम्मकहावाघायं करे ली 3 ॥ Page #95 -------------------------------------------------------------------------- ________________ 88 वसुदेवहिंडीए [पजुण्ण-संबपुश्वभवचरियं. सरिसा कयाइ भवेजामो । सच्चेण भणियं-एवमेयं जैइ म । ते भणंति-जियस्स को निग्गहो ? / साहुणा भणियं--जो तुम्हं रुइओ । ते भणंति-जै अम्हे जिणसि तो ते वयं सीसा. तुमे पराजिए तुम्भेहिं सबेहिं निग्गंतवं इओ । एवं ठिए समाणे पासणिगसमीवे सच्चेण भणिया-पुच्छह ममं जं ते अहिप्पेयं । ते भणंति-अम्हं न कोइ संसओ विदित5 वेदाणं. तुमं पुच्छ जं ते पुच्छियवं । साहुणा भणियं-जै मया पुच्छियवा, कहेह-क ओ त्थ इह्माग्या?| ते भणंति-अम्हे इहेव संवुत्था. जो चंदा-'ऽइच्चे ण याणइ सो अम्हे न याणिज्जा । साहुणा भणिया-जाणामि, जहा तुम्भे सोमदेवस्स माहणस्स पुत्ता अग्गिलागब्भजाय त्ति. एयं कहेह-तं गभं कओ त्थ्माग्या?| ते भणंति-एयं पि किं कोइ जाणइ ? / साहुणा भणियं-बाढं । ते भणंति-जै तुमं जाणसि एयं तो जिया णाम 10 अम्हे. सुणामु । सच्चो भणइ-तुब्भे दो वि जणा अणंतरभवे सियालपिल्लका आसी । ते भणंतिको पञ्चओ ? / भणइ सञ्चवादी सच्चो-अत्थि पञ्चओअग्गिभूइ-वाउभूइपुवभवसंबंधो इह नाइलो नाम घ्व्ती। तस्स कम्मकरेहिं छेत्ते हलनाडो पम्हुट्ठो नग्गोहपायवम्स हेहा, सत्ताहिगा य (ग्रंथानम्-2300) वदला जाया। तुब्भे सीयवायहया तं निग्गोहम15 स्सिया । छुहावसेण य भे सो नाडो खिओ। तस्स अपरिणामेण विसूइया जाया । तेण परितावेण दो वि मया अग्गिलागव्भे दो वि जमला जाय त्थ । न एत्थ संदेहो ॥ तं सोऊण संकिया । भणियं च पासणिगेहिं-पुच्छिजौ नाइलो । गया य पुच्छगा । कहियं गहवइणा-अस्थि वत्तपुवं, नाडो अद्धभक्खिओ य, सियालजुयलं च दिवपुवं मयं दुदिणंते । ततो ते माणुस्सा आगच्छमाणा भणंति--जिया माहणदारगा ऐस्य्नान्निन्ना। 20 आगएहिं कहियं जहाभूयं । साहुणा भणिया-बितियं पञ्चयं सुणह---- राहुगबलामूगकहासंबंधो । उज्जेणीओ पंच पुरिसा इहमागच्छति । तेसि च तिन्नि इन्भदारगा, दुवे ज्त्ताभ्य्गा। इब्भंसुओ एगो अवदायसामो राहगो नाम बलामूको सेयंबरो, दुवे अवदाया चीणपिट्ट रंजितवसणा । कम्मगरा य काल-सामा, तत्थेगो कंबलेण पाहेयं वत्थाई पोट्टलबद्धाइं च 2वहै इयरो अ दसिपूरवत्थेणं । जो सो मूओ सो मया अणुसहो इहं उल्लवेही पञ्चयस्सइ ___ya । जेण पुण कारणेणं इमं देसमागतो तं अहं कहेमि जाव इहं न पावेइराहुगपुवभवकहा उजेणीए तावसो नाम सेट्टी आसी। तस्स तिगिच्छिए अत्थि कोसल्लं । सो आयधयपरियट्टी करिसणारंभवक्खित्तचित्तो अट्टज्झाणी कालगतो सूयरो जाओ। सरए य 30सो जूहेण सह सालिभक्खणनिमित्तं खेत्तं पुव्भुत्त्माग्तो। तावसकालसुएण य सदो कओ, पलायं तं जूहं, सो य सूयरपिल्लओ अवलोइंतो पुत्तं दट्टण समुप्पन्नजाईसरो तस्सेव 1 वहिहा zAM0 विना ॥ 2 भेसु एगो zA0 ॥ 3 अम्हे कहेसु ज्ञान zA0 ॥ 4 छाप zAM0 विना ॥ Page #96 -------------------------------------------------------------------------- ________________ पेढिया । राहुगबलामूक कहा संबंधों ] सभीवमागतो । तेण अणुकंपाए ण धाडिओ, दिण्णो य से खीरोदणो, पुवसिणेहाणुरागेण य पुत्तमणुसरंतो' नयरमागतो परिवडिओ । अण्णया बद्धो पसुत्ते जणे साणेहिं मारिओ, रेसंतो रोस संपलित्तो तत्थेव नयरे सप्पो जाओ । परिभमंतो य तं घरं जणं च दिट्ठपुत्रं परमाणो जाईसरो जाओ । न मुयै य तं पएसं ममत्तेण । संचरंतो दिट्ठो लौडेहिं घाइओ पुरिसेहिं । तदवत्थो जीवियत्थी अवसरिओ, तं वेदणं सारीरं वेतो चिंतेइ - को एएसिं5 दोसो ?, अहिजाई भयजणणी अहवा सयं कथं भ्रूण कम्मं परपीडानिमित्तगं, तं अणुभबामि । एवं मद्दवमुवगतो कालगतो पुत्तस्स पुत्तो जातो । सुमरियपुवभवो य तं जणं परसमाणो चिंतेइ कहं पुत्तं 'ताओ ति भणिसं, सुहं वा 'अम्मो' त्ति, तं सेयं मे मूयत्तणं । विडिओ य सणस आउरम्स तेइच्छं लिहिऊण उवदिसति, सम्मओ पूयणिज्जो य जातो ! एयम्मि देसयाले एगो देवो सोहम्मकणवासी नंदीसर महिमाए अवइण्णो विदेहे केवलिं 10 पुच्छइ - भयवं ! अहं किं भविओ ? सुलहबोही ? दुल्लभबोहिओ वा ? / केवलिणा भणिओतुमं सि भविओ, किं पुण तुमे गुरू अच्चासादिओ तेण दंसणमोहणिज्जं अज्जियं ते दुल्लहबोहिगत्तणहेऊ । सो भणति -- कहं पुण बुज्झिज्ज ? त्ति । अरहया भणिओ --तुमं इओ चऊण उज्जेणीए जंबुद्दीवे भरहवत्तणीए बलामूगस्स राहुकरस इव्भपुत्तम्स भाउपुत्तो होहिसि. सो ते अव्भत्थिओ बोहेहि त्ति । एवं सोऊण गतो देवो राहुगसमीवं । तस्स णेण 15 अत्थो दिष्णो । भणिओ य-अहं तब भाउगस्स पुत्तो भविस्सं मम माउए अकाले अंबफलदोहलो होहिति, तीसे तुमे इमेहिं ओसहेहिं फलपागं काऊण तेइच्छं करिज्जासि. 'समए जो इत्थ दारगो जायर्3a सो मम दायवो' त्ति पडिवण्णेसु पडियारं करेज्जासि जायं च ममं साहुसमीवं अभिक्खं अभिक्खं नेजासि । 'जै न बुज्झेजा तो इमाणि कुंडलाणि मे नियगनामंकियाणि दंसेज्जासि' ति वेयडपवयसिद्धाययर्णसमीवे पोक्खरिणीए पक्खित्ताणि नेऊण 20 तं पएस 'पुणो सुमरेज्जासि' त्तिः पुणो स नयरे साहरिओ । 87 जहासंदिट्ठो य डोहलविणोओ कओ दारगलंभस्सफलो । जायं च तं साहुसमीवं नेइ कीलाव्ण्तो|सो दद्दूण साहवो महया सहेण रसति । ते भांति गं - सावग ! सज्झाय-ज्झाणवाघायं करेइ एस बालो । ततो सो तस्स बोहणत्थं इहं एइ । अन्नया तन्निवेएण तवं चरिसति । पवइओ य थोवं कालं साहुधम्ममणुपालेऊण देवो भविस्सइ । संगारं च सुमरिऊण 25 उज्जेणिमागतूण साइरेगट्ठवासजायस्स रोगं उदीरेहिति । वेज्जपडियाइक्खियं सयं तिगिच्छगरूवं काऊण भणिहिति - jar3a णं मम देह सीसगं तो णं नीरोगं करेमि त्ति । तेहि य पडिवन्ने हट्ठस्स सत्यकोसं वोज्झगं देइ । सो य सिलागुरुगो, सो णं ण तरति वोढुं, 'उवज्झाय ! ण मे सत्ती एरिसं भारं पदमवि संचारेउ' ति । ताहे भणिहिति -- जै समणो पबयाहिसि तो ते विसज्जेमि त्ति । बहुप्पयारं भण्णमाणो न पडिवज्जिस्सइ । एवं कयपयत्ते 30 1 तओन zAM0 ॥ 2 saM0 विनाऽन्यत्र मरंतो ली 3 / सरंतो ka0 mo0 गो 332 ॥ 3 तं चेच वेक 3 ॥ 4 नूणं ली 3 ॥ 5 भासिओ zAM0 ॥ 6 ते भादेग् क 3 / / 7 गिजा0 zAM0 ॥ 8 णस्स य समी0 zAM0 ॥ Page #97 -------------------------------------------------------------------------- ________________ 8. वसुदेवहिंडीए [ पज्जुण्ण-संबकुमार तो वेडुं ऊ कुंडलाणि दंसिहिति । ततो सो सुमरियपुत्रभवो जायतिवसंवेगो दारओ सामण्णमणुरिहिति । एयम्मिय कहाववच्छेदे आलोइया पुरिसा कोऊहलिका य गया तेसिं समीवं । जहकहिया य साहुणा दिट्ठा, पुच्छिया मूयं दंसेंति जहाभणियं । 'पराइया माहण' त्ति भणता 5 पुरओ परिसमुवगया जहादिट्ठे-सुयं कहिंति । ते वि पुरिसा कमेण पत्ता, वंदिऊण आसीणा । भणिओ य मूओ साहुणा - राहुग ! पुवभवतावस ! मरिऊण सूयरो सि जाओ. तत्थ विसाणेहिं रसमाणो वहिओ उरगो सि जाओ. तओ लौडेहिं हम्ममाणो नट्ठी मओ, तओ पुत्तस्स पुत्तो माणेणं अम्मा-पियरो नालवसि. एवं ते कालो गओ. ततो 'देववयणं काय' ति इहागओ सि. संसरमाणस्स य ऐगमेगस्स जंतुणो तिरिय- मणुयभवइसु अम्मा10 पियरो सवे जीवा आसी, देव नारइएस नत्थि, एत्थ सेंट्ठी वि. जहाणुभूया य से (ते) जातीतो [*साहुणा *] सपच्चयं कहियाओ. तावसकाले जा ते माया आसिति तं कह जाणासि जहा एसा जम्मंतरेसु वि आसि ? त्ति. संसरमाणेण जंतुणा सवसंबंधा अणुभूयपुवा. एस सभावो । सोऊण उद्धुसियांसुपुण्णणयणो पडिओ साहुणो पाएसु-भयवं ! विदिया तुझं सवसंसारगयति । तस्स य वयणं सोऊण सहायपुरिसा परमविम्हिया 15 भांति - अहो !!! अच्छेरियं, एस अम्हं सह वड्डिओ जम्मप्पभी मूओ इयाणिं साहुवयणं सोऊण उल्लवेडं पयत्तोति ॥ भणिया य ते अग्भूइय-वाउभूई सच्चवाइणा सच्चेणं-- एस बितिओ पचओ, जहा भेसियाला आसित्ति । पासिणिगेहि वि 'तह' त्ति पडिवन्नं । विमणाय ते माहणा भणंति--नित्रयणा वयं, छिण्णो संसओ, जियं समणेणं भवंतरवियाणएण । पसंसंती सवा 20गया परिसा । तेहिं सोमदेवस्स अग्गिलाए य कहियं । ताणि रोसपलित्ताणि भणंतिपुत्ता ! जेणं वो समणेणं महाजणमज्झे ओहामिया तं पच्छन्नं जीवियाओ ववरोवेह । तेहिं भणियं - किह एरिसो महप्पा तवस्सी वहिज्जइ ? / ताणि भणंति--अम्हं वज्झा, मा पडिकूला होहि-त्ति । ते तं पमाणं कुणंता निसीहे गया तं पएसं । सच्चो य सुमणसिला एसे सबराइयं पडिमं वोसट्टकाओ टिओ । वहपरिणया य जक्खेण भासिया - ' दुराचारा ! रिसि25 घायगा ! विणट्ट' त्ति भणतेण थंभिया लेप्पकम्मनरा इव । पभाए जणेण दिट्ठा तदवत्था, बंधवजणेण य । सच्चो जाइओ - महरिसि ! खमह, से कुणह य जीविएण पसायं ति । सारयसरसलिलविमलहियएण य साहुणा भणियं - णाहं कुज्झामि एएसि, सुमणो जक्खो कुविओ, तेण थंभिया । पसाइजमाणो य जक्खो भणइ - एएहिं एत्थ सुसियां पावकम्मे हिं, नत्थ से जीवित । भणिओ अदिट्टो भासमाणो ओहिदंसणिणा सच्चेण - एए जिणव30 यणबाहिरा अण्णाणिणो, खमसु से, मुयसु कोवं ति । ततो उवसंतो । जाया य साभाविया । 1 इं सुशां0 विना ॥ 2एगेग zAM0 विना ॥ 3देग्रओ नदेग् zAM0 विना ॥ 4 सेट्ठा zAM0 ! सेढी क 3 / / 5 zAM0 विनाऽन्यत्र - कुब्वंति, ते निसी' ली 3 क 3 / / 6 देग्यब्वं ति zAM0 ॥ Page #98 -------------------------------------------------------------------------- ________________ पुनभवचरियं ] per3हिया । 89 चिंतियं चाणेहिं - अहो ! साधवो दयासारा. अम्हारिसेसु वि निग्घिणेसु साणुकंपा वत्तंति. एस सिद्धिमग्गो जं एते दुर्सेति त्ति । पडिया सच्चस्स पाएसुं, यया - भयवं ! तुज्झ संतिया पाणा. अज्जप्पभिई च तुज्झ सीसा मो. सत्ता पालेडं, गिहिधम्मं पुण गिण्हामो । ततो अणुबयधरा सावया जाया, जिणवयणममयभूयं । गया साहुणो विहरमाणा । भांति य सुद्धहिसाहुधम्मं पुण न अहिगया य विसीलरया जिणपूयारया अम्मा-पियरो पण्णवेंति - पडिवजह मग्गं अरहंतदेसियं ति । ताणि भणति - पुत्ता ! गया य ते समणा, जाणं ते भएण पडिवन्नो धम्मो. अलं भे तेणं ति। तेहिं bhaNi'iyaM-निगुणेसु अम्म- ताय ! पडिनिवेसो मूढया. सञ्चो अविसंवादी नेवाणसंपावओय जिणवरदेसिओ धम्मो मा होह अयाणुयाई. पडिवज्जह सप्पहं. मा दुग्गतिं वश्च्चिहह त्ति । ताणि भणति -तुभे ताण समणाणं सोऊण अम्हे कुलधम्माओ वेत्ताओ फेडेडं 10 इच्छह. जै एवं पडिवन्ना कुगई वच्चामो, गया णाम त्ति । ताणि ण पडिवज्जंति तेहिं पुत्ते हिं उवैस्समाणं । ते पुण दृढधम्मा कालगया सोहम्मे पंचपलिओ मट्टितीया देवा जाया । पज्जुण्ण-संवपुव्वभव कहाए पुण्णभद्द - माणिभद्दभवो ततो चुया गयपुरे जियसत्तू राया, धारिणी देवी, अजियसेणो जुवराया । सेट्ठी पुण अरदासो, तस्स भज्जा पुप्फसिरी, तीसे गन्भे जाया जिट्ठ-कणिट्ठगा पुण्णभद्द-15 मणिभदति । कयाइ महिंदो नाम अणगारो सगणो हत्थिणाउरे समोसरिओ । तस्संतिए धम्मकहं सोऊण राया सेट्ठी य पवैया । अजियसेणो य राया जाओ, पुण्णभद्दो सेट्ठी । साहवो विहरिऊण बहुणा कालेण पुणरवि गयपुरमागया । पुण्णभद्द-माणिभद्दा य वंदिउं पत्थिया, अंतरा य परसंति सोवागं सउणपंजरं खंधे काऊण पिंगलाए सुणिगाए अणुगम्ममाणं । तेसिं च ताणि दट्ठूण अतीव सिणेहो जाओ । ततो से चिंता 20 जाया - किं मण्णे एस दट्ठूण सिणेहो वै ?, पुच्छीहामो गुरुवो त्ति । सो य हिं सोवागो भणिओ - जाव अम्हे साहुसमीवं वच्चामो नियत्तामो य ताव य पडिवालेहिं, तो ते किंचि दाहामो । सो 'जहाऽऽणवेह' त्ति द्वितो । ते गया महिंदं अणगारं वंदिऊण विणएण पुच्छंति - भयवं ! सोवाए सुणियाए य परो सिणेहो, कहेह कारणं ? / ओहिणा सुदिट्ठ च साहुणा कहियं, जहा - तुब्भं पुत्रभवे अम्मा- पियरो आसी. बहुं पावं समज्जिणित्ता काल - 25 (ग्रन्थाग्रम्-2400) गयाणि सप्पावत्ते नरए पंचपलिओवमाणि दुक्खमणुभविऊण उबट्टाणि इहाऽऽगयाणि । सपच्चयमेयं सोऊण समुप्पण्णजाईसरणा वंदिऊण सोवागसमीवमागया । ओ अहिं सहिं, कहियं च पुत्रभवचरियं । सोवागेण सुणिगाए य सुमरियं । भणिओ य णेहिं सोवागो - अम्हे ते वित्तिं देमु जेण जीवसि, अलं ते पावजी विएणं, मा पुणो नरगे वञ्चिहिसि । ततो सो अंसूणि मुयमाणो भगइ - णाऽहं सत्तो इयाणिं गरहियाए जातीए 30 कालं गमेउं कयभत्तपरिचाओ मरिस्सं । कए निब्बंधे तेहि दिनपञ्चकखाणो द्विओ । पिंगलाए उवणीयं भोयणं, सा णाऽभिलसइ । ततो भणिया सेट्टिणा - पिंगले ! तुमे विभत्तं 1 साहवो विदेग् zAM0 ॥ 2 याणि - गुणेसु अम्मतात ! पडिवेसो zAM0 ॥ 3 पोम्मसिरी zAM0 ॥ va0 hiM0 12 5 Page #99 -------------------------------------------------------------------------- ________________ वसुदेवहिंडीए [ पजुण्ण-संबकुमार. पञ्चक्खायं जओ न भुंजसि ? / ततो णाए सीसं कंपियं । सा सत्तरत्तस्स काल्ग्या। सोवागो अट्ठारसण्हं दिवसाणं नंदीसरे दीवे देवो जाओ । सुणिया अजियसेणस्स रण्णो दुहिया जाया सुदरिसणा णामं । तेहिं पुण्णभद्द-माणिभद्देहि सिणेहेण सूइया । कालेण य 'अग्गिले ! पिंगले!' त्ति आलवंतेहिं बोहिया। सेठ्ठी य रण्णो सरीरभूओ, तओ तेण co5 इया पवैया पियदंसणागणिणीसमीवे, काऊण सामन्नं गया देवलोयं । ते य पुण्णभद्दमाणिभद्दा सावयधम्ममणुपालेऊण समाहीए कालगया गया सोहम्मं । / पज्जुण्ण-संबपुवभवकहाए महु-केढवभवो तत्थ दो सागरोवमाइं दिवे भोए भुंजिऊण चुया गयौरे विस्ससेणस्स रण्णो सुरू. वाए देवीए पुत्ता जाया जेट्ठ-कणिट्ठा महू केढवो य । कमेण य महू राया जातो । नंदी10 सरदेवो वि संसारं भमिऊण वडपुरे कणगरहो नाम राया जाओ । सुदंसणा वि संसरिऊण तस्सेव भारिया चंदाभा नाम जाया । महू अहिराया, तस्स आमलकप्पाहिवो भीमो नाम राया आणं न सम्ममणुपालेइ । तेण जत्ता गहिया, वडपुरं च पत्तो । कणगरहेण य बहुमाणेण स्गिह्मान्नीओ। कणगभिंगारेण य उदगमावजिउं चंदाभा देवी पादे धोवै । ततो महू तीसे रूवे पाणिपल्लवफासे य रजमाणो वम्महवत्तबयमुवगतो, 15 संवरंतो आगारं किह वि अच्छिओ, जह व तह व भुत्तभोयणो निग्गतो गतो आवासं । निउणेण य मंतिणा पुच्छिओ-सामि ! अण्णारिसी भे मुहच्छाया लक्खिजइ. ऐवीसंभमाणा मा छलिया होजह. कहेह, भे सरीरे वियारो । सो भणइ-साधु तकितं, कारणं साहेमि ते-कणगरहस्स देवी चंदाभा, सा मे हिययमैगया. 'जै सा नत्थि अह मवि नत्थि' त्ति णिच्छओ. एतीए चिंताए विवण्णया वयणस्स तुमे दिट्ठा । तेण भणिओ20 सामि ! बलक्कारेण कणगरहस्स भारिया जै हीरै तो अम्हे एक्कलगा वज्झा होहामो. 'तं विण्णवेमि-उवाएण चंदाभा घेप्पहिति. पणओ वड्डाविजौ कणगरहेण समं, अंतेउरा पेसिजंतु, अकल्लगं च दरिसिज्जौ. ततो गैरागैईए वीसंभे य संजोगो निरवाओ भ्विस्सि। तहा य कयं । अकल्लं तं सोऊण कणगरहो सह चंदाभाए अभिक्खणं एइ । भीमो य कणगरहसम्माणं सोऊण उविओ। नियत्तो महू गयौरं गओ । कणगरहो भणिओ25 किंचि कालं समयं अच्छिऊण सनयरं मे (से) नेहिसि त्ति। तेण 'तह' त्ति प्द्दिव्न्न्ण्। केसु वि दिवसेसु गएसु गयपुरं गया रायाणो कयपूया सभारिया विस्ज्जिया। अंते कणगरहो पूइओ, चंदाभा आभरणसज्जणववएसेण रुद्धा। सुयं च णाए, जहा-नत्थि मे निग्गमो त्ति। ततो णाए पञ्चइया दासी पेसिया कणगरहसमीवं । सो यणायपरमत्थो भीओ अवकंतो पु सस्स रजं दाऊण तावसो प्न्य्चिओ। चंदाभा चंदप्पभा इव चंदस्स महुस्स बहुमया जाया। 30 बहुणा य कालेण कणगरहो तावसरूवधारी गयौररायमग्गे दिट्ठो चंदाभासंतिगाए चेडीए, निवेइयं च णाए-सामिणीओ! मया राया अजं दिट्ठो त्ति । तीए भणिया-कया 1 पूइया गो 3 विना ॥ 2 मधू zAM0 / एवमग्रेऽपि ॥ 3 जियं caM0 zAM0 विना । / 4 ते shaaN0॥5देगो वधारिजौ zAM0 विना ॥ 6 गईय पीइवी zAM0 ॥ 7देग्टो दासीए चंदाभासंतिगाए, niveshaaN0॥ Page #100 -------------------------------------------------------------------------- ________________ पेढिया । 91 पुवभवचरियं ] पुण तुमं रायं न पेच्छसि ? / सा भणइ - सामिणि ! कणगरहो नाम तावसो । तीए भजिया - कहिं ?, दंसेहि मे । तीय चि तर्हि ठियाए दाविओ । सा चिंतावरा अप्पाणं निंदंती अच्छइ - अहो ! एस राया मम मंदभागाए दोसेण एरिसीं अवत्थं पत्तो त्ति । महूय पत्तो तं पएसं, पुच्छियाय णेण-देवि ! किं आयरेण निज्झायसि ? त्ति । तीए तत्थुप्पण्णं भणिओदेव ! एते नगरस बहिया सुत्तविभत्ता इव के दीसंति त्ति चिंतेमि । राया भणइ - देवि ! 5 एयाणि जणस्स नयरवासिणो खेत्ताणि आजीविओसहिसंपोइणनिमित्तं । सा भणति - देव ! एत्थ अहं कयरं खेत्तं ? / सो भणति - जाणि परससि सुत्ताणि विभयमाणाणि ताणि अम्हं खेत्ताणि । सा भै - एए एवंतणुपसु किं होहिति जेण जीवीहामो ? | राया भणइ - एस मज्जाया 'मेर' त्ति वुच्चति. जो एयं भिंति सो अवराही . ततो से विणयत्थं दंडो दोसाणुरूवो, सो अहं कोसं पविसइ. रायाणो मज्जायारक्खगा । ततो तीए हिंसग-मिच्छावादि - तेण - पार - 10 दारिगाण निग्गहो पुच्छितो । कहिए य णं भणइ - देव! तुब्भेहिं जाणमाणेहिं कणगरहस्स दारहरणं करेंतेहिं अजुत्तं कयं । ततो गाए दाइओ तावसो संचरंतो - एस अम्ह कए एरिसं दुक्खमणुभवै । महुणा य पडिवन्नं- आमं देवि !, अजुत्तं मया कयं । चंदाभा भणइ - मम दोसो, न तुज्झं, जो णं जीवं तया न परिच्चयामि, ता विसज्जेह मं, करिस्सं परलोगहियं । तेण भणियं - अहं पि परिच्चयामि रज्जसिरिं ति । केढवो सद्दाविउ~ निमं- 15 तिओ रज्जेण भै--तुमं अणुपबैस्सं । ततो पुत्तसंकामियरिद्धी महू सह केढवेण चंदाभाए य विमलवाहणस्स अणगारस्स समीवे pavaio; gahiyasutta'ttho संविग्गो, दुवालसहित जुत्तो बहुं कालं संजमिऊण कालगतो महासुक्के इंदो जातो । सो पुण केढवो तस्सेव सामाणो जातो । देवी सोहम्मे उववण्णा । कणगरहतावसो कालगतो धूमकेउविमाणे देवो जाओ । वेरमणुसरंतो महुं अवलोएइ, न य णं पस्सइ अप्पिड्डित्तणेण 120 इंदो महू सत्तरससागरोवमक्खएण चुओ रुप्पिणीए kaNha'ggamahisIe कुच्छिसि पुत्तत्ता ज्ववन्नो । कणगरहदेवो विपुलसंसारं भमिऊण पुणरवि तम्मि काले धूमकेऊ देवो जाओ । सुमरियपुववेरेण अणेण महू आहोइओ जायमेत्तो । तओ णेण जायरोसेण अकतो उज्झतो सिलायले, विज्जाहर मिहुणेण णीओ सपुरं । एस पडिणीयया ॥ ततो नारतो छिण्णसंसओ आगतो रुप्पिणिसमीवं । तीए य णेण कहिओ - पुत्तो ते 25 देवि ! जीवति, विज्जाहरपरिग्गहिओ वड्डइ । समागमकालो य णेण सिट्ठो भयवया जहा भणिओ । ततो नारदो उप्पइओ । पज्जुनो विज्जाहरपुरे वढइ, कला य णेण उदीरियमेत्ताओ पुवभवपरिचियाओ गहियाओ । आपूर माणजोबण-लायण्णं पज्जुण्णमायवत्तसमसिरं, अवभासियपुंडरीयनयणं, जणनयणवीसामभूयं, दिवाय रकिरणालिंगियणलिणमणहरमुहं, सिरिदुमछण्णवच्छयलं, आयत- 30 पसत्थबाहुजुयलं, दससतणयणकरकमलसंगम सुभगवज्जमज्झं, मिगवैसरिसकडिदेसं, करि 1 एए उ पुरस्स zAM0 विना ॥ 2 पायण ली 3 zAM0 ॥ 3 जीविस्सामो zAM0 ॥ 4 जा अहं जीवंतया तं परिदेग् ली 3 / जा इ (य) अहं जीवं तथा na parideg ka 3 go 3 // 5 0 vintu nideg lI 3 // 6 tujjhe a0 zAM0 // 7 जायारो क 3 गो 3 u0 ॥ Page #101 -------------------------------------------------------------------------- ________________ 92 वसुदेवहिंडीए [ पज्जुन्नोवरि विज्जाहरीमाऊए. अणुराओ कलभससणसमऊरुजुयलं, महुरसिर-तणुकपरूढरोमाणुगतवट्टजंघ, सोभगलक्खणसमुचितसुकुमालपायपउमं, सुइसुह-गंभीरभासणं, हंससमगमणं च पस्समाणी कणगमाला चिंतेइ-पज्जुण्णसामिणो रूवसरिसो विजाहरलोए बितिओ पुरिसो न हु होजा. जय णं कामिज ततो मे सफलं जीवियं होजा. सो पुण विणीओ वियक्खणो य पावगभीरू, ण 5 इमं इच्छेजा. कहेमि से सब्भावं, तं पि पत्तीज्ज वा न वा । एवं मयणपरवसा संकप्पेमाणी अगल्लिगा जाया। पुच्छिया य पज्जुण्णेण-अम्मो! का भे सरीरपीडा जेण असत्थाओ दीसह ? / सा भणइ-सामि ! मा मं 'अम्मोत्ति भणाहि. जीय सि पुत्तो सा ते अम्मा । सो भणइ-कीस विवरीयाणि जंपेसि ? कीस वा अहं न पुत्तो जमेवं ववदिससि ? / सा भणइ---सुणाहि, अम्हेहिं तुमं दोहि वि जणेहिं सिलातलुझिओ वासुदेवनामंकमुद्दसहिओ 10 दिट्ठो, आणीओ य गिह. सुणामि पुण 'kaNha'ggamahisIe रुप्पिणीए पुत्तो जायमेत्तो चेव केण वि हिओ' तं कालो संवयति. मुद्दा य कण्हसंतिगा, तेण जाणामि तीसे पुत्तो त्ति. इमा य पुण मे अवस्था तुम अहिलसमाणीए । ततो पज्जुण्णेण भणिया-अम्मो! न मया सुयमेयं जं तुब्भे भणह. धुवं ते धातुविसंवादो जं तुज्झे अजुत्तं ज्ण्फ्। ततो भणइ-हरिदिण्णग! मरामि जै मं अवमण्णसि । तेण भणिया-तुभं किं मरियवं ?, ममं मारावे 15 इच्छहा? जओ एवं संलवह । ततो भणइ-कि रण्णो वीहेसि ? / तेण भणिया-बीहेमि । कणगमालाए भणिओ-किह बीहेसि ?, सुणाहि-अस्थि णलिणसहं नयरं, तत्थ राया कणगरहो नाम, मालवई देवी, पुत्तो कणगकेऊ, अहं च कणगमाला दुहिया. सो राया पुत्तस्स रज्जं दाऊण तवोवणं गतो. ममं च वड्डियाए दिण्णा णेण विजा सिद्धा चेव पण्णत्ती. तं ते कुलपरंपरागयं देमि जहा दुद्धरिसो भवसि । पजुण्णेण भणिया-एवं, 20 कुणसु मे पसायं । सा पहला ग्रहाया कयबलिकम्मा । दिण्णा य से तीए सिद्धा प्न्न्न्न्त्ती। तओ सा भणइ-इच्छसु मं इदाणिं ति । तेण भणिया-अम्मो ! दुब्भासियं ते, पढमं ताव त्थ तुब्भे मम मायाओ. अहवा जा जीवियं देइ सा किह ण माया ? जै वि तुझं उदरे ण वुच्छो मि. बितियं विजापयाणेण गुरू त्थ. मुयह एयं विगारं । ___ तओ सा रुट्ठा 'हयों मि रागेणं' ति कंचुइज भणति-कहेहि रण्णो, एस पज्जुण्णो दुट्ठों 25 इच्छइ ममं लंघेलं, कीरौ से णिग्गहो त्ति । राया तं सोऊण वयणं पज्जुण्णस्स विणयप चएण न कुविओ । तओ णाए कालसंवरसुयाणं कहियं-एस राया विवरीओ जो दिण्णगं न निगेण्हइ. अपत्थियपत्थगं तुब्भे णं लहुं विणासेह त्ति । तेहिं दोहिं कवडुज्जएहिं पडिवण्णं 'सह' त्ति । भणिओ य णेहिं पज्जुण्णो कलंबुगाए वावीए सूलं णिहंतूण-एहि, मजामो समगं ति । तेण भणिया-तुब्भे सुहिया, वच्चह, मजह. ममं किं जणणीए दूसियस मजि80 एणं ? ति। तेहिं भणिओ-रोसेण जं देवी भणइ को तं पत्तियत्ति ?. एहि, वच्चामो (ग्रंथा 1देग्तबद्ध zAM0 कसं0 विना ॥ 2 कस्स वा अहं पुत्तो शां. विना॥ 3 देग्लिणीसहन zAM0 ॥ 4 ली 3 विनाऽन्यत्र-ओणं भदेग् zAM0 गो 3 / देगो तं भदेग् u0 ॥ 5 या निरागो 3 ॥6degsuyss ka कसं0 गो 3 u0 विना ॥ 7 दाहिकबहुजएदेग् ली 3 विना॥ Page #102 -------------------------------------------------------------------------- ________________ पज्जुण्णस्स अम्मापिउहिं समागमो] पेढिया । 93 ग्रम्-2500) त्ति । णीओ य तेहिं । सा य वावी अंतो विसाला, मुहे संकुचिया, मज्झे य हिं पज्जुण्णो ठविओ, 'समगं पवायं देमो' त्ति दिण्णो । पजुण्णो [*पण्णत्ती*] सूलल्लीणो tthio|ciNtiyN ca णेण-सूला मारेउकामेहिं ममं ठविया होज त्ति । पण्णत्तिं चिंतिय भणिया य-भगवै ! हौ पिहं जाव से चेट्ठियं पस्सामो त्ति । तहा कयं पण्णत्तीए । इयरे उत्तिण्णा, 'धुवं सो सूले लग्गो' त्ति पासाणवरिसं मोत्तूण 'हओ सि वल्भ!' इत्ति पट्ठिया । 5 पज्जुण्णग पच्छओ ट्ठिएण भणिया-सूरा होह, इयाणि विण त्थ. पहरह जो भे पान्नो। परावत्ता, 'एस अविज्जो' त्ति वीसत्था सवे जुझंता भिया। कालसंवरो सुयवहपरिकुविओ पट्ठिओ, भणिओ य देवीए-कुणसु पयत्तं । सो भणइ-सो धरणिगोयरो किं करिस्सइ मे ? त्ति । तीए पण्णत्तिदाणं कहियं । निवारिओ य मंतीहिं-देव! सुयमारणं ण जुज्जइ राईणं कुलतंतुरक्खणनिमित्तं । सो य पज्जुन्नो चिंतावरो अच्छति-कयावराहस्स मे 10 पिउसमीवं गंतुं जुज्जइ ? न जुजै व? त्ति । पजुण्णस्स अम्मापिऊहिं सह समागमो ____ इओ य बारवतीए सच्चभामा देवी दुजोहणरायदुहियाए सह सुयस्स विवाहारंभ काउमारद्धा । रुप्पिणीए नारओ भणिओ-अज! इमो सो तुब्भेहिं मम पुत्तस्स समागमकालो निदिह्रो. सच्चभामासुयस्स वीवाहो, तं जै सञ्चं तुभेहिं भासियं तं कुणह 15 पसायं. दंसेहि मे पज्जुण्णं पुत्तगं । एवंभणिओ नारदो भणति-देवि ! अजेब पुत्तं आणीय दच्छिह ति । उप्पइउ गगणपहेण विजाहरगईय पत्तो य मेहकूडं । दिट्ठो णेण पजुण्णो एगागी, आभट्ठो य-कुमार! किं विमणो दीससि ? त्ति । तेण से कयप्पणामेण भाउमरणं कहियं, 'महंतो अवराहो कओ' त्ति वाउलचित्तया मे । नारएग भणिओजे तुमं मारेउं चिट्ठिया ते सत्तू, ण भायरो. किंच सुणाहि-तुम सि कण्हस्स वासुदेवस्स 20 पुत्तो रुप्पिणीए देवीए पुत्तगो जायमेत्तओ अवहिउ धूमकेउणा सिलाए उज्झियओ सि, एएण कालसंवरेण सभारिएण गहिओ 'पुत्तो' त्ति. तव पुण गब्भत्थस्स मायाए सह सच्चभामाए सवत्तीए पणीयं आसि-'जा पढमं पुत्तं पयाइ सा इयरीए तस्स कल्लाणदिवसे केसमुंडणं कारै' त्ति. तुमं च जायमेत्तो हिओ. सच्चभामा न सद्दहै. तीसे पुत्तो जाओ. तं अज दिवसो जणणीय ते जसो वड्डेयवो. वच्चासु सिग्धं कणगमालापुवकहि-25 यकारणो । सो भणइ-नारदसामि! एवं एयं जहा भणह तुब्भे. किह पुण अम्मा-पियरो ममं जाणिहिंति ? / नारएण भणिओ-मया तेसिं पुवं कुमार! कहियं जिणोवदेसेण. अविलंबियं गम्मौ त्ति । नारएणं विमाणं विउवियं, पत्थिया ओलोयंता भरह, दंसेइ य से नारओ नगरा-'ऽगरा-'ऽसम-जणवए । पस्संति च खैराडवीए खंधावारं । पुच्छियं च पज्जुण्णेण-कहिं मण्णे एस खंधावारो वञ्चै ? त्ति । तेण भणिओ-दुजोहणेण रण्णा 30 1दिण्णा य पण्णत्तीए पजुण्णो सूलदेग् कसं0 u0 ॥ 2 देगु ति अहं ली 3 ॥ 3 लभो त्तिक 3 उ 2॥4देग्मो मासो तुक 3 115 पुन्वं कहि shaaN0॥ 6 ति धवखै उ 2 विना ॥ ............ Page #103 -------------------------------------------------------------------------- ________________ वसुदेवहिंडीए [ पज्जुण्णस्स अम्मा पुत्तनिमित्तं विवायं वासुदेवकहियं सोऊण तव एसा दत्ता गव्भत्थस्स य. एसा पुण संपयं सच्चभामा सुयस्स भाणुस्स णिज्जए तव माउकेसहारिणी । ततो कुद्धो भणइ - परसह करेमि सेति । विविणेण णिवहणं पडिलोमं । तत्थ माहणो सूकरजाणविलग्गो विगयरूवो खरकुकुडजाणसहिओ । कुमारीसंतगेहिं भणिओ - वेयालरूव ! मा अभिमुहं एहि, 5 अवसर अप्पसत्थ त्ति । सो भणइ - जै अहं अमंगलो को हु कल्लाणो ? त्ति जस्सेसा समीवं निज्जइ भाणुस सो किं ममाओ पइविसिट्ठो ? / ततो ते पुरिसा निभच्छंति णंबडुक ! अवसर, मा पलवसु बहुयं ति । ततो णेण पुलिंदा विउविया । तेसिं भएण दिसो - दिसिं नीओ खंधावारो । नारओ अणेण भणिओ-तुभे ममं माउसमीवमुवगंतूण मेलाहिह. अहं ता पस्सामि परिजणं, कुमारे य भाणुसहाए । 'एवं हौ ' त्ति सो अकंतो । 1 10 पज्जुणेण य बारवतिबाहिं एगत्थ वणसंडे वाणरओ दंसिओ रक्खापुरिसाणं । भणिया अणेण - एस वानरो च्छाओ अहिलसौ एत्थ फलं पुष्कं वा । ते ण सम्मण्णंति - निवहणगं इह, ण वीस मियां ति । तेण से सुवण्णखंड दिण्णं । कयविसग्गेण वाणरेण खणेण णिपुप्फफलो कओ । तओ रक्खपुरिसा चिंतेंति - ऐरा अम्हे विणासिय त्ति । पज्जुण्णेण भणियाण जायै तित्ती कविस्स, किं भणह ? त्ति । ते वि विष्णविंति विमणा-देव ! जारिसी 15 एयस्स सत्ती दीसति एस बारवतीए विण तित्तो होज्जा. अम्हं पुण रायकुलाओ विणासो मक्कडरूवी उवट्ठितो. अलं णे सुवण्णेण, पलामो ति । भीए जाणिऊण ते भणिया - अच्छह वीसत्था, जहापुराणो वणसंडो भविस्सइ त्ति । तदवत्थो य जाओ । थोवंतरेण घोडगो बीयवालाण दंसिओ- चरौ त्थोवं छाओ आसो । णिवहणववएसेण ण देंति, ते वि तहेव लोभिया, मुहुत्त्रेण णित्तणं कथं करणं, पण्णत्तिमायाए पणयाण कयं साभावियं । वाविमु20 वगतो - पिबौ पाणीयं आसो त्ति । न देंति, सुवण्णलोहीए पडिवन्ना, मुहुत्तेण कया णिरोदया, भीया u, जाया साभाविया । थोवंतरे भाणुकुमारो बहुजण परिवारिओ बारवतिबाहिं कीलति । पण्णत्तीए कहिओ य दिट्ठो पज्जुण्णेणे । भाणुणा य सपरियणेण पज्जुपणो दिट्ठो उत्तमतुरयारूढो मंदरूवो परिणयवओ । पुच्छिओ कुमारेहिं-अज्ज ! विक्कायै आसो ?, घडासु मोल्लं । पज्जुण्णेण भणिया-वोज्झं आसस्स मोल्लं करेइ, परिच्छह 25 ताव । ते आरूढा कमेण, इच्छियं वहै आसो । भाणू विलग्गो, भणिया य पन्नत्ती पज्जुण - जह न विणस्सइ तहा हौ भयवति ! / समकडकीमाणं कडिल्लं (?) तहा अक्खित्तो जहा जातो सोइयो परियणस्स । पच्छागए य मुक्का तुरगतत्ती । पज्जुण्णो बारवतिमुवगतो, पविट्ठो य वसुदेवघरं मेंढुल्लगं गहेऊण । कयपणिवाओ य पुच्छिओ वसुदेवेणंदारग ! किमागमणं ? / भणति - देव ! तुम्हे मिंढगलक्खणं जाणह. जै पसत्थो एस उरब्भो 30 तो णं गेण्हिस्सं । तेण णिज्झाइओ, भणइ -- दारग ! लक्खणजुत्तो । 'सत्तं से परिच्छामि' त्ति अंगुलीए आगारिओ णेण । पज्जुण्णमएण य आसणाओ पाडिउ, दूमाविओ जाणु 94 1 रूओ मा zAM0 कसं0 विना ॥ 2ण भाणुकुमरो । भाणुणा क 3 ॥ 3 ताणं । ते zAM0 ॥ 4 उ विसमकंड zAM0 / उ भयमति ! समकंड कसं0 ॥ Page #104 -------------------------------------------------------------------------- ________________ पिउहिं समागमो] पेद्धिया। देसे । भणिओ तेण-देव! पुणो विण्णाणं अक्खह त्ति । हसिऊण ऐगतो गिह । पज्जुण्णो माहणदारगरूवं काऊण सञ्चभामागिहमुहे मालागारेण दिण्णपुप्फापीलो खुजाए विखुजीकयाए विलत्तो, भत्तं मग्गमाणो णिवेदितो चेडीहिं सच्चभामाए-को वि माहणदारगो स्वस्सी तेयरासी भोयणं मग्गइ त्ति । तीए भणियं-भुंजौ ऐनेहेणं । वद्धावेऊण य भणति देविं-जै मे तित्तीए भोयणं ऐभुक्खियस्स दिजइ तो अएण्जिस्सं । तीए भणियं-5 कामओ जिमेहिं । निविट्ठो आसणे, उवणीया कंचणपत्ती, भिक्खा दिण्णा दिण्णा पंखइतो भणइ य-देवि! एयौओ चेडीओ सयं खायंति, मझं ण देति । तीए संदिट्ठाओ-देह से जाव इच्छइ । ताओ भणंति-सामिणि! वलवामुहं माहणरूवं एयं भवणं पिते गसेज त्ति तमो । एयम्मि अंतरे सुयं देवीए सच्चभामाए-निवहणं पुलिंदेहिं विद्धंसियं ति । भणिया य पज्जुण्णेण-देवि ! जै मे न दिज्जइ तित्तीय भोयणं तो वच्चामि रुप्पिणीए भवणं । 10 तीए भणिओ-अण्णेण कजेण अहं आदण्णा. 'तुमं रुप्पिणियाए वो सुवणियाए वा गिहं वच्चाहि' त्ति दत्तायमणो णिग्गतो, खुडुगरूवी ऐगतो रुप्पिणीए समीवं । तीए वंदिओ' आमंतिओ य-किं दिजइ खुड! ? त्ति । सो भणइ-साविए ! मया महंतो उववासो कयल्लओ. चिंतेमि, माउए वि मे थणो न पीयपुछो त्ति. पारणगनिमित्तं देहि मे पायसं दुयं ति । तीए भणियं-एवं हौ, वीसमसु मुहुर्तगं जाव, नत्थि, सह त्ति । सो वासुदेवसीहासणे 15 उवविठ्ठो । भणिओ य रुप्पिणीए-खुडग! एयमासणं देवयापरिग्गहियं, मा ते को वि उवघातो भविस्सति, अण्णम्मि आसणे णिसीयं त्ति । सो भणइ-अम्हं तवस्सीणं ण पभवति देवता । आणत्ता य चेडीओ देवीए-सिग्धं पायसं साहेह, मा किलम्मौ तवस्सी । पज्जुण्णेण य अग्गी थंभिओ, न तप्पती खीरं । कासवगो य सच्चभामाए पेसिओ विण्णवेइ-देवि! देह किरि केसे त्ति । पजुण्णेण भणिओ-कासव ! जाणसि मुंडं काउं ? / सो 20 भणइ-आमं । तेण भणिओ-बदरमुंडं जाणासि ? / सो भणइ-न याणामि । कुमारेण भणिओ-एहि, जा ते दाइजौ । ततो से अणेण सचम्मगा वाला अवणेऊण सिराओ हत्थे दिण्णा, 'एरिसं बदरमुंडं वञ्चति' / सो रुहिर किण्णसरीरो गतो । देवी य खुड्डेण सह आलावं करेंती तूरावती य चेडीओ आगयपण्या पफुल्ललोयणा संवुत्ता, खुड्डुगो य मायं पस्समाणो प्फुल्ल्मुहो। जायववुड्डा य कासवगसहिया उवागया, दत्तासणा पभणति-देवेण पट्टविया मो,25 देह किर देवि ! केसि त्ति । रुप्पिणीए भणियं--जाव खणिगा होमि ताव दिजंति केसा. अतीह तुब्भे त्ति । पज्जुण्णेण भणिया-भो! पुच्छामि ताव, जायवाणं एस किं कुलायारो केसेहिं विवाहे कौगाणि कीरंति ? / ते भगंति-खुड्डुय! ण एस आयारो, पणियं किर देवीणं आसी । ततो लग्गाणि से आसणाणि किर वत्थेसु । खुड्डेण भणिया-किं लेसियाणि 1णं दुक्खियस्स क 3 गो 3 u0| णं ऐदुक्खियस्स ली 3 ॥ 2 परिक्खित्ता भदेग् shaaN0॥ 3 या चेदेग् क 3 विना ॥ 4 केमु zAM0 ॥ 5 देग्वासुदेवपत्तियाए गिहं zAM0 ॥ 6 देग्त्तावमाणो ली 3 ॥ 7देगो य ऐगतो य-किं उ 2 विना ॥ 8 तं निविस त्ति । सो zAM0 ॥ 9 यह । सो zAM0 विना ॥ 10 देविं ली 3 विना । / 11 रखीणस कसं0 विना ॥ Page #105 -------------------------------------------------------------------------- ________________ 96 वसुदेव हिंदीए [ पज्जुण्णस्स अम्मापिउहिं समागमो भे वत्थाणि आसणहरणनिमित्तं ? / ततो ते विलक्खा विणिग्गया । ण्हाविया णेण वुत्ताअरे ! जं त्थ देवीए आणत्ता मुंडणं तं करेह सिग्धं । ततो ते मोहिया अण्णोष्णं मुंडेउमारद्धा, चीरिकामुंडा अद्धमुंडिया खंडदाढिगा केसहत्थगया निग्गया ओह सिजंता चेडीहिं । तयतरं णारओ उवट्ठिओ । भणिओ य रुपिणीए- -अज ! अलिगभाणग त्थ संवृत्ता । 5 नारएण भणिया - देवि ! किं कीरौ ? जै पासगयं पुत्तं न याणसि । ततो पज्जुपणेण सकं रूवं दंसियं, पणओ य अंसुपुण्णणयणो । माऊए चिरकालरुद्धं च वाहं मुयंतीए अवतासिउ, 'सागयं पुत्त, जीवसु बहूणि वाससहस्साणि' त्ति अभिनंदिउ, उच्छंगे निवेसाविऊण दिण्णो I थो । देविपरियणो य पायपडिओ परुष्णो । णारएण य भणिओ- - मा कुणह कोलाहलं. सुण कुमार ! - न जुज्जइ तुब्भं पागैयपुरिसस्सेव पिउसमीवं गंतुं । पज्जुण्णेण भणियं10 किह उण गंतवं ? / भणइ - देविं हरा, ततो जायवचंदं पराजेऊण (ग्रन्थाग्रम् - 2600) पगासो कुलगरवंदणं करिस्ससि । रुप्पिणीए भणियं - अज्ज ! बलवंतो जायवा. मा कुमारस्स सरीरपीला भविस्सइ. अलमेएण मम पवाएणं ति । नारएणं भणिया-देवि ! न याणसि कुमारस्स पभावं. एस पण्णत्तिपरिग्गहिओ सएण वीरिएण मया य सहाएण समत्थो स पत्थवे जोहे, किमंग पुण जायवे ? मा भाहि, एवंकए उज्जलओ मेलओ होहिति पिया-pu15 ताणं । णारयमयाणुवत्तीए य पडिवन्नं देवीए । विउरूविओ रहो नारदेण, विलग्गा रुप्पिणी सह परिचारिगाहिं । आघोसियं नारएणं महया सण-रुप्पिणी हीरै, दंसेईउ बलं रुहित्ति । गय-तुरय-रहेहि य निजाया जायवजोहा । पण्णत्तीपभावेण य से पज्जुण्णो कुइ यहिए कुंजर - तुरंग, आउहाणि अमोहाणि । ततो ते अभिभविडं अचएंता विरहा पेच्छगा विवद्विया । वासुदेवो य पत्तो, गहिओ णेण संखो । पण्णत्ती संदिट्ठा पज्जुण्णेणं-वालु20 काएं भरेहिं संखं ति । असद्दो य पविट्ठो [णेण] / ततो सो सरेहिं छाएडं पवत्तो । कुमारो य से khurappa'ddhacaMdehiM खंडाखंडि करेइ । रुसिएण य कण्हेण चक्कं मुक्कं । भीया देवी नारएण भणिया - मुय विसादं, चक्कं कुमारसरीरे णावरज्झइ त्ति । सुदरिसणं पज्जुण्ण रहं पयक्खिणीकाऊण नियत्तं । वासुदेवेण भणियं - अकयकज्जं कीस मम समीवे एसि ? त्ति । चक्काहिट्ठिणा जक्खेण भणिओ-देव ! मा कुप्प, आउहरयणाणं एस धम्मो - ' सत्तू विवाडेयो, 25 बंधू रक्खियवो सामिणो त्ति एस य तुब्भं पुत्तो रुप्पिणीए देवीए अत्तओ नारयरिसिणा अज्ज आणीओ. तस्स य मएण देवी अवहिआ । उवसंतो कण्हो 'करिस्सं ते पूयं पियनिवेद्गस्स' त्ति वोत्तूण संठिओ पीईय पिबंतो विव पज्जुण्णं । नारएण भणिओ - पज्जुण्ण ! भिण्णं रहस्सं चक्करयणेण उवसप्पसु पियरं ति । ततो नारयसहिओ उवगतो त्ति । पणमंतो आणण पिउणा अंकमारोविउ अग्वाओ य सिरे, अभिनंदिओ य महाफ30 लाहिं आसीसाहिं, महया इड्डीए पवेसिओ नयरं । कुलगर-जायवपत्थिव जणनयणमालाविलुप्पमाणरुवो रुप्पिणिभवणं च आइञ्चजसो विव भरह गिहमणुपविट्ठो । ठविओ जुवराया । दुज्जोहणदुहिया अणेण भाणुस्स विसज्जिया । सच्चभामाए विलयाए पूइओ । 2 1 सेउ बलं भणति गय0 zAM0 विना ॥ 2देगे पूर संखं zAM0 विना ॥ Page #106 -------------------------------------------------------------------------- ________________ पज्जुण्णेण सच्चभामाए वंचणं] पेद्धिया। ततो 'रूवस्सी विउसो विणीओ पियाभासी सत्तजुत्तो सरण्णो दाया पज्जुण्णो' त्ति बारवतीजणेण पसंसिज्जमाणो जहासुहमभिरमति । कण्हेण वि अणिच्छंतो वि परं पीइमुबहतेण विजाहर-धरणिगोयरपत्थिवकण्णाणं सरिसजोवणगुणाणं पाणिं गाहिओ पासायगतो दोगुंदुगदेवो इव भोए भुंजमाणो निरुश्विग्गो विहरै । ___ कयाइं च सच्चभामा कण्हं सगिहगयं विन्नवेइ-देव! जा किर इत्थिया भत्तुणो ण 5 बहुमया तीसे अवञ्चाणि मंदरूवाणि णित्तेयाणि भवंति. जा पुण वल्लभा तीसे भत्तारसरिसरूव-गुणाणि. तं अहं तुभं वेसा, रुप्पिणी भे गोरविया, तेण से तिसमुद्दपरिगयाए मेइणीए तिलयभूओ पुत्तो दत्तो । वासुदेवेण भणिया-देवि! मा एवं जंपसु. तुमं सि सबतेउरजेट्ठा, कीस एवं संलवसि ? / तो भणइ-जै एवं तो पज्जुण्णसरिसं पुत्तं देह । कण्हेण भणियं-देवि ! जै तुब्भं एरिसो अभिप्पाओ तो आराहेमि देवं हरिणेगमेसिं, 10 जहा तुमं सफलमणोरहा होहिसि त्ति । कुलगरविदितं काऊण द्वितो पोसहसालाए अट्ठमेण भत्तेण । आकंपिओ देवो भणइ-वरेह वरं, जम्मि ते सुम्रिओ। सो भणइ-देवी पज्जुण्णसरिसं पुत्तं इच्छेइ, कुणसु पसायं । णेगमेसी भणइ-जीए देवीए सह पढमसमागमो ते तीए पज्जुण्णसरिसो पुत्तो होहिति. इमो य हारो से दायवो त्ति । गतो देवो । विदितं च एयं कारणं कयं पण्णत्तीए पज्जुण्णस्स । पारियतवो य कण्हो वासघर-15 मुवगतो । पज्जुण्णस्स चिंता जाया-सच्चभामा अम्मयाए सह समच्छरा. जै तीसे मम सरिसो पुत्तो होइ ततो तेण सह मम पीई न होज, किह कायवं ? चिंतियं चाणेण-जंबवती देवी अम्माय माउसंबंधेण भगिणी, तं वच्चामि तीसे समीवे । गंतुं जंबवैभवणं पणओ, दत्तासणो भणति-अम्मो! तुम्भं मम सरिसो पुत्तो रोयै ? त्ति । तीए भणियं-किं तुमं मम पुत्तो न होसि ?. सच्चभामानिमित्ते देवो नियमेण द्वितो, किह मम तव सरिसो 20 पुत्तो होइहि ? त्ति । सो णं विण्णवेइ-तुझं अहं ताव पुत्तो, बितिओ जै होई णणु सोहर्णयरं |सा भणइ-केण उवाएण ? पजुण्णेण भणिया-'तुम्भं सच्चभामासरिसं रूवं होहित्ति संज्झाविरामसमए जाव पसाहण-देवयञ्चणविक्खित्ता ताव अविलंबियं देवसमीवं वच्चेजाहि-त्ति वोत्तूण गतो नियगभवणं prjunnnno। पण्णत्तीए य जंबवती सच्चभामासरिसी क्या। चेडीए भणिया-देवि! तुब्भे सच्चभामासरिसी संवुत्ता । ततो तुट्ठा छत्त-चामर-भिंगा-25 रधरीहिं चेडीहिं सह गया पतिसमीवं, पवियारसुहमणुभविऊण य हारसोहिया दुत्म्व्र्क्ता। सच्चभामा य अलंकिय-विभूसिया कयकौय-मंगला उवगया कण्हसमीवं । भणिया य गेणं-देवि ! किं इमं परियट्टियनेवत्था सि पुणो आगया ? / सा कुविया-नूणं का वि ते कयसंकेया हिययसाहीणा आगया, जओ मं उवालभत्ति । तेण भणिया-देवि! परिहासो कओ,मा कुप्प, का सत्ती अण्णाए अन्ज इहागंतु? / ततो पसण्णमुही संवुत्ता, वसिऊण य गया भवणं । 30 वासुदेवेण विचिंतियं-वंचिया कीय वि तवस्सिणी, उवलभामि ताव त्ति। अंतेउरमवलोइउमारद्धो । पत्तो य कमेण जंबवतिसमीवं, पस्सति सरयकालतिपहगं विव हंसावलिसो1 इ दाई णदेग् ली 3 ॥ 2 देग्णयं zAM0 विना ॥ 3 देग्सारि क 3 ॥ va0hiM0 13 Page #107 -------------------------------------------------------------------------- ________________ 98 वसुदेवहिंडीए [ पजुण्णस्स वेयभीए हियं हारेण विरायमाणिं । पणया य णं विण्णवेइ-देव ! सुणह, मे अज जारिसो सुमिणो दिट्ठो । तेण भणिया-कहेहि । सा भणइ-अहं किर तुज्झ समीवमुवगया, तुभेहि य मे हारो दिण्णो, पडिबुद्धा य जाव हार उरम्मि पस्सामि. साहह सुमिणफलं । तेण चिंतियं--- पज्जुण्णचिट्ठियमिणं । ततो तेण भणिया जंबवई.-देवि! जायवकुलम्स अलंकारभूतो ते भवि5 स्सइ पुत्तो। सा कयंजली भणइ-देव ! अवितहमेयं जं जंपह त्ति । केढवदेवो य तीसे गन्भे उव्व्न्न्न्नो। पुण्णेसु य मासेसु पयाया पुत्तं पसत्थलक्खणं कियपाणि-पायं, विबुद्धपोंडरीयलोयणं, णवचंदमणोहरवयणचंदं । तं समयमेव मैसायर-अजियसेण-दारुगाणं पुत्तजम्मं निवेदितं च कण्हस्स । जंबवइसुयाणंतरं भणिया य ते--एते वयंसमणुस्सा जंववैदेबिनंदणस्स त्ति । कयजायकम्माणं कयाणि नामाणि संबो बुद्धिसेणो जयसेणो सुदारगो त्ति । ततो 10 संबो देवकि-रुप्पिणि-जंबवतीहिं पज्जुनसिरिणा य लालिजमाणो सुहेण परिवड्डइ । कयाइ वासुदेवपायवंदओ णीओ, खेल्लावेइ णं कण्हो । कालिंदसेणा सुहिरण्णं दारियं पाएसु पाडेइ । पुच्छिया य वासुदेवेणं-कालिंदसेणे! इमा तव दारिया ? / तीए 'जहाऽऽणवेह' त्ति पडिवन्नं । भणिया य-निक्खिव ता णं कुमारसमीवे । तीए पायपीढसमीवे ठविया । कीलंतेहि य एक्कमेको अवतासिओ । कण्हेण मंती प्लोइओ। तेण भणिओ15 जुत्तं ति । कालिंदसेणाए य लद्धपसराए विण्णवियं-देव! एसा दारिया हेमंगयस्स कंच णपुराहिवस्स दुहिया. जै मम पसाओ अस्थि तो कुमारस्स सुस्सूसिगा हौ । कण्हेण 'एवं' ति पडिस्सुयं, कोडुंबिया य संदिट्ठा-सुहिरण्णा दारिया मम सुण्हा, कुमारसरिसीए पडिवत्तीए णं उबक्खेयवा । विसजिया वड्डइ । संबो तेहिं वयंसएहिं समेओ सुमुहस्स कलायरियस्स उवणीओ सिक्खइ क्लाओ। 20 पज्जुण्णो य माउपायवंदओ गतो पस्सइ अंसूहिं रोवंती रुप्पिणीं । पुच्छिया अ णेणे-अम्मो! साहह देवं मोत्तूण जेण भे मंतुं कयं, जेण तं सासेमि । तीए भणिओपुत्त! मया ते रुप्पिस्स माउलस्स पेसियं. तस्स दुहिया वेयब्भी नाम सुया मया रूववती. सो भणइ-'अवि य णं अहं पाणाणं देमि, न य रुप्पिणीसुयस्स' त्ति. तो मे मण्णु जायं । पज्जण्णेण भणिया-अम्मो! मा अधिई करेह , दाहिति णं पाणाणं । गतो य संबं 25 गहाय भोजकडं नगरं, पाणणेवत्थिया ट्ठिया उदट्ठाणब्भासे, गायंतेहिं णं विम्हयं नीओ लोओ। हत्थी य मत्तो तेणेव मग्गेण पाणियं पाउकामो आगतो, आरोहेण य भणियाहरे पाणा ! अवसरह सिग्धं, मा हत्थिर्णां चढिजि हि-त्ति । तेहिं भणिओ-मा छुटमैं इओ एतं भेडहत्थिं, मा कुक्कुरेहिं खजिहिति । ततो रुट्ठो, छूढो णेण हत्थी । पण्णत्तीवसेण य कुक्कुरा से समंतओ विलग्गा, तेहिं कवोल-मुह-नासापएसेसु खजमाणो सहारोहेण परा30 भग्गो । तेण य अण्णे हत्थी भीया, तेण परोप्परं भमंता, सूरत्थमणवेलाए य घर-कडग 1 हारं हियए pshaaN0॥ 2देग्णावि अदेग्क 3 ॥ 3देग्स्संते पे zAM0 ॥ 4 इंददेग् शांसं. विना ॥ 5 अरे zAM0 विना ॥ 6 देग्णाऽवमहिन्जिहिह-त्ति उ 2 विना । / 7 भौ एतं भिंडह zAM0 विना॥ 8 ह्त्थी। संबेण य कुक्कुरा समंतओ विलैया, तेहिं ली 3 ॥ Page #108 -------------------------------------------------------------------------- ________________ पाणिग्गहणं ] पेद्धिया। .99 पडलाणि भंजमाणा, पाउसकालबलाहगा इव गुलगुलेमाणा, नयरजणं खलिय-पडिय-विसंठुलं हय-विहलवयणं वीसरसरोरसियं 'सामि !, भाय!, मातुल! परित्तायसु' त्ति पलायणपरं कुणमाणा समंततो परिभमिया । रुप्पिणा ससंभमं पुच्छियं-को इमो नयरस्स खोभो ? / ततो से कहियं उवलद्धकारणेहिं पुरिसेहि-देव ! चंडालकुक्कुरेहिं हत्थी खडओ, तेण भीएण पलायमाणेण हथिणो भीया. तेहिं भीएहिं परिभमंतेहिं परियत्तियमिव नयरं । तओ 5 चिरेण पसंतं । मूसएहिं खइयाओ वरत्ताओ हत्थीणं, तओ ते उद्दामा भमिउमाढत्ता । कुमारपाणेहि य वरत्ताओ दंसियाओ, ताओ महग्याओ पणेत्ता पकासा jaayaa|sNbss na बुड्डिगारूवं कयं, पविट्ठा य रुप्पिसमीवं । पण्णत्ती य संबस्स निस्सिया भणइ-देव ! सुणह, सुयमम्हेहिं-तुब्भे किर वेदभि कुमारिं पाणाण देह त्ति. ण य खत्तिया मिच्छावाई. जै य अवस्सं पाणाणं दायवा कण्णा, मज्झ दारयसरिसं वरं न लब्भिहिह अण्ण. जंपह जं पत्तं । 10 ततो रोसरत्तनयणो भणइ-वञ्चह, अतीव, चिंतेमि ताव त्ति। अवगएसु य पडिहारो सद्दाविओ, भणिओ य-कीस ते पाणा पवेसिया ? / सो भणइ-देव! न पासामि णं पविसंते, केवलं ऐगया( ग्रन्थाग्रम्-2700 )दिट्ठा । सभागया मणुस्सा भणिया-पाणा इह कण्णानिमित्तं पलवंति, ण कोइ णे ते निब्भच्छेइ ? / ते भणंति-सामि ! तीसे पाणथेरीए अच्छीहिंतो मसगवट्ठीओ निग्गच्छंति, तेहिं मसगेहिं णे नयणाणि छाइयाणि, तेहिं खज्जमाणा 15 मूगा इव संवुत्ता मो. मायंगवुड्डीए सह गया म्स्गा। ततो तस्स रण्णो मंतीहिं सह समवाओ जातो---पाणरूवी को होज सो तरुणो ओयंसी ?. हत्थी कुकुरेहिं तस्स संतिएहिं भग्गो । तत्थ केइ भणंति-देव ! कोइ देवो विजाहरो वा एएण वेसेण कुमारिं वरेइ. ऐंतो निग्गच्छंतो वा न दीसति, नत्थि एत्थ संसओ. न फरुसेयवो सो पाणो, किंचि उवघायं करेज त्ति । 'को पुण उवाओ तेसिं निवारणे ?' त्ति राया पुच्छइ । मंतीहिं भणियं-20 'कुमारी दिण्णसयंवरा अम्ह' त्ति वत्तत्वं । बितियदिवसे रयणहत्था वुड्डा पुरतो ट्ठिया राइणो, गिहीयाणि रयणाणि अहिगतेहिं । मायंगवुड्डा भणति-देव! किं चिंतियं ते ?, भणह, तो सकाले अण्णत्थं चिंतियं काहामो । रण्णा णिज्झाइया सभा, मुणवयधरी दिट्ठा । ततो णेणं भणिया मातंगी-विदिण्णसयंवरा कण्णा वेदब्भी, तीए ण पभवामि अहं । मायंगवुड्डाए भणियं-जै एवं पस्सौ मे दारगं, सा णाम पमाणं । रण्णा भणियं-एवं हौ~ त्ति, अतीह 25 त्ति । अदिट्ठाणि णिग्गयाणि पाणाणि । पुच्छिया सभागया रण्णा-कीस भे किंचि न भणह ? / ते भणंति-देव! किं भणामो ?, इदाणिं अम्हे सचेयणा संवुत्ता. देव! एएण रूवेण छलिउकामो न फरुसेयबो । पज्जपणेण य वेयब्भीए दसिओ अप्पा । तीए दिट्ठा दो वि जणा । पुच्छिया अणाए-के तुन्भे देवरूविणो इहमैगया ? किम वा ? / ते भणंतिअम्हे पज्जुण्ण-संवा जै ते सुया. मातुलेण भणिया-'पाणाणं देमि वेयभि, न य पज्जु-30 1यमाणं नयरं कुदेग् zAM0 विना । / 2 zAM0 विनाऽन्यत्र-हत्थी खोभिया, तेहिं पुरं परिययंतेहिं परियत्तियमेवं । तओ क 3 u0 ॥ 3 देग्मारद्धा शां. विना ॥ 4 पत्तता पदेग् zAM0 विना ॥ 50थ चित्तं का shaaN0॥6 तेण shaaN0॥ 7 होहि त्ति shaaN0॥ 8देग्दाणी म्ह sshaaN0॥ Page #109 -------------------------------------------------------------------------- ________________ वसुदेवहिंडीए [ पजुण्णस्स वेयन्मीए पाणिग्गहणं ण्णस्स' त्ति. ततो अम्हेहिं पाणवेसेहिं जाइओ भणति-दिण्णसयंवरा कण्णा. तं जै ते रुइयं अम्हेहिं सह गंतुं, भण णं, हरामु अम्हे । ततो पज्जुण्णरूवमोहिया भणति-पिउणा विसजियाए तुब्भे मे पभवह त्ति। ते निग्गया, पुणो रायं चोएंति-पुच्छिजौ कुमारी, किं चिरेणं ति ? / सदाविया वेयब्भी, पाणे पस्सइ साभाविए, एवं पुच्छिया-पुत्त ! एतं पाणं 5 वरेहि जय ते रोयै |सा भणइ-तुब्भेहिं अहं पुत्वमेव दत्ता पाणाणं, इयाणिं किं पुच्छिज्जामि ?. धुवं मण्णे-पाणीए होयवं, जओ तुम्भं एरिसी वाया निग्गया । ततो रुसिएण रुप्पिणा भणिया--जै ते एरिसं चित्तं, वच्च, मा मे पुरओ चिट्ठसुत्ति । ततो सा एवंभणिया रुप्पिणो भवणाओ निग्गया पउमसंडाओ विव सिरी पणमिय पिउणो, पज्जुण्ण-संबसहिया गया पाणकुंडं । दीसंताणि य जणेण रूव-गुणयहियएण तिन्नि वि जणाणि भोयकडाओ निग्गंतूण 10 विज्झगिरिसमीवे पण्णत्तीए उवणीयभोयणाच्छायाणि वुत्थान्नि। पजुण्णेण य पाणिग्गहणत्थं विउव्वियं दिवभूतिजुयं रयणमंडियं पासायं । पट्टविया य आभरण-वसणपहाणभूसिया पुरिसा। ते रायाणं सपरिवारं माहण-णागरे य निमंति--कल्लं तुन्भेहिं आगंतवं वहूए अक्खए छोढुं, जै अम्हेहिं सह संबंधो इच्छिज्जइ पीई वा । ते ग्या। छूढा य चारपुरिसा । तेहिं दिट्ठो पण्णत्तीपरिवारो, विम्हिएहि य कहियं रण्णो जहादिहु~ / माहणाणं णागराण य सम15 वाओ-रण्णो जामाया अवजाणिओ मा rusi~hiti अम्हे, कुद्धो विणासेज, वच्चामो त्ति । रणो विदितं माहणा णागरा ईसरा य गया, संपूइया वत्था-'ऽभरणेहिं, भुत्तभोयणा नियत्ता पाणगुणगणविम्हिया । इयराणि गयाणि बारवतिं खणेण । संबेण य भणिओ पज्जुण्णो-देव! पाणीवेसेण वेदम्भी ऐणिजौ बारवति ततो मे पीई भविस्सइ, जहा वयं भोयकडे चंडाला आसी । वेदब्भी भणइ-संवसामि! किं मया चंडालो कओ जओ 20 एवं जंपसि?. पसिय, मा मं विडंबेहि इहमाणेऊण । ततो भणति-अम्मासमीवे मुहुत्त मेत्तं कीरौ से चंडालवेसो, विक्किणौ त्ण्तीओ। पजुण्णेण भणियं-एवं हौ त्ति । दंसिया वेदब्भी रुप्पिणिभवणदुवारे । संबो ऐगतो कयप्पणामो भणइ-अम्मो! एस चंडाली दुवारे ट्ठिया तंतीउ विकिणइ । तीए भणिओ-पुत्त ! केण एसा एत्थ ऐणीया ? / चेडीहिं दिट्ठा, निवेइया य देवीए-सामिणिओ! जै एरिसी सिरीभयवतीओ तो अच्छेरं, पेच्छह 25 ताव मायंगि त्ति । तीए अवलोइया, पजुण्णो य पडिओ माउपाएसु भणइ-अम्मो ! दि NNA मामेण वेयब्भी पाणाणं ति । पुच्छिओ ऽकिह ?' त्ति जहावत्तं कहेति । विदितं कयं केसवस्स, तुट्ठा य रुप्पिणी, तेण वि 'पियपुत्तओ' त्ति बहुमइओ, कओ सकारो वहूए । संबो कलाओ आगमेइ सवयंसो । कमेण य पत्तो जोवणं बितियवासुदेवोवमो । बुद्धि 1 भेणेह त्ति zAM0 ॥ 2 रायं जपंति lii3| राइं चोएंति zAM0 ॥ 3 कुंडी zAM0 विना ॥ 4 देग्णाणि पजुण्णेण य पाणिग्गह क 3 गो 3 / णादिग्गहदेग् ली 3 ॥ 5 देग्मंडवं पहदेग् zAM0 ॥ 6 हिलि zAM0 विना ॥ 7 पाणवेशां0 विना॥ 8 देग्सी भयवती सिरीओ तो shaaN0॥ 9 देघित्तिक 3 गो 3 ॥ 10 देग्मयं zAM0 ॥ Page #110 -------------------------------------------------------------------------- ________________ 101 पुरिसभेया ] पेढिया । सेणो य परिवासियं पुरफसेहरगं कुमारसंतियं मग्गिऊण णेइ कहिं पि, तहा वत्थपरियट्ट, मोदके य भुत्तसेसे एगते' खाइस्सं ति । एवं वच्चै कालो। ___ कंचुकीओ य आगतो रहं गहाय विण्णवेइ-कुमार! संदिढ देवेण-रयणकरंडए उज्जाणे गणियादारिगाओ सुहिरण-हिरण्णाओ नटुं उवदंसेहिन्ति, तत्थ भे पासणिएहिं गंतवं । तुट्ठो संबो सवयंसो आरूढो रहं, सुदारओसारही, मग्गे जाणस्स अक्खो स्जिजि|5 तत्थेगा पडिरूवा कण्णा, तीए संबकुमारस्स कओ पणामो । बुद्धिसेणेण य कुमारो सणियगं भणिओ-अजउत्त! मौडस्स पयरगाणि ललंति, दोहि वि हत्थेहिं णं उण्णामेहि त्ति । तेण तहा कयं । जाणे हयसहो जातो, पडिच्छिओ संबेण, पुच्छिओ य बुद्धिसेणो-का मण्णे एसा जाणे पगासा चिट्ठति ? / तेण भणिया-कुलकण्णा होहिति त्ति । गया उज्जाणं, सभाए उवविठ्ठा पासणिया । तहिं नालियागलएहिं सबा नट्टविही उवदंसियत्वा । हिरण्णाएं 10 दंसिया । उदयपरिक्खए सम्मत्ते सुहिरण्णा दंसेउं पयत्ता । बुद्धिसेणो हितो संबस्स पुरओ, जयसेणेण भणिओ-अवसर एकपासं । सो भणइ-एए ममं पेच्छगा पेल्लंति । विहीए दंसिया सुहिरण्णाए बत्तीसतिनट्टभेया । नालिगासेसेण उदएण उवज्झाएण पहविया । अवसरिओ बुद्धिसेणो । दिट्ठा य कुमारेण सिरी विव कयाभिसेगा, तीय वि सायरं दिवो रईए विव कामो । पत्थिओ य पुरि रहारूढो सवयंसो स्ण्बो। 15 पुरिसभेया __ जयसेणो भणइ-अजउत्त ! बुद्धिसेणो तवस्सी अप्पपाणो वयणसारो, जो पेल्लणं न सहै कुपुरिसो त्ति । तेण भणिओ-तुमं पुरिसविसेसं न याणसि अंघो इव रूवविसेसं । जयसेणेण भणिओ-तुम जाणसि, निउणो सि, कै पुरिसा ? भणसु, ततो विण्णाणं पगासं होहिति ? / सो भणइ-अत्थ-धम्म-कामेसु पुरिसविभत्ती चिंतिजइ, उत्तम-20 मज्झिमा-'धमा. तत्थ अत्थे उत्तमो जो पिउ-piyAmaha'jiyaM अत्थं परिभुजंतो वड्डावेइ, जो ण परिहावेइ सो मज्झिमो, जो खवेइ सो अधमो. धम्मे दुवे पुरिसा-उत्तमो मज्झिमो य, सयंबुद्धो बुद्धबोहिओ य. कामे वि तिन्नि-जो कामेइ कामिजइ सो उत्तमो, जो कामेजइ ण कामेइ सो मज्झिमो, जो कामेइ न कामिजइ सो अधमो । जयसेणेण भणिओ-एएसु अजउत्तो कयरो? / सो भणइ-अत्थ-धम्मसु न ताव पारं वच्चै, कामे पुण मज्झिमो 125 सो भणइ-तुमं कयरो? / सो भणइ-अहं उत्तमो । सो रुट्टो-अरे पंडितमाणि! अप्पसंभाविओ सि. सामि भणसि 'मझिमो' त्ति, कायवो ते विन्नो। बुद्धिसणो भणइ-तुमं अयाणओ सि, जो कामेजमाणो न कामेइ सो मज्झिमो होइ । सो भणइ-साहु, को कामेय न्न्ण्?|सो भणई-न कहेमि, जदि मं सयं पुच्छिति तो साहामि । कुमारेण भणिओकहेहि । सो भणइ 30 1 ते खाइ क्खाइदेग् उ 2 विना ॥ 2 यं भदेग् zAM0 विना॥ 3 देग्सु चिंतिदेग् शां. उसं0 संसं0 विना॥ 4 ली 3 विनाऽन्यत्र-मो सि काय ka 3 go 3 u0 ॥5degi kadeg u0 vinA // Page #111 -------------------------------------------------------------------------- ________________ 102 वसुदेवहिंडीए [संबकुमारस्स सुहिरण्णाए अहं कयाइ देवं सेविऊण निग्गतो पस्सामि पत्तलिवासणहत्थे पुरिसे। ते भणंति-संदिट्ठा मो देवेण 'बारवतीए पंडिए मुक्खे य लिहिऊण साहेह में' त्ति. तं एसो बुद्धिसेणो एयं रहं जै दुरुहति तो णं पंडियाण अग्गलेहे लिहामि, जै णारोहति तो मुक्खाणं ति । मया चिंतियं-एयं लेहं देवसमीवे वाइजंतगंजइ मुक्खपुरओ लिहंति मं तो मे उहावणा उ होजा. 5 को वा दोसो रहाऽऽरोहणे ?' त्ति विचारेमि । रहसारहिणा भणियं-अजउत्त ! विलग्गह रहं ति। आरूढो मि पस्समाणो णयणाभिरामाणि रूवाणि । पुरतो मत्तगयारूढो आधोरणो भणति-अज्ज ! उसरह, अविहेओ मे गओ त्ति । सारहिणा तत्वयणं सोऊण परावत्तिओ रहो गणियाऽऽवासगमज्झेण पत्थिओ, ईसित-खिन्जित-पसाइताणि सुणमाणो तरुणवग्गस्स पत्तो य एगं भवणं सतोरणं कयबलिकम्मं, भणिओ-ओयरह. अईह भवणं ति । ऐगओ 10 मि, दिट्ठा मया कण्णगा चेडीहिं परिवारिया सरस्सती विव विजाहिं । तीय वि कयप्पणामो आभट्ठो-बुद्धिसेण ! सागयं ? ति । कयपायसोयं च आसणगयं पुच्छति-बुद्धिसेण! कओ आगच्छसि । मया भणियं-देवपायमूलाओ । तओ णाए ततोमुही अंजली कया । ततो पुच्छति-बुद्धिसेण! केण विणोएण दिवसे गमेह ? / मया भणियं-कलापरिचएणं ति । तत्थ चेडीओ पासवत्तिणीओ, तासु मे दिट्ठी न पसज्जइ । ततो अण्णा आगया, 'सा 15 पडिरूव' त्ति तीए मे दिही निवेसिया । ततो णाए भणिओ मि-बुद्धिसेण! गुरुजणसमीवं न गंतवं, वीसमसु, एसा भोगमालिणी ते चिंतेइ त्ति । ऐगयाय भणिओ य भोगमालिणीए-अजउत्त! रहजाणेण त्थ परिस्संता, गब्भगिहे सयणीयं, एत्थ वीसमह त्ति । पविट्ठो मि, सयणगयस्स मे पाए संवाहिऊण भणइ-अजउत्त! वच्छत्थलं भे संवाहामि । मया चिंतियं-निउणा चेडी, जा पाए संवाहिऊण उरं इच्छति छिविउं । तो भणइ-'थणेहिं वो 20 उरं संवाहिस्संति पीडेइ थणेहिं । अत्थि महंतो विसेसो करयलसंवाहणाओ वि पओहर फरिसे । एवं उवाएणि मिणा य कणेरुयाए विव वणगतो रैं कारिओ मि । कमेण य निग्गतो, पणयपडिबंधेण य अभिक्खणं वच्चामि तं भवणं । अण्णया भणइ मं भोगमालिणी मणोणुकूल-महुरभासिणी-अजउत्त ! जाणह कारणं जेणेथमाणीया ? / भणिया मया-ण याणं, कहेहि सुंदरि ! त्ति । भणइ-सुणह, 25 अम्ह सामिणी सुहिरण्णा बाला चेव कुमारस्स दिण्णा संबसिरिणो । देवं च पस्सइ पगाम, पवड्डिया कमेण, देवेण य आणत्तं-कालिंदसेणे ! दारिया ममं अब्भतरो(ग्रन्थाग्रम-2800)वत्थाणे पस्सौ इयाणिं ति। कयाइंच पत्थिया अम्माए समं. तीए निवारिया 'न ते गंतवं' ति । ततो णाए गयाए अम्माए विरहिए गब्भगिहे वेहासीकओ अप्पा। मया य देवनिओएण दिहा उवउक्खित्ता, रज्जुपासं उझिऊण सयणीए निक्खित्ता Asa30त्था । णाए पुच्छियं-कहि म्हि भोगमालिणि ! / मया भणिया-सयणीए सयणहिदएसु य । 1गमेसि ली 3 ॥ 2 zAM0 विनाऽन्यत्र-NI एवं ते इत्तिक 3 गो 3 ॥ 3 देग्ण तुब्भे परि0 ली 3 ॥ 4 ता रहगिहे ली 3 ॥5देग्न्निमेन्न् य ली 3 ॥ 6 'त्य इहमा zAM0 ॥ 7 देवं च पहाइ pagAdeg zAM0 ॥ Page #112 -------------------------------------------------------------------------- ________________ पेढिया । 103 पाणिग्गहणं गणियाणं उप्पत्ती य ] पुणो पुच्छति--केण त्ति इहमाणीया ? | मया भणिया- देवतेहिं मया य । ततो मया भणिया - सामिणि ! मरियबे किं कया बुद्धि ?, कहेह मे । [ सा भणइ - ] सुण सहि !, अहं किर बाला चेव कुमारस्स दत्ता. वड्डिया य देवोपत्थाणे कयाइ कुमारं गया परसामि . 'इयाणि मे दहुंपि ण लब्भइ' त्ति निच्छओ कओ । मया भणिया - सामिणि ! अलं विसाएण. सुणह - तुभेहिंतो अण्णा कण्णा कयरी विसिरूवा जा से हिययसाहीणा 5 भविस्सइ ? अचिरेण से हियैच्छियमणोरहसंपत्ती भविस्सइ । एवं आसासेऊणं णं अम्मा कमि । तीए य मित्तेहिं सह हत्थारोह - लेहएहिं समवाओ कओ । ते भांतिअम्हे देवरस बीहामो. बुद्धिसेणो कुमारस्से पच्चयभूओ, सो कण्णागुणे निवेदेतो सोभइ. अम्हे णं णं उवाणं इमं आणेम, तुब्भे णं उवाएणं गेण्हह, सो कज्जं काहति त्ति । ततो त्थ रहिणा लेहएहिं महामत्तेण य उवायपुव्वं पवेसिओ । मा य भे चित्तं ठाउ ' एसा 10 gaNigAdAriya'ti / सुणह-- गणियाणं उष्पत्ती । सिकिर पुवं भरहो नाम राया मंडलवती, सो एगाए इत्थीए अणुरत्तो । सामंतेहि य से कण्णाओ पेसियाओ, ताओ समगं पेसियाओ । दिट्ठाओ य पासायागयाए देवीए सह राणा । पुच्छिओ अआए राया- कस्स एसो खंधावारो ? / तेण य से कहियं - कुमारीओ 15 मम सामंतेहिं पेसियाओ । तीए चिंतियं - ' अणागयं से करेमि तिगिच्छियं, एत्तियमिती कयाइएगा बहुगा वा वल्लभाओ होज 'त्ति चिंतिऊण भणइ - सामि ! मुयामि पासाङ अप्पाणं । तेण भणिया कीस देवि ! एवं भणसि ? / सा भणति - एयाहिं इहमेतिगयहिं सोयग्गिणा डज्झमाणी दुक्खं मरिस्सं । राया भणइ - जै तुज्झ एस निच्छओ तो न पविसिहंति हिं । सा भणइ - जै एतं सच्चयं तो बाहिरोवत्थाणे सेवंतु । तेण ' एवं ' ति 20 पडिवण्णं । तो छत्त- चामरधारीहिं सहियाउ सेवंति । कमेण गणाण विदिण्णाओ । एसा गणियाजणस्स उप्पत्ती ॥ इमा पुण अमियजसाए पसूइबहूसु य अईयासु कालिंदसेणाए दुहिया हेमंगयस्स रणो. जहा कुमारो से जाणइ तत्तिं तहा करेह । मया पडिवणं - पुप्फ-गंध-वत्थ- तंबोलाणि णेमि तासिं पत्तियावणहेउं जा उज्जाणे 25 दिट्ठा सा विसा चैव जं पि अज्जउत्तपुरओ ठिओ मि नच्चमाणीए तं कारणं सुणहसामिणि (NI) अज्जउत्तनिवेसियदिट्ठी मा नट्टविहिकम्मं चुक्केज्ज त्ति । तीए य कहाए पत्ता आवासं । पओसे य संबो बुद्धिसेणं भणइ - वञ्च, आणेहि णं तं सुहिरण्णं. अहं पि उत्तमो होमि, कामेमिणं ति । तेण भणिओ-महं ताओ न पत्तिज्जिहिन्ति, जयसेणो मे 30 सहायो दिज्जौ त्ति । गया दुवग्गा वि । बुद्धिसेणेण भणियाओ चेडीओ - पट्ठविओम 1 देग् स य कायभूदेग् zAM0 ॥ 2देग् मयगदेग् zAM0 ॥ 3 सिहींति zAM0 विना ॥ Page #113 -------------------------------------------------------------------------- ________________ 104 वसुदेव हिंडीए [ उवसंहारो कुमारेणं, गंतवं सामिणीए । तातो भांति -- को तुझं पत्तियै ? त्ति । तेण से जयसेणो सिओ । तेण वि कहिओ कुमारसंदेसो । विदितं च कयं कालिंदसेणाए । तीए भणियं -- वीसमह मुहुत्तं जा पसाहिज्जति दारिया । सा गया जंबवैसमीवं, निवेदितं च तीए । देवी परिचिंतेऊण गया कण्हसमीवं, कहिओ संबाहिपाओ । तेण भणिया- पच्छा रायदार5 गाहिं सह सक्कारो कीरहि त्ति, सेवतु णं सुहिरण्णा । विसज्जिया कालिंदसेणा जंबवतीय । कयविसग्गाय पेसिया दारिया पवहणेण । बुद्धिसेणेण कुमारस्स निवेदितं, भणिओ य णेण - अज्जउत्त ! निउणा होज्जह । तेण भणिओ-कहमणुवत्तीलक्खणा पीई ? | सा अगा वासगिहं, उवविट्ठा सयणीए । निग्गतो बुद्धिसेणो संवरियदुवारं काऊण गभहिं । सा य केस-वसण-भूसणं संबस्स जं जं पउंजइ तं तं संबो वि अणुकरेइ । ततो तीए सुय 10 इव सारियाए सेहविओ । गया से रयणी परमपीइमुहंताणं । उवगतो बुद्धिसेणो, भगिओ संबे-निज्जौ एसा मे गिहं अविण्णाया गुरुजणेणं ति । पत्ता यं पैकम्मयारीओ देवीए पवियाओ पाहण - सुवण्णवत्थाणि गहेऊणं दोन्ह वि जणाणं । ततो 'विदियमागमणं तीसे अम्मा' त्ति वीसत्थो संबो । तीए य सह मणाणुकुलवत्तिणीए पंचलक्खणविसयसुहमोहियस्स वच्चै कालो ॥ ॥ एसा पेढिगा ॥ 15 पेढिगाप्रन्थानम् - zlo0 810 a0 12. सर्वग्रन्थाग्रम् zlo0 2844 a0 17. Page #114 -------------------------------------------------------------------------- ________________ ऐतो मुहं - संब-सुभाणूर्ण कीडाओ [ मुहं ] संब-भाणूर्ण कयाइ सभाएं कीलंताणं पणी (णि) यं समुप्पण्णं - - जस्स सउणो विचित्तं वासति सो जिति कोडिं ति । ठविया पासणिगा । बितियदिवसे भाणुणा सुओ आणीओ, 1 संवेण सारिगा पएण्ज्जुण्णगिहला लिया कंतसंजोइयसुहुम विविह्वण्णपिच्छच्छयणा एगदेसुद्वियंरोमखयखारसेगा । सुगो पकडिओ सिलोगजुयलं-- सतेसु जायते सूरो, सहस्सेसु य पंडिओ । वत्ता सयसहस्सेसु, दाया जायति वा ण वा ॥ इंदियाण जए सूरो, धम्मं चरति पंडिओ । वत्ता सञ्चवओ होइ, दाया भूयहिए रओ ॥ त्ति भणिउ ओ ठिओ । सारिया संबेणं सियं । सा भणइ - चोइया - मयणे ! भणसु तुमं किंचि सुभा सबं गीयं विलवियं, सवं नट्टं विडंबियं । सबै आभरणा भारा, सबे कामा दुहावहा ॥ 15 ततो खारसिते पसे छित्ता र सिउमारद्धा, भणइ य रसियावसाणे - देव ! को वि मं पीलेइ, परित्तायसु, मरामि मा मं उवेक्ख. तिगिच्छगा सर्वांविजंतु लहुं ति, ते मे परिबाधा डिगारं करेंति, नेहि मे देविसमीवं । एवमाइ कलुणं विलवंती पुणो वि चोइयासुंदरि ! अलं विसाएण, भणसु किंचि, ततो जं वोच्छिसि तं सवं कीरै । ततो भै -- उक्कामिव जोइमालिणिं, सुभुयंगामिव पुष्फियं लतं । विबुधो जो कामवत्तिणि, मुयई सो सुहिओ भविस्सइ ॥ खारे छक्का पुणो रसइ विलवै य । पुणो भणिया- पढसु ताव किंचि । ततो भगति-न सुयणवणं हि निडुरं, न दुरहिगंधवहं महुप्पलं । न जुवैयियम्मि धीरया, न य निवतीसु य सोहियं थिरं ॥ 1 एतो zAM0 विना ॥ 2 भासु की ली 3 ॥ 3 कोडित्ति उ 2 विना ॥ 4 पच्छण्ण उ 2 विना ॥ 5 zAM0 ॥ 6 हविगो 3 zAM0 ॥ 7देग्लवति zAM0 ॥ 8 u0 me0 विनाऽन्यत्र - पदं मदेग् ली 3 ॥ va0 [hiM0 14 5 10 'एवं सा विचित्तं वासइ' त्ति जियं संबेण । 'सुओ सिलोगजुयलमेव लवई' त्ति परा- 25 जिओ, भोयणवेलाए य सहाविओ सुभाणू रुद्धो ऽपणिए कोडिं देहि 'त्ति । सुयं सच्चभामाए, कयं च कण्हस्स विदियं । पेसिओ कंचुकीओ संबं भणइ - कुमार ! सुबौ, ' भाणू भुत्तभोयणो dAhiti'tti देवो आणवेइ । संबो भणति - जो सिणेहिओ सो दाऊण णं neu, 1 20 Page #115 -------------------------------------------------------------------------- ________________ 106 vasudeva हंडी [ संब-सुभाणूर्ण अधवा एस जाणइ जं कायवं । सुभाणू भएण ण वञ्चै, णिवेइयं कण्हस्स, दिण्णे विसजिओ । दुहंता पूइया संबेण, पियपुच्छगाण य दीणाणाहाण य दत्तं वित्तं । I वि दिवसे गते पुणो भाणू भणइ - संब! हौ पणीयं, जस्स उक्कडा गंधा सो जिणइ दोन्नि कोडीउ । संबो भणइ - अलं तुमे सह पणिएण. तुमं जिओ देवस्स कहे सि । 5 सो भणैइ- अंबाए कहियं देवस्स, न मया । ततो ऽएवं हउत्ति कया सक्खी । संबेण चिंतियं - गंधजुत्तीसु भाणू न जिणिज्जा, देवसंतएहिं गंधेहिं सो विलिंपिज्जा करेमि घाणपडिलोमदवसंजोगं ति । ततो णेण पलंडु-लसुण-वेकड - हिंगूणि छगलमुत्तेण सह रुइयाणि सरावसंपुडेण आणीयाणि । सुभाणू य पुत्रपविट्ठो सभं सुरहि विलेवणो । पसंसिओ गंधविणकुलेहिं । संबो य सभादुवारे विलित्तो घाणपडिकूलेणं लसुणादिजोएण । तेण य 10 गंधेण परभाहतो सभागओ कुमारलोओ संवरियनक्कदुवारो समंतओ विपलाओ-संबसामि ! ऐउक्कडा गंधा, पसीय, विसज्जिज्जंतु, कुणह पसायं । तेण भणिया-भणह निबयणं । ते भांति - जियं तुमे । भाणू भणइ - दुरहिंगंधा एयस्स । संबेण भणियं उक्कडस् पणियं, न य विसेसो सुभा-सुभेसु कओ । पासणिएहिं संबपक्खो उक्खित्तो । जिओ भाणू रुद्धो । देवीए रडंतीए वासुदेवस्स कहियं । तेण पेसिएण मुक्को, दिपणे विस15 जिओ । संबेण परियणस्स दिष्णो विभत्तो अत्थो, दिण्णं दुर्द्दताण य । 1 I I पुणो के वि दिसु गएसु भाणू संबं भणइ - हौ पणियं चउसु कोडीसु, जस् जुती ऐसति विभूसणाणि सो जिणइ । संबेण भणिओ - अलं तुमे समं पणिएण, देवसि उवद्वायंतओ जिओ वि । निबंधे कए पडिवन्नो संबो । निरूविया सक्खी । गतो य संबो पज्जुण्णसमी, कहिओ य णेण पणियालावो । तेण भणिओ - हौ कुमार ! जिओ 20 तुमे सुभाणू. जै तुमं जिंप्पि हिसि इयाणि तो दिजिहिति से जहा भणियं । संबो भैदेव ! भाणुकेण जियस्स किं मे जीविएण ?, कुणह पसायं जहा मे जओ होइ । पज्जुपडवन्नं - एवं कीरहिति, अच्छह जहासुहं ति । गतो य पज्जुन्नो सिवाए महादेवीए पायमूलं, कहियं च से संब- सुभाणुपणियं, विण्णविया य णेण -- अज्जिए ! देह जाइतगाणि आभरणाणि, जाणि अम्ह चुल्लपिउणो सामिणोऽरिट्ठनेमिस्स देवेहिं दत्ताणि । 25 तीए भणिओ - पुत्त पज्जुण्ण न तव किंचि अदेयं, ताणि भूसणाणि चुल्लपिउणो ते ण खत्तिए पिणज्झंति, तेण जाइयगाणि णेहि, इहरहा दत्ताणि णाम तव त्ति । पणओ घेत्तूण गतो, संवस्स य णेण दत्ताणि, तेहिं विभूसियदेहो गतो सभं । पुत्रपविट्ठो य सुभाणू महग्घाभरणमंडिओ पसंसिओ पासणिएहिं - धुवं तुमं इदाणिं जिणिसि ति । संबकुमारो य नक्खत्तमालाविराइयवच्छत्थलो सोभिओ विज्जुलयालंकिओ इव बलाहगो, तस्स य 30 भूसणजुईय सूरप्पभाए इव खज्जोयजुती पडिया सुभाणू ( णु) भूसणच्छाया । 'जियं संवेणं' ति विक्कोसियं पासणिएहिं । सुयं च सच्चभामाए, विष्णविओ कण्हो रोवंतीए - संबो 1 अम्माए zAM0 ॥ 2 जिणिहिदेग् zAM0 ॥ 3 णेहिं zAM0 विना ॥ Page #116 -------------------------------------------------------------------------- ________________ जू कीडाओ ] 107 तुज्झच्चएण वल्लभवाएण ण देइ मे दारयस्स जीविंडं निवारिज्जौ जै तीरै । एवं विष्णविए पेसविओ कंचुगी । तेण संबो भणिओ --- कुमार ! 'मुयह सुभाणूं (N), माणं बाहह' एवं देवो आणवेइ । संबेण भणियं - पणिए जिओ, एत्थ किं देवस्स वा दाणवस्स वा वत्तवं. अवराधी वियो पभुणा, णायकारी पालेयवो । कंचुकी गओ, कहियं तेण संबवयणं । देवी भै कन्हं - देव ! सबस्सेण वि मे मोइ ( ग्रंथाग्रम् - 2900) जौ दारगो जै अत्थि पसादो 15 तीए चोइओ गओ कण्हो सभं । पुच्छिया य तेण सभासया । तेहिं संबजओ कहिओ । दिट्ठो य णेणं संबो सुरवई इव पसाहियसरीरो । भणिओ तेण - विसज्जेहिं सुभाणुं, अम्हे दा हामो पणियं । संबेण भणियं - सीहस्स दंता केण गणेयबा ?, जै 'वल्लहो' त्ति निजइ णीओ णाम. जया मज्जाया भविस्सति तदा दाहिति । कण्हेण भणिओ-मज्जाया तुमम्मि इयाणिं, सोर्त्थ. ण देसि एयस्स दारयस्स जीविउं, एसो तुमे खलीकओ वि न विरज्जइत्ति - 10 निग्गओ सहाओ फरि सेऊण णं । दिण्णे कोडिचउक्के विसज्जिओ भाणू । बितियदिवसे संबो गतो सच्चभामाभवणं केसवसिरिमुहंतो नक्खत्तमालाविभूसिओ य, तीए आलोए ठिओ खुज्जं अंगुलीए सद्दावेइ । सो य ' कण्हस्स वेस-भासावण्णा-'ऽगितीहिं बहुसरिसो' त्ति न निबडिओ तीए । भणिया अणेण खुज्जा - मया सुमिणो दिट्ठो तस्स पडिघाओ कायवो. देवि भण-' पंचगवेणं मं अर्तितयं वारेंतं पि पहाणेह' 15 त्ति--अवकंतो । तीए तुरियं संपाइओ संदेसो । अतो य कण्हो 'घ (घ) डौ' त्ति चेडीए च्छादिओ 'किं इमं करेह ?, अवसरह' त्ति भणतो । ततो पच्छा मंगलेहिं ण्हाविओ । परिसंठिएय परियणे भणिया सच्चभामा कण्हेण- - मया तुमं सवंतेउरपुज्जा ठविया, ऐसिरिओ उलट्टंतीमिच्छसि तो मया खेल्लसि । तीए भणिअं - देव ! कीस मं एवमुवालभह सयं आणवेऊण ? / कण्हेण भणिया- कया मया भणिअं ? अलिअं भणसि । सा भणइ-खुज्जा मे 20 सद्दाविऊण संदिट्ठा. मया पुण दिट्ठ त्थ नक्खत्तमालाविभूसिओरत्थला. सो भे फेडिया (यो) एत्तिओ वि स्ण्वाओ। तत्तो कण्हो पहसिउ भणइ - संबसिरी होहित्ति 'सो कल्लं मया फरुसिओ' त्ति । तं च सोऊण रुट्ठा देवी भणइ - ' - ' अहं पुत्तभंडाण खेल्लावणिया संवुत्ता, किं मे जीविएणं ?' ति जीहं पकड्डिया । कहिंचि निवारिया य, भणिया य कण्हेण - देवि ! अविणीस कल्लं काहं निग्गहं, वीसत्था भवति । 25 जंबवती सदाविया, भणिया य-तुज्झ पुत्तेण वि अहं ओहामिओ । सा भणइ - तुमं जाणसि अत्तणो पुत्तस्स चरियं । देवेण भणिया-तुमं पि जाणावैस्सं । अण्णदियहे गौलियवेसं काऊण जंबवैसहिएण दिट्ठा~ (हो) / रूवरिसणी संवेण पुच्छिया - तक्कं लब्भेइ ? | सा भै - आमं । 'गेहामि णं' हत्थे गहिया । देवो रूवं दंसेइ, संबो पलाण, न एइ य देवसमीवं । बितिय दिवसे कुलगरसमक्खं संबो सदाविओ । सो खादिरसंकुं नखरणेण 30 10 वियं zAM0 me0 विना ॥ 2देग्भाणू ली 3 विना ॥ 3 भागया zAM0 me0 ॥ 4 'जओ NI0 zAM0 me0 विना ॥ 5देग् सिरिओ उल्लदंती ली 3 / देग्सिरिं उल्लैंती' zAM0 ॥ 6देग् ढाई रुदेग् zAM0 विना ॥ 7 गिहामि zAM0 me0 विना ॥ 8 खायरं saM0 zAM0 ॥ Page #117 -------------------------------------------------------------------------- ________________ वसुदेवहिंडीए [सुभाणुनिमित्तं संगहिआणं तञ्छितो अतिगतो सभं । वासुदेवेण पुच्छिओ-संबसामि ! किं इमं ? / सो भणइ-जो पज्जोसियं आलावं करेइ तस्सेसो मुहे संकू आहम्मै त्ति । वासुदेवेण भणिया कुलगरामुयं भे, अहं एएण हिजो पंचगवेग पहाणाविओ. तं किर अहं तुझं जै कहेमि तो मे संकू मुहे आहम्मै. तो निग्गतो जं काहिसि तं काहिसि, मा वस बारवतीए । वसुदेवेण 5 भणियं-कण्ह ! खमाहि, सो एस केलीकिलो अम्हाणं कुलस्स अलंकारभूओ, जह रिसीणं णारदो । ततो कण्हो भणइ-एस तुब्भेहिं उविक्खिओ, जेण मया वि खेलेइ. न इहं वसियत्वं । कुलगरेहिं भणिओ-संब ! निग्गमौ नयरीओ । सो भणैकालो ठविजौ, जञ्चिरं मया बाहिं अच्छियत्वं । कण्हेण भणियं-निच्छुभंतस्स को काल परिच्छेदो ? / सो भणइ-'तुब्भे इहं सबे वसह, मया पुण अपरिमियं कालं बाहिं अच्छे10 यवं' ति अणवट्ठिए काले ण णीमि त्ति । कण्हेण भणियं-जया ते सच्चभामा अहं च अब्भत्थेऊण अईणेमु तदा बारवैं अईहिसि । - ततो 'एवं' ति वोत्तूणं पियामहाण कयपणिपातो निग्गतो गतो पज्जुण्णसमीवं । कहियं च णेण निबिसयकारणं सावराहं । तेण भणिओ-पियरं अच्चासायंतेण ते महंतो अव राहो कओ. वचसु ताव. उवसंतं देवं विण्णवेहामि त्ति । ततो संबो भणइ-देव ! जै 15 तुब्भेहिं पि विसजिओ ता मे पण्णत्तिं जाइयं देह । पजुण्णेण भणिओ-पण्णत्तिपरि गहिओ किंचि काहिसि दुण्णयं, ततो मज्झ वि उवालभं होहिति त्ति । ततो संबो भणैन करेहामि अविणयं, कुणह मे पसायं । दिण्णा य से पण्णत्ती-भयवै ! बहिवसंतस्स संबस्स होहि सहायिगा । ततो तस्स कयप्पणामो विसज्जियदुईतो निग्गतो एगागी सुरट्ठाविसए विहरै । 20 कहेइ से बारवैवट्टमाणिं पण्णत्ती, जहा-देवीए सच्चभामाए वासुदेवो विण्णविओ जाव संबो निग्गतो ताव सुभाणुस्स एगदिवसे अट्ठसयाणं रायकण्णाणं समयं वीवाहो हौ निविग्धं ति। ताण य सत्तुत्तरसयं कुल-रूव-विण्णाणसालिणीणं मेलावियं ति। सत्थो य बारवतिं वच्चै, पण्णत्तीसंगहिओ कण्णास्वधारी सत्थवाहमल्लीणो धाइसहिओ । सोधाईए भणिओ-एसा गणियादारिया इच्छइ तुझे संसिया बारवतिं पविसिउं. तत्थ एगस्स इच्छि25 यस्स भत्तुणो भारिया होहिति त्ति । सत्थवाहेण परिग्गहीया पत्ता बारवति । दिट्ठा सु भाणुमणुस्सेहिं, निवेइया णेहिं कुमारस्स । सो रूवाइसयसवणविम्हिओ आगओ, तस्स दंसिओ अप्पा ईसि त्ति सो उम्माइओ, पुणो तं पवदति । सा वि "संदेसेइ अप्पाणं 'गणियादारिंग' ति, pavilobhAveU~NaM विभवेणं मरिउ ववसति । न इच्छइ य जाहे ताहे सभवणे पडिसिद्धभोयणो ठितो । उवलद्धं च . देवीए, तीय वि महत्तरगा पेसिया । तेहिं 30बहुप्पयारमणुणीया न पडिवज्जइ । ततो उग्गसेणो सच्चभामाए पायवडियाए विण्णविओ 1णीम सि zAM0 मे. विना ॥ 2 देगिनेहामो तदा zAM0 विना ॥ 3 हितओ क 3 ॥ 4 सो अम्मा zAM0 मे. विना ॥ 5 से दंसे zAM0 विना ॥ 6 वेति णं shaaN0॥ Page #118 -------------------------------------------------------------------------- ________________ कण्णगाणं संबेण परिणयणं ] मुहं । 109 गओ संबदारिगासमीवं । तेण वि कुल-रूव विभवे सुभाणुस्स वण्णंतेण विलोभिया तव मरणं ववइसइ, भणइ य - अजय ! तुम्हं देवतब्भूयाणं जै वि य वयणं करेज्ज तो ताहिं राधूयादा सीहिं 'खोट्टीहिं तुल्ला esa'tti परिभविज्जिस्सं, तुम्भे कत्थगए उवद्वावेज्जा ?. तं अतीत, मा मं धम्मं जाणंता अग्गिम्मि छुहह । ततो सो गतो । सच्चभामाए य कण्हो अब्भत्थिओ - दारगस्स जीवियहेउं भण्णौ सा दारिगा । कहं वि कण्हेण पडिवन्नं । गएहि 5 य अब्भत्थिया सच्चभामाए - पुत्ति ! पुत्तभिक्खं मे देहि । सा भणइ मया तुब्भं वयणेण छूढो अप्पा बंधणे. 'अहं पुण कुमारेण सबबाहिं ठविजं' ति जातं मे सलं को अवहिति ? / तेहिं भणिया-तुमं पुत्त ! दारयसमीवे, सेसा तुब्भं अवसाणे । ' एवं नाम' ति ऐणीया कुमारिमज्झं, लद्धपसरा य भणइ - अहं ताव गणियादारिया बला वि आणिजामि तुभे णाम रायधूया होइऊण अण्णेसु जायवकुमारेसु देवरूवीसु विज्जमा - 10 सु सुभाणुगस्स दिज्जियैवा । अईयमज्जाया ताओ णं भांति - तुमं सच्छंदा, अम्हे अम्मा-पिउवसाओ, किं करेमु ? / ततो सा संबगुणे वण्णेइ । तओ तीए कहाए रज्जमाणीए जाणिऊण काहिंचि सयं रूवं दरिसेइ । पाणिग्गहणदिवसे भाणुसमीवे ठविया, सेसा पंतीए । सो रूवविम्हिओ निज्झायि णं, संबं पस्सइ, अवसरै य 'एस संबोइ जंपमाणी, पुणो कण्णं पासइ । सा रोवै - अहं किर संबो परिजणेण भण्णइ. संबं कत्थ 15 विगयं उप्परसय त्ति । पुणो पुणो एवं दंसेइ से, परिजणस्स अंतरियस्स दंसेइ रूवं अप्पाणं च । निवेदितं कण्हस्स । सो भणइ - इ - रुप्पिणि जंबवई च सदावेह. जदि संबो होहित्ति दंसेहिति से अप्पाणं । कहियं च, ताओ इत्थियाओ आगंतुं जायववुड्ढा य आगया । सिओ णेण अप्पा । पुच्छिओ तेहिं - संघ ! कीस इहं ऐगतो ? / [ सो भणइ - ] देवेण अम्माए य बला ऐणीओ मि, तो पत्थिओ सगिहं । भाणू भणिओ - पट्टए ठिओ पहायसु 20 वहुसहिओ ति । सो भणइ - अलं मम एयाहिं, संवेण एयाओ उद्दालियल्लियाउ ति । तो सप्पहासेहिं कुलगरेहिं संबो सुहिरण्णयासहिएण अट्ठसण कण्णाणं हविओ । दिण्णा से कण्हेण पण्णा कोडीओ सुवण्णस्स, वत्था - ष्ष्भरण-सयणा-'ऽसण-जाण-वाहण-भायणविही- परिचारियाओ । ततो सो पासायगतो ताहिं रायतणयाहिं सहिओ निरुस्सुओ नाडहिं उवगिज्जमाणो दोगुंदुगदेवो विव निरुब्बिग्गो माणुस्सए भोए भुंजमाणो विहरै त्ति ॥ ॥ मुहं कहाए ॥ I मुहग्रंथाप्रम् zlo0 134 a0 12. 1 खुडतुदेग् ली 3 / खुड्डुहिं तु क 3 गो 3 me0 / खुड्डाहिं तु u0 ॥ 3 मारी, लमज्झपस zAM0 ॥ 4 यब्वं ली 3 विना ॥ 5 ऐम0 zAM0 ॥ सर्वप्रथाग्रम् zlo0 2978 a029. 2 अतीव ली 3 me0 विना ॥ 6देगेहिं ka0 zAM0 me0 विना ॥ 25 Page #119 -------------------------------------------------------------------------- ________________ [पडिमुहं ] पडिमुहमओ केसु वि दिवसेसु गएसु पज्जुण्णो गतो वसुदेवघरं, अभंतरोवत्थाणे य वसुदेवख्वं काऊण उवविठ्ठो आस्न्ने। देवीहिं कयप्पणामाहिं परियंचिओ पुच्छिओ य-देव! कत्थ a5 च्छिय त्थ ? / भणइ-गओ मि जेट्ठस्स राइणो गिहं । ताओ भणंति-का तत्थ कहा आ सी । भणइ-तत्थ चारणसमणो णभंगणाओ उर्वइओ, वंदिओ संभंतेहिं,कट्ठासणे आसीन्नो। पुच्छिओ राइणा-कओ भयत्रं आगओऽत्थ ? / सो भणइ-राय! धायिस्ण्द्द्दीव्भ्र्हाओ। 'तं केरिसं ?' ति पुच्छिओ साहै-जो चक्खुणा पस्सेज त्ति किंचि खेत्तं पवयं वा सो ण जाणइ विक्खंभा-'ऽयामपरिमाणं पि. जहा सबन्नू वण्णेति तहा साहामि-लवणसमु10 द-कालोद-उसुक्कार-चुल्लहिमवंतपरिक्खित्ताणि दुवे भरहाणि चत्तारि चत्तारि जोयणसय सहस्साणि आयामेणं, लवणसमुदंतेण छ जोयणसहस्साणि छच्च सयाणि चोहसुत्तराणि जोयणाणं सयं च एगूणवीसं दुसत्तबारसुत्तरभागाणं, कालोदसमुदंतेणं एगूणवीसं जोयणसहस्साणि तिन्नि य सथाणि एगाणौयाणि एगूणसत्तरं च भागे। एवं च कहेइ । / वसुदेवो य अतिगतो निवारिओ अभंतरपडिहारेहिं-अम्हं राया अंतेउरगतो, तुम्भे15 के तस्स सरिसरूवा ?, ण भे पविसियवं ति । ततो सो भणइ-किं पलवह ? ति-बला ऐगतो, सुणै य गंभीरसदं । दिट्ठो य पजुण्णेण, साभावियरूवी य पडिओ अजगस्स पाएसु। कयासीसो भणिओ-नत्तुय ! अज्जियाहिं सह को कओ आलावो? / भणइ-तुब्भं परिवालेंतेगं तुझ रूवेणं मोहियाओ मुहुन्तं । तओ पहसियाओ भणंति-णत्तुय ! देवो विव इच्छियरूवधरो सि, जीव चिरं बहूणि वाससहस्साणि । ततो भणति-अजय ! तुब्भे20 [हिं] वाससयं परिभमंतेहिं अम्हं अज्जियाओ लद्धाओ. पस्सह संबस्स परिभोगे, सुभा णुस्स पिंडियाओ कण्णाओ ताओ संबस्स उवट्ठियाओ । वसुदेवेण भणिओ पज्जुण्णोसंबो कूवदहरो इव सुहागयभोगसंतुट्ठो. 'मया पुण परिव्भमंतेण जाणि सुहाणि दुक्खाणि वा अणुभूयाणि ताणि अण्णेण पुरिसेण (ग्रन्थानम्-3000) दुक्कर होजत्ति चिंतेमि । ततो पणओ पज्जण्णो विण्णवेइ-अजय ! कुणह मे पसायं, कहेहैं जहा हिंडिय स्थ । भणइ25 कस्स वा कहेयचं ? को वा मे तुमाए विसिट्ठो नत्तुओ?, किं पुण तुमं सि अण्णेसिं साहिंतओ, तो मे पुणो बाहिहिंति ते ; तो जस्स जस्स अस्थि इच्छा सौं तं तं मेलावेहि. ततो तुमं पुरओ काऊण कहेहं । ततो तेण तुद्वेण कुलगरा अकूरा-'णाहिट्ठि-सारणगणा य राम-केसवादी य निमंतिया । ते समेया सहाए पहट्ठमणसा । तेसिं च मज्झगओवसुदेवो बहस्सती विव कोविदाणं पज्जुण्णपमुहाणं धम्म-'त्थ-काम-लोग-वेद-समयदिट्ठ-सुता-'णुभूयं 30 पकहिओ सुयणसवणणंदिणा सरेणं । सुणह 1गदेसु zAM0 / / 2 देग्वदिओ shaaN0॥ 3 दुवे हिमवयम्गाणि भर ली 3 ॥ 4 हेहि zAM0 विना । / 5देग्माओ vi0 zAM0 विना । / 6 कहेमि zAM0 ॥ 7 'मए दिदं सुता zAM0 विना ॥ . Page #120 -------------------------------------------------------------------------- ________________ 111 अंधगवहिपरिचओ] पडिमुहं । अंधगवहिपरिचओ इहं आसी हरिवंसगगणचंदा-'ऽदिच्चा दुवे भायरो-सोरी वीरो y। तत्थ सोरिणा रण्णा सोरियपुरं निवेसियं, वीरेण पुण सोवीरं । ते य अण्णोण्णाणुरत्ता अविभत्तरजकोस-कोट्ठागारी वुहाहंकारा णिरुवदुयं रजसिरीमणुभवमाणा विहरति । तत्थ सोरिस्स राइणो पुत्तो अंधगवण्ही पहाणो, भद्दा देवी य, दस पुत्ता समुद विजयाइणो; दुवे य 5 दुहियाओ-कोंती मही य । वीरस्स भोयवण्ही पुत्तो, तस्स उग्गसेणो, उग्गसेणस्स ब्ण्धू-सुब्ण्धू-क्ण्स्मादीया। सुपइट्ठो य अणगारो गणपरिखुडो विहरमाणो सोरियपुरस्स णाइदूरे सिरिवणे उज्जाणे स्मोस्रिओ। सोरी वीरो य दो भायरो तस्सागमणहरिसिया निग्गया वंदिउं, पणया य सुणंति साहुमुहनिग्गयं नमिजिणमयं, जहा-जीवा राग-दोसवसगया बहुं पावं 10 समजिणित्ता नरग-तिरिय-कुमाणुस-देवदुग्गतीसु सारीर-माणसाणि दुक्खसहस्साणि अणुभवमाणा बहुं कालं किलिस्संति. कम्मलाघवेण य अरहंतवयणं भवसयसहस्सदुल्लहं सुणित्ता सद्दहति. सद्दहमाणा य संवरियासवदुवारा बज्झ-'भंतरतवविधिविसोधितमला सिद्धिवसधिसाहीणा भवंति, सावसेसकम्मा वा केइ विउलं सुरसुहमणुभविऊण परित्तेण कालेण दुक्खसमुद्दपरतीरगामिणो भविस्संति । ततो ते एवं विहं सुपइट्ठमुणिवयणं 15 सोऊण जायतिधसंवेगा पुत्तेसु संकामियरजसिरी पवैया, अप्परिपडियवेरग्गा जहोवै8 गुरुसंदेसं संपाडेमाणा विहरंति । बहुणा य कालेण गुरुसहिया सोरियपुरमागया । वंदिया य परमपीइसंपउत्तेण अंधगवण्हिणा, उवासिऊण य गतो स्पुर्ण्। साहुसमीवे अडरत्तसमए देवोवयणनिमित्तं उपिंजलओ आसि । ततो अंधगवण्ही जायकोऊहलो निजाओ, विणयपणओ पुच्छइ सुपइट्ठमणगारं-भयवं ! किंनिमित्तो देवु-20 जोतो आसी ? / साहुणा भणियं-एगस्स साहुस्स पडिमागयस्स सत्तरत्तंतराओ देवो पडिणीओ उवसग्गं कासी य. ततो तस्स विसुज्झमाणलेसस्स अज ओहिणाणं समुप्पन्नं, तन्निमित्तं परितुढेहिं देवेहिं महिउ पराजिओ पडिणीओ. एयं उज्जोवकारणं । ताहे पुच्छति-किंनिमित्तं कहं वा तेसिं वेरं आसी ? / सुपैटेण मुणिणा भणिओ-वच्चसु, सो चेव साहू सयमणुभूयं णाणेण व उवै8 साहेति त्ति । ततो गया सत्वे वि तस्स समीवं, 25 वंदिऊण य विणएण राया पुच्छइ वेरकारणं । साहू भणइ-सुणाहि राय !उप्पन्नोहिणाणिणो मुणिणो अप्पकहा ___ कंचणपुराओ दुवे सामवाइगा वाणियगा लंकादीवे रयणोपादाणं काऊणं पच्छण्णाणि य आणेऊण संझाकाले कंचणपुरं संपत्ता । ततो तेहिं 'अवेलाए मा पमाओ होहित्ति' त्ति रिवाइंगणिमूले णिक्खित्ताणि, ऐगया य ते रत्तिं सगिहाणि । ताणि पुण मूला वाणिय-30 1 रा य होहंकादेग् zAM0 me0 विना ॥ 2 आवासि ऊण अतिगतो shaaN0॥ 3 degmaye dedeg zAM0 // 4 वयरं shaaN0॥ Page #121 -------------------------------------------------------------------------- ________________ 112 वसुदेवहिंडी [ अंधगवहिपुचभवकहा. 1 गेण पहाए गहियाणि । ते आगया रयणाणि अप्पस्समाणा अण्णोष्णं संकिडं पवत्ता । तेसिं फरुसवयणावसाणे कर-चरण- दंत - पत्थर निवाएहिं तिब्बरोसपरिगयाणं जुद्धं संपलग्गं । ते रोद्दज्झाणा मया समाणा रयणप्पभपुढवीनेरइया जाया । तत्थ दुक्खबहुला उबट्टिया सवहिसा जाया; कमपरिवड्डिया अण्णोष्णदंसणरूसिया सिंगग्गोवसग्गियदेहा तिवे5 यणाभिभूया मया समाणा गंगातीरे जोयणंतरिएस गोट्ठेसु वसहा जाया; परोप्परदंसणजायतिकोवा सिंगनिवायजज्जरियसरीरा कालगया कालंजरवत्तिणीए वाणरजूवयिणो जाया; वियरंता य जम्मंतराणुसारेण अमरिसेण णह-दसण-कट्ठ- पासाणेहिं अभिहणमाणा अण्णोष्णसंभिन्नमत्थगा रुहिरपरिसित्तगत्ता पडिया महीयले । विज्जुपार व चारणसमणो tammi paese uvaio, दिट्ठा य णेण तद्वत्था, भणिया 10 य-भो वाणरा ! किं भे कयं कोववसट्टेहिं ?, सच्छंदपयारस्स तिरियविसयाण य अणाभागी जात त्थ, तं मुह वेराणुबंधं, मा णरय - तिरिय - कुमाणुसेसु दुक्खसंकलापडिबद्धा चिरं किलिस्सिहिह, उवसमह, जिणवयणं पवज्जह, उवसंता य पाणाइवाय मुसावाया 'दिण्णादाणाओ नियत्तह, तो सुगैगामिणो होह । एवंभणिए एगो उवसंतो पडिवण्णो जिणमयं, 'साहु भै एस मुणि' त्ति कथंजली ठितो वेयणाभिभूओ वि । ततो से दिण्णाणि वयाणि, 15 भणिओ य - परिचयसु आहारं सरीरं जूहं भावओ त्ति । सो पडिवण्णो । गओ चारणो । सो वाणरो पसन्नचित्तो कालं काऊण सोहम्मे देवो जातो । इयरो सामरिसो बहूणि तिरियभवग्गहणाणि संसरिओ । सोहम्मदेवो चुओ माणुसं विग्गहं लहिऊण गुरुसमीवे जिणवयणं सोऊणं समणो जातो, सो अहं । जो सो तिरियगतिवत्तिवाणरो सो अकामनिज्जराबण आणिओ जोइसियदेवो जातो, सो मे सामरिसो भयजणणेहिं सरीर पीडाकरेहि य 20 रूवेहिं पीडेइ । अहं अविचलियपसत्थसंकल्पो अहियासेमि । तओ मे अज्ज ओहिणाणं समुप्पण्णं, सो पराजिओ, देवाऽऽगमणं च तन्निमित्तं । एवं पडणीयकारणं ॥ पुणो राया पुच्छर - किं मण्णे मया सम्मत्तं लद्धपुत्रं ? को वा अहं आसी ? / ततो साहुणा आभोएऊण भणिओ - सुणाहि अंधव हिपुचभव संबंधो 25 सहस अरहओ तिथे साकेए नयरे धणदत्तो सत्थवाहो सावगो, तस्स णंदा भारिया, तेसिं पुत्तो सुरिंददत्तो । तत्थेव नगरे बहस्सई नाम माहणो, तस्स सोमिला भज्जा, सिं पुत्तो रुद्ददत्तो । सुरिंददत्त - रुद्ददत्ता बालवयंसा । सुरिंददत्तो वहणेण समुदमवतरिका 'बहुपञ्चवाओ पवासो' त्ति चिंतेऊण रुद्ददत्तस्स हत्थे तिनि कोडीओ 'जिणाययणे पूयाउवओगं नेयबाओ' त्ति दाऊण गओ संववहारेणं दीवंतराणि । रुदद30 तेण तं धणं जूय- वेसपसंगेण णासियं । तओ चोरियं पकओ जणविदिट्ठो उक्कामुहचोरपल्लि पविट्ठो, कालेण तेसिं अहिवती जातो निग्घिणो निस्संसो । परिवारेण य तेण साकेयं 1 सिंगंगोवग्गिय bhe0 विना ॥ 2 सारिणा adeg u 2 ॥ 3Na suguru ka 3 // Page #122 -------------------------------------------------------------------------- ________________ वसुदेवपुवभवपुच्छा ] प्द्दिमुह्ण्। 113 पिल्लिय निसीहे, आदीवियाणि घराणि । दिट्ठो संचरंतो नागरेहिं, 'इमो रुदत्तो अम्हं विणासाय उवहितो, ने एस पमादियवो' त्ति निच्छियं जुझंतेहिं मारिओ । तेण य जं सुरिंददत्तनिसिटुं चेइयहाए दवं तं विणासिंतेणं जे जिणबिंबपूयादसणाऽऽणंदितहिययाणं भवसिद्धियाणं सम्मदसण-सुय-ओहि-मणपजव-केवलनाण-निवाणलंभा ते पडिसिद्धा; जा य तप्पभवा सुर-माणुसरिद्धी, जो य महिमासमागयस्स जणस्स साहुजणाओ धम्मो-5 वएसो तित्थाणुसज्जणा य सा वि पडिसिद्धा । ततो णेण दीहकालठितीयं दसणमोहणिजं कम्मं निबद्ध असातवेयणिज्जं च । रोदज्झाणमस्सिओ य संगिहीयनिरयाऊ अपतिहाणे नरए उववण्णो । तत्थ दुक्खमविस्सोमं अणुभविऊण मच्छो जातो । ततो नरग-तिरियभवे फासिंतो बहुणा कालेण मगहाजणवए सुग्गामे गोयमस्स माहणस्स अणुहरीए भज्जाए पुत्तो जातो । गब्भत्थस्स य पिया मतो । ततो 'nissirIyagoyamoM'tti वड्डइ । छम्मास जायस्स य 10 माया मया । mAu~cchiyApaiNA य सगिहमइणीओ । तीए भणिअं-मा मेतं अलक्खणं. गिह पवेसेहि, अच्छौ बाहिं ति। एवं सो अणाढिओ कह वि जीविओ, कमेग य जोवणं पत्तो, साहुसमीवे सुयधम्मो पवइओ, अलाभपरीसह सहति । विसुद्धमाणलेसस्स य सेअपरिवडियवेरग्गस्स चत्तारि लद्धीओ समुप्पण्णाओ-कोहबुद्धित्तं खीरासवत्तं अक्खी णमहाणसियत्तं पयागुसारित्तं ति । ततो पण्णरस वाससहस्साणि कयसामण्णो महासुक्के 15 कप्पे देवो इंदसामाणिओ जाओ। तं राय! एवं जाण-जो य रुददत्तो जो य णिसिरीयगोयमो जो य महासु-: कसामाणो सो तुमं ॥ वसुदेवपुवभवपुच्छा ततो वंदिऊण पुणो पुच्छति-भयवं ! जो मे एसो दसमो पुत्तो वसुदेवो, एस सय-20 णस्स परियणस्स य अईव वल्लहो, किं अणेण सुकयं कयं पुवभवे ? साहह त्ति । ॥ एयं पडिमुहं ॥ पडिमुहग्रन्थानम् सर्वग्रन्थाग्रम् M श्लो. 107 a0 12.. Payted श्लो. 3086 a0 9. 1 मा से पमादेग् zAM0 me0 विना ॥ 2 देग्च्छिउं judeg lI 3 ॥ 3 लाभा उ 2 बिना ॥ 4 जा य zAM0 विना ॥ 5 देग्स्सामो अदेग् ली 3 विना ॥ 6 देग्णुदरी ली 3 / गुंधरी zAM0 / गुदरी me0 ॥ 7 देगुस्सियापयणा य सदेग् u0 / उस्सियाए यणायं स क 3 गो 3 / उलियाए य णायं स ली 3 ॥ 8 हमाणी zAM0 me0 विना॥ व. hiM0 15 Page #123 -------------------------------------------------------------------------- ________________ [ सरीरं ] पढमो सामाविजयालंभो. अओ सरीरं - साहुणा भणिओ-सुणाहि- समुह विजयाईर्ण नवहं वसुदेवस्स य पुत्रभवचरियं 5 विंझगिरिपायमूले सीहगुहा नाम चोरपल्ली आसि । तत्थ अपराजिओ सेणाहिवो आसी, तस्स वणमाला भारिया, तीसे दस पुत्ता-सुरुवो विरूवो मंदरूवो सज्झो अझ दाहो विदाहो कुसीलो विसीलो करको ति । पत्तेयं कयसन्निवेसा बहु पाषं समज्जिणित्ता सत्तमाए पुढवीए नेरइया जाया । ततो उबट्टिया तिरियभवंतरिया सबपुढवीओ फासेऊण अल-थल - खहयरतिरिएसु चौरिंदिय-तेंदिय - बेंदिएसु य तव्भवजोग्गाणि 10 दुहाणि भोत्तृण साहारणबादरवणस्सतीसु उबवण्णा; तत्थ बहुं कालं वसिऊण पतणुकयकम्मसंचया भद्दिलपुरे मेघर हो' राया, तस्स सुभद्दा देवी, देहरहो पुत्तो । तत्थेव नयरे धणमित्तो नाम सेट्ठी समणोवासगो, तस्स भज्जा विजयनंदा, तीसे गन्भे ते साधारणपणस्स तिजीवा एगरहिया कमेण णव पुत्ता जाया, तेसिं नामाणि - जिणदासो जिणगुत्तो जिणदेवो जिणदत्तो जिणपालिओ अरहदत्तो अरदासो अरहदेवो 15 धम्मरुइ यति, पियदंसण-सुदंसणाओ दुवे दुहियाओ । 1 तम्मि य समए मंदरो नाम अणगारो सगणो भद्दिलपुरे सीअलजिणस्स जम्मभूमीए समोसरिओ । ते य नव भायरो सह पिउणा तस्स समीवे पवैया । राया सपुत्ते कयरज्जनिक्खेवो (ग्रंथाप्रम्-3100) निक्खंतो । विजयनंदा अंतरवत्ती धणदेवं पुत्तं जणेऊणं, बारस वासाणि पाऊणं, लद्धसेट्ठिट्ठाणं च निक्खिविऊण सह धूयाहिं पवैया । सेट्ठी 20 राया य यकम्मा निव्वुया । सेसाणि अच्चुए कप्पे उववण्णाणि । विजयनंदा 'होज मण्णे एहिं मे पुत्तेहिं धूयाहि य पुणो वि संबंधों' त्ति सिणेहाणुराय पडिबद्धा तस्स ठाणस्स अणालोइअ - स्पडिकंता कयसरीरपरिचागा अच्चुए कप्पे सह धूयाहिं देवत्ताए उववण्णा । ततो चुया पुत्रं महुराए नयरीए ऐबलस्स रण्णो सुणेत्ताए देवीए भद्दा नाम दारिया जाया, परिवड्डिया तव दत्ता; तीसे गब्भे अच्चुया देवा चुया कमेण य पुत्ता जाया समुद्द विजयाई; 25 दुवे य धूयाओ - कोंती मद्दी य, पंडु-दमघोसाणं दत्ताओ । वसुदेवपुवभव कहाए नंदिसेणभवो जे पुण ते पुबकहिया दस साधारणबादरवणस्सइजीवा तत्थेगो उबट्टिओ मगधाजणवए पलासपुरगामे दरिद्दस्स क्खंदिलस्स माहणस्स सोमिलाए भारियाए पुत्तो जातो नंदिसेणो नाम । बालस्स चेव य से अम्मा-पियरो कालगया, 'सो अप्पसत्थो' त्ति परिहरिओ 30 जण । बिंडोलगत्तणेण य से कम्मिं वि काले गए माउलगेण अल्लियाविओ; तस्स य तिन्नि 1 कुत्ति zAM0 ॥ 2देग् हो ति रा ली 3 | 3 दढरोधो pu0 zAM0 / दढरहो me0 ॥ 4 णो पुणो सं क 3 गो 330 ॥ 5 देग्म्मिय का zAM0 विना ॥ Page #124 -------------------------------------------------------------------------- ________________ वसुदेवपुधभवपरियं] पढमो सामाविजयाळंभो । धूयाओ अणुमग्गजायाओ । माउलगेण भणिओ-नंदिसेण ! अच्छ पीसत्थो, अहं लव धूयं दाहामि, गावीण वित्तिं वहसु त्ति । सा य दारिया पत्तजोवणा 'दमगस्स दिजामिति सोऊण भणइ.-जै एयस्स एवंगयस्स दिजामि त्ति तो मारेमि अप्पाणं । सुयं च नंदिसेणेण । भणिओ य माउलगेण-पुत्त! मा अधिति करेहिं . जा तुमं निच्छइ किं च तीए तुझं ?. अहं ते बितियं दाहामि त्ति । पत्तसमए वीयाए वि नेच्छिओ । एवं ततियाए vi5 निच्छिओ । माउलेण पुणो भणिओ-जै वि सि तुम तिहिं वि निच्छिओ, तं मा बाहिरभावो होहि. अहं तव अण्णत्तो वि विसिट्ठतरं संबंधं काहं. निव्वुओ होहि । ततो नदिसेणेण चिंतियं--जो हं एयाहिं वहहिं निच्छिओ, पराओ ममं किह इच्छिहिंति ? / परमेण मणसंतावेण निग्गओ गामाओ रयणपुरमागतो, वसंतो य वट्टए, पस्सए य तरुणे इच्छियजुवैसहाए उववणेसु रममाणे । ततो निंदमाणो अप्पाणं 'अहो! अहं दूभगसेणा-10 वती, किं च मे एयारिसेणं जीविएणं ?' ति संपहारेऊण जायनिच्छ ओ एग उववणं नगरस्साऽदूरे असंपायं rukkh-gucch-gumm-lyaaguvilmigo| ___ tattha ya egammi लयाहरे सुट्टिओ नाम अणगारो साइसयो पसत्थज्झाणोवगतो चिट्ठति । नंदिसेणो य तं अपस्समाणो मरिउकामो तस्साऽऽसण्णे लयापासं बंधति । साहुणा य साणुकंपेण निवारिओ-नंदिसेण! मा साहसं ववससु त्ति । तेण समंतओ अबलोइयं 15 जायाऽऽसंकेण-गामाओ मे कोइ पच्छओ आगओ होजा जो मं पडिसेहति । अपस्समाणो य कंचि पुणरवि बंधेऊण पवत्तो, पुणो वि वारिओ, सद्द दिसाभाएण तं पएसं गतो, अभि. वायणं काऊण आसीन्नो। भणिओ नियमसुट्ठिएणं सुट्टिएणं-सावय! अकयधम्मो गती परलोयं दुक्खनिविण्णो किह सुही भविस्ससि ? ति । ततो भणइ-को पञ्चओ जहा अधि परलोगो? धम्मेण वा कएण सुहं लब्भइ? त्ति । ततो साहू ओहिणाणपगासियभावो 20 भणइ-अत्थि पञ्चओ, सुणाहिपरलोगपच्चए धम्मफलपच्चए य सुमित्ताकहा वाणारसीए हयसत्तू राया । तस्स दुहिया सुमित्ता बालभावे गिम्हे पुवावरण्हकाले भुत्तभोयणा पसुत्ता, पाणियपडिफोसियतालविंटेण वीइजमाणी सीयलजलकणगसित्ता 'णमो arahatANaM'ti भणंती पडिबुद्धा, पडिचारिगाहिं पुच्छिया-सामिणि ! के अरहंता ? जेसिं 25 - भे नमोकारो कओ । सा भणैन याणं, अवस्सं पुण नमोकारमरिहति । ततो णाए धाई सदाविया, भणिया य-अम्मो! गवेसेसु ताव के अरहंत ?'त्ति । तीए पुच्छंतीए समणीओ दिट्ठाओ अरहंतसासणरयाओ, आणियाओ य कुमारिसमीवं । पुच्छियाहिं अणाहिं कहियाभरहेरवयवासे विदेहवासे य संभवो धम्मादिकराणं, इमं च विमलस्स अरहओ तिथं । ततो सा भणइ-अज मया पडिबुझंतीए कओ नमोकारो । ततो ताहिं भणिया-तुमे a-30 रहंतनमोकारप्पभावेण इमा रिद्धी पत्ता णूणं, जओ ते पुखभावगाए कओ नमोकारो । 'एवं ति 1 देग्वासविदेहवाससंभ zAM0 ॥ 2 'त्य ति । तो सा उ 2 विना । / Page #125 -------------------------------------------------------------------------- ________________ वसुदेवहिंडीए .. [वसुदेवपुवभवकहाए सुमित्ताए पडिसुणित्ता पडिवन्ना जिणदेसियं मग्गं, पवयणकुसला य जाया। वड्डियाए य से सयंवरो दिण्णो पिउणा । ततो णाए उभयलोगसुहोवलंभिणी इमा गीइगा पिउणो निवेदिया--. किं नाम होज तं कम्मयं, बहुनिवेसणिजं अलजणिज्जं च । पच्छा य होइ पच्छ (त्थ)यं, न य नासइ नढे सरीरयम्मि ? ॥ 5 ताय! जो मे एईए गीइगाए अत्थं सुणावेज तस्स भे अहं दायवा । तओ पगार्सियाए गीइयाए णाणाविहाणि वत्थूणि सुणाविति विउसा, तीए अहिप्पायं न लहंति । एगेण य पुरिसेण सुणाविया ___कमैयाण तवोकम्मयं, बहुनिवेसणीयं अलज्जइणीयं च । . पच्छा य होइ पच्छ(त्थ)यं, ण य णासइ नट्ठए सरीरयम्मि ॥ 10 पुच्छिओ भणइ-तुब्भे जाणह जो भावत्थो. मया पुण त्थ सुणाविया । भोयाविओ मजाविओ य पुच्छिओ भणति-रयणउरे पुरिसपंडिएण एवं भणियं. मे का सत्ती वुत्तुं ? / ततो पूइओ 'दूओ सि तुम्'| तीए विसजिओ । सुमित्ताए य पिया विण्णविओतात! पुरिसपंडिएण लक्खिओ ममाऽहिप्पाओ. जै मं अत्थेण पत्तियावेइ ता अहं भज्जा नाम तस्स, न सेसकाणं । गया य रयणौरं बहुपरिवारा, आवासे पुवसजिए ठियो । 15 सद्दाविओ गओ य पुरिसपंडिओ सुप्पभो, पुच्छिओ य-कहं तवो बहुणिवेसो सलाहणिजो? पच्छाकाले य पच्छो(त्थो) ? सरीरविणासे य फलं पइ(य)च्छइ ? त्ति । तेण भणिया- सुणाहीन्भदारयदुगकहासंबंधो इहं दुवे इन्भदारया-एको सवयंसो उजाणाओ नयरमतीति, अण्णो रहेणं निग्ग20 च्छइ । तेसिं नयरदुवारे मिलियाणं गयेण ओसरिउमणिच्छंताणं आलावो वहिओ । तत्थेगो भणति-तुमं पितिसमजिएण अत्थेण गविओ, जो सयं समत्थो अजेउं तस्स सोहै अहंकारो । बितिओ तहेव । तेसिं च अत्तुक्करिसनिमित्तं जाया पइन्ना-'जो अपरिच्छओ निग्गओ बहुधणो एइ बारसण्हं वासाणं आरओ, तस्स इयरो सवयंसो दासो होहिति' त्ति वयणं पत्ते लिहिऊणं णेगमहत्थे निक्खिविऊणं एक्को तहेव निग्गओ; विसयंते 25 फलाणि पत्तपुडे गहेऊण पट्टणमुवगतो, कयविक्कयं करेंतो जायपक्खेवो संजत्तगमस्सिओ, पोएण ववहरंतो पेत्ते विउले धणसंचए मित्ताणं पेसेइ । बीओ पुण वयंसेहिं चोइजमाणो न नीइ 'सो तवस्सी जं बहुणा कालेणं विढवेइ तमहं अप्पेणं' ति । बारसमे संवच्छरे तस्साऽऽगमणं सोऊण दुक्खेण निग्गओ घराओ चिंतेइ-मया किलेसभीरुणा विसयलोलुएण य बहुकालो गमिओ. इयाणिं संवच्छरब्भंतरओ केत्तियं समइजेहं ? ति, तं सेयं मे सरीर 10सिए गीयए zAM0 me0॥ 2 देग्म्माण तवो zAM0 विना ॥ 3 जणिजं च ली 3 ॥ 4 अहं दत्ता ना zAM0 विना ॥ 5 देग्या निवेइए सहा zAM0 विना॥ 6 देगो ति । तदेग् zAM0 bhe0 विना ॥ 7देग्पत्तलिहियं नेग zAM0 ॥ 8 देग्डे भरेऊ zAM0 विना ॥ 9 पत्तविउलधणसंचओ मिदेग् shaaN0॥ 10 बितिओ shaaN0॥ 11 जेही?, तं shaaN0॥ Page #126 -------------------------------------------------------------------------- ________________ इभदारयाणं च कहाओ ] पढमो सामाविजयालंभो । परिचायं काउं' ति कयसंकेओ साहुसमीवमुवगतो सुयधम्मो पव्वइओ । विकिद्वतवोकम्मपरिक्खवियसरीरो कयभत्तपरिचागो नवमासपरियाओ कालं काऊण सोहम्मे देवो जाओ । ओद्दिविसया उवलद्धकारणो य विसयंते सत्थं विउरुव्विऊणं पेसइ मित्ताणं । ते असद्दहंता चारपुरिसं पेसेंति । तेणोवलद्धकहियवित्तवित्थारा गया तस्स समीवं । पूइया वत्थास्स्भरणेहिं पत्ता सनगरं । इयरेण पुव्वागग राया दिट्टो, धणं च सभंडमाकलियं । देव- 5 दव्यं पुण बहुगुणं इयराओ, तेण राया रयणोवणएणं तोसिओ । जो बारस वासाणि किलिट्ठो सो जिओ समित्तो । ऊसवे समत्ते देवसत्थवाहेण मित्ता भणिया - जाणह जह मया वित्तं दव्वं ? / ते भति-न याणामु । तेण कहियं तवेणं ति । दासभावपडिया वि तमत्थं बोहिया दिव्वं प्रभावं दंसेऊण, भणिया- जै पव्वयह विसज्जामि । तो तेहिं समित्तेहिं तव - भावविहिहिं पणएहिं देवो भणिओ - ऐ भे कओ पसाओ सपञ्चक्खं तवविभूतिं 10 संतेहिं. जै सचेयणा भविस्सामो काहामो हियं । बोहेऊण गतो देवो । ते सुट्ठियस्स अणगारस्त समीवे पवयंति संपयं । एएण कारणेण तवो बहुनिवेसो पूयणिज्जो य तवस्सीणं, सरीरविणा से य तवफलं सुरलोए; इयरस्स अप्पनिवेसं कम्मं, सरीरणासे य णासइत्ति ॥ एवं ते नंदिसेण ! रस (से) कहियं । कुमारी य ताणि सर्वाणि वि इहं दट्ठूण पत्तियतिअस्थि परलोगो, अत्थि य धम्मफलं ॥ एवं कहिए पत्ता इन्भसुया साहुसमीवं पबैया य । कुमारी वि साहुं वंदिऊणं सुप्पभं विष्णवे - तुम्भे मम पभवह, धम्मकामाए मे विग्घो न कायो त्ति । तेण 'taha'tti पडिवन्नं । गतो नयरं रायसुओ सह कुमारीए ॥ 117 नंदिसेणो दिट्ठपचओ पवइओ परमसंविग्गो अहिगयसुत्तत्थो पंचसमिओ तिगुत्तो ' पुज्जओ विवडमाणसद्धो अपरिवडियवेरग्गो विहरति । लाभंतरायखओवसमेण य जं 20इच्छति जहा य जत्तियं च तं लभति । गहिओ य णेण अभिग्गहो - वेयावच्चं च मया काय सत्ती ति । एवं सो महातवस्सी खाओ भरहे । 15 सक्को य देवराया सभागतो तस्स कथंजली गुण कित्तणं पकओ - नंदिसेणो वेयावच्चु - ज्जओ न सक्को देवेहिं वि खोभेउं दढववसायो । तं च वयणमसदहंता दो देवा कयसाहुरूवा उवागया । एगो सन्निवेसबाहिं गिलाणत्तणविलंबगो, बितिओ गतो नंदिसेणवसहिं । तेण 25 य खर- फरुस - nihu~rehiM वयणेहिं निव्भच्छिओ, भणिओ अणेण - बाहिं गिलाणो अच्छइ, तुमं वेयावच्चाभिग्गहं गहेऊण सुवंतो अच्छसि । तओ उट्ठिओ संभंतो-संदिसह जेण कज्जं । तओ देर्वंखमणो भगइ - ऐसारगहिओ तिसाभिभूओ बाहिं गिलाणो अच्छइ, जं जासि तं करेहित्ति । ततो अकयपारणो ऽपाणगं gavesAmi'tti निग्गतो । अणुकंपास्स्कंपियहिययो देवो असणं करेइ । तं च जिणेऊण गहियपाणगो गओ गिलाणसमीवं । तेण 30 1 व्वाणवि zAM0 मे, विना ॥ 2deg to ya ujjuo zAM0 विना ॥ 3 द्धो पडिचरितवेर zAM0 ॥ वय zAM0 ॥ 5 णो चिह्नति, तुमं zAM0 ॥ 6 vasamadeg ka 3 go 3 1 u0 me0 // Page #127 -------------------------------------------------------------------------- ________________ 118 वसुदेवहिंडीए [वसुदेवपुलभवकहा. अक्कुट्ठो-अहमेरिसीए अवत्थाए तुम उदिसिऊण आगतो. तुम मुंजियबलोलो न मं अवलो. एसि, 'veyAvaccakara'saddeNaM तूससि मंदभाग! त्ति । ततो पसण्णचित्तेण पणएण विण्णविओ-- खमह (ग्रन्थानम्-3200) अवराह, कुणह मे विसग्गं, करेमि परिकम्मं ति |धोओ णेण मलमलिणो, भणिओ णेण-णेमि मे उबस्सयं, तहा करिस्सं जहा नीरोगा भविस्सह । ततो तेण 5 उक्खित्तो पए पए अक्कोसइ-दुक्खावेसि मं, धुणसि, विसमं गेण्हसि त्ति । सो जंतिओ जयं रीयति । देवेण य तस्सुवरिं परमदुभिगंधी उच्चारो कओ, 'वेगविघाओ ते कओ, दुट्ठ! मारेसि maM'ti । सो पसण्णमुहवण्णो ऽकह गिलाणस्स सुहं होज?'त्ति मणसा चिंतेइ, न गणेइ कडुयवयणाणि, न वा तविहं गंधं, भणइ य-कहं भे ठवेमि?, संदिसह, किं वा कीरौ ? त्ति, धोवामि वा?| ततो देवेण साणुसएण सो असुभपोग्गलोपचओ खणेण अव. 10 हिओ, घाण-मणसुहा य पुप्फबुट्ठी मुक्का । विसज्जियसाहुरूवा य देवा दिवरूवी भवित्ता तिगुणं पयाहिणं काऊण पायवडिया पुणो पुणो खमाति, बेंति य-भयवं! तुझं सक्को देवराया गुणकित्तणं करेइ तं असद्दहंता वयमागया परिक्खनिमित्तं, तं सच्चं भणियं मघवता. वरेह वरं, किं पयच्छामो ? त्ति । तेण भणिया-जो परमदुल्लहो मग्गो जिणपण्णत्तो मोक्खस्स य सो मया लद्धो. न मे केण वि पओयणं ति । ततो वंदिऊण देवा ग्या। 15 इयरो वि नंदिसेणो लाभंतरायखओवसमेणं वेयावचं करेमाणो जो जं साहू ( जो साहू जं) इच्छइ तस्स तं लभ्रूण देह । एवं तस्स संजम-तव-भावणाए गयाणि पणपण्णं वाससहस्साणि सामण्णमणुपालेमाणस्स । सुभग-सुस्सर-सुभा-'ऽदेय-जसनामकम्मोवचिओ भत्तपरिण्णाकाले चिंतेइ-'अहं तिहि वि दारिगाहिं दोहग्गदोसेण न इच्छिओत्ति सुमरि ऊण नियाणं करेइ-'जै अत्थि इमस्स तव-नियम-बंभचेरवासस्स फलं ततो आगमिस्से 20 मणुस्सभवे रुवस्सी इत्थीजणवल्लहो य homi'tti वुत्तूणं कालगतो महासुक्के कप्पे इंदसामाणो देवो जातो । ततो चुओ तुब्भं पुत्तो जातो दसमो त्ति ॥ एवं सोऊण संसारगतिं राया अंधगण्ही जेट्टपुत्ते संकामिय रायलच्छिं पवइओ, विसुज्झमाणचारित्तो अपरिवडितवेरग्गो khAMveyaghA~ikammo समुप्पण्णकेवलनाणविधुतरय मलो परिनिव्वुओ ॥ 25 ततो अहं अट्ठवासो जातो कलायरियस्स उवणीओ, विसिट्ठमेहा-मतिगुणेण य तोसेमि गुरवो । रसवाणियगेण य मे दारगो उवणीओ ऽकुमार! एस कंसो सेवौ तुन्भेऽत्ति । मया पडिवन्नो सह मया कलासंगहं करेइ । जरासंधेण य दूओ पेसिओ अम्हं गुरुणो जेहस्स-सीहपुराहिवं सीहरहं जै गेण्हसि तो ते जीवजसं दुहियं नगरं च पहाणं पयच्छामि त्ति । तं च पवत्तिं सोऊण मया कंस30 सहिएण राया विण्णविओ-देव ! विसज्जेह मं, सीहरहं बंधिऊण उवणेमि तुभं ति । रण्णा 1देग्भागो त्ति zAM0 विना ॥ 2 देग्णुणएण उ 2 विना ॥ 3 ता इहमाग zAM0 विना॥ 4 0णो जं क 3 गो 3 ॥ 5 गय रादेग् zAM0 0 विना ॥ 6 देग्वायक' उ 2 ॥ 7 देग्सजा shaa0॥ 8 देघियमईव पहा ली 3 ॥ Page #128 -------------------------------------------------------------------------- ________________ वसुदेवस्स गिहचाओ] पढमो सामाविजयालंभो । भणियं-कुमार ! अदिवसंजओ सि, अलं ते गएणं । निच्छए कए विसजिओ मि भुप्रिवारो। सीहरहेण वि अम्हं आगमणं सोऊण मेलावियं नियगबलं । संपलग्गे य जुज्झे वारेंति ममं रायसंदिहा महत्तरा । सीहरहो सीहो विव गयजूहं विगाहमाणो मदीयं बलं विक्खोभेइ । तदवत्थं च सीयमाण नियगवाहिणिं दह्रण कंससारहिपरिग्गहिओ रहो मया सीहरहाभिमुहो पयट्टिओ । जुज्झेउं पयत्तो मि सह तेणं । सो य 5 कयकरणो विसेसिओ मया लहुहत्थयाए । विद्धा य से तुरगा ससारहिया । कंसेण य से फलिहप्पहारेण रहधुरातुंडं भग्गं । सो य उक्खि विऊण णियगरहमाणीओ । ततो भग्गं से बलं । लद्धजओ य तं घेत्तूण कमेण सपुरमागतो मि । पूइओ रण्णा तुटेणं, कहेइ य मे विरहिए-कुमार! सुणाहि-कोहकिनेमित्ती पुच्छिओ जीवजसाकुमारीए लक्खणविणिच्छयं. तेग में कहियं-सा उभयकुलविणासिणी, तो अलं ते कुमारीए त्ति । मया विण्ण-10 विओ-कंसेण देव ! सीहरहो गहेऊण मम उवणीओ, तं कहं तस्स पुरिसयारो नासिजइ ? / ततो राइणा भणियं-जै वि एवं, कहं रायसुया वाणियगदारगस्स दिजिहिति । 'एयस्स य परक्कमो खत्तियस्सेव दीसइ, ता भवियवं एत्थ कारणेणं ति सद्दाविओ रसवाणियओ-कहेहि दारय उत्पत्ती । ततो पणओ विण्णवेइ-सामि! एस मया बुझंतो जौजाए कंसमंजूसगतो दिट्ठो, एसा य मुद्दा उग्गसेणणामंकिया, एत्थ सामिणो पमाणं । ततो 15 कुलगरेहिं वियारेऊण नीओ रायगिहं । जरासंधस्स य मया कंसपरक्कमो खिओ। 'एस उग्गसेणरायसुओं' त्ति सपच्चए कहिए तुट्टेण दिण्णा जीवजसा कुमारी । सोऊण 'उझिओ अहं जायमेत्तो' त्ति रूसिउंवरेइ वरं महुरानयरिं । पओसेग य तेण पियरं बंधेऊण रज पसासति । वसुदेवस्स गिहच्चाओ 20 अहमवि जोबणस्स उदये नवनवेहिं तुरग-झय-णेवत्थेहिं विसामि निजामि उजाणसिरिमणुभविऊण नागरजणेण विम्हयवियसियणयणेण पसंसिज्जमाणो रूवमोहियजुवैयणदिहिपहकराणुबज्झमाणो । अण्णता य मं जेठो गुरू सदावेऊणं भणइ-मा कुमार ! दिवसं भमाहि बाहिरओ, धूसरमुहच्छायो दीससि, अच्छसु गिहे. मा ते कलाओ अहुणागहियाओ सिढिलियाओ 25 होहिं ति । ततो मया 'एवं करिस्सं ति पडिस्सुयं । कयाइं च रण्णो धाईए य भगिणी खुजा गंधाहिगारणिउत्ता वण्णगं पीसंती मया पुच्छिया-कस्स इमं विलेवणं सजिजइ ? त्ति । सा भणइ-रणो । मया भणियं-अम्हं किं न होइ ? त्ति । सा भणइ-कयावराहस्स राया तुम्भं ण देइ विसिह पि वत्थमाभरणं विलेवणं व त्ति । गहिओ से बला वण्णओ वारंतीए । सा रुट्ठा भणइ-एएहिं चेव 30 1 म्हागमदेग् उ 2 विना ॥ 2 ह इनिमित्तं pu0 zAM0 विना ॥ 3 degNa to piyadeg zAM0 // 4 se vile.. वणी वारं0 ली 3 ॥ Page #129 -------------------------------------------------------------------------- ________________ 120 वसुदेवहिंडीए [ वसुदेवस्स गिहचाओ आयारेहिं रुद्धो, तहावि न विरमसि अविन्न्याओ। मया पुच्छिया-साह, केण अवराहेण रुद्धो मि ? / सी न साहै 'रण्णो वीहेमि' त्ति । अंगुलियगदाणे]णं अब्भत्थियाऽणुगमिया साहै-राया विरहे णेगमेहिं विण्णविओ-देव! सुणह, कुमारो सारयचंदो विव जणणयणसुहओ सुद्धचारित्तो जाए जाए दिसाए निजाइ ततो ततो तरुणिवग्गो तेण समं 5 तकम्मो भमति. जा य तरुणीओ ताओ वायायण-गवक्खजालंतर-दुवारदेसेसु 'नियत्तमाणं पस्सिस्सामो' त्ति पोत्थकम्मजक्खीओ विव दिवसं गति. सिमिणायंतीओ वि bhaNaMti'esa वसुदेवो, इमो वि वसुदेवो' त्ति. जातो पत्त-साग-फलाणि गेहंति ताओ भणंति 'कै वसुदेवो देसि ?' ति. दारगरूवाणि कंदमाणाणि वि कुमारदिण्णदिट्ठीओ विवज्जत्थं गेण्हंति-'बुट्टे (छुट्टो) वच्छो' त्ति दामेहिं बंधति. एवं देव ! उम्मत्तओ जणो जातो घरकजमुक्क10 वावारो देवा-'तिहिपूयासु मंदायरो, तं कुणह पसायं, मा अभिक्खं णीउ उज्जाणाणि त्ति। रण्णा भणिया-वञ्चह वीसत्था, णिवारेमि णं ति । भणिओ य जो तत्थाऽऽसि परियणो, जहा-कोइ कुमारस्स न कहेइ एयं परमत्थं । तं निहुओ होहि त्ति, ततो रण्णो उवालंभो न भविस्सइ । मया भणिया-एवं करिस्सं ति । चिंतियं च मे पुणो-'अहं जै पमाएण णिग्गतो होतो तो मि बंधं पावेतो. अहवा 15 एस बंधो चेव, तण्ण मे सेयं इहमच्छिउं' ति संपहारेऊण सर-वण्णभेयगुलियाओ काऊण वल्लहेण दारगेण सह निग्गतो संझाकाले नयरबाहिं । सुसाणासण्णं च अणाहमयगं दळूण भणिओ मया वल्लहओ-गेण्हसु दारुगाणि, सरीरपरिचायं करिस्सं । तेण आणावियाणि कहाणि, रैया चिया, भणिओ य वल्लहओ-वच्च सिग्धं, रयणकरंडगं मम सयणिज्जाओ आणेहिं. दाणं दाऊण आग्गिं पविसिस्सं । सो भणइ--जै एस निच्छओ भे तो देव! अहं 20पि अणुपविसिस्सं । मया भणिओ-जं ते रोयै तं करिस्ससि, मा य रहस्सं भिंदसु, सिग्धं च एहि त्ति । सो गतो 'जहा आणवेह' त्ति वोत्तूण । मया वि अणाहमयगं पक्खिविऊण आदीविया चियगा, सुसाणोज्झियमलत्तगं गहेऊण खमावणलेहो लिहिओ गुरूणं देवीण ya'suddhasahAvo होऊण णागरेहिं मैलिओ' त्ति निवेदणं काऊण 'वसुदेवो अग्गि ऐग्तो'| मसाणखंभे पत्तं बंधिऊण दुयमवकतो, उम्मग्गेण य दूरं गंतूण वेगेण म्ग्ग्मोइन्न्न्नो। 25 जाणेण य एगा तरुणजुवई ससुरकुलाओ कुलघरं निजइ, सा ममं दण बुड्ढे वितिज्जियं भणइ-अम्मो! एस माहणदारगो परमसुकुमारो परिस्संतो आरुभौ जाणं. अम्हं गिहे वीसत्थो अन्ज सुहं जाही त्ति । भणिओ य मि वुद्धाए-आरुहह सामि! जाणं, परिस्संत स्थ । मया चिंतियं-'जाणहितो पच्छण्णं गमिस्संति-आरूढो मि । पत्ता सुगामं सूर-- स्थमणवेलाए । तत्थ मज्जिय-जिमिओ अच्छामि । तस्स य गिहस्स नाइदूरे जक्खाययणं, तत्थ 30 लोगो संठिओ । आगया य नयराओ पुरिसा, ते कहंति-सुणह जमज्ज वत्तं नयरे-वसुदेवो कुमारो अग्गि पविट्ठो. तस्स वल्लभगो नाम चेडो वल्लभगो. सो किर चितं जलंति 1 सा भणइ-रण्णो zAM0 ॥ 2 देग्रुणा judeg ka 3 go 3 zAM0 / 'ruNI judeg u0 me0 // Page #130 -------------------------------------------------------------------------- ________________ समाविजयापरिचओ] पढमो सामाविजयालंभो । दट्ठण अक्कंदमाणो पुच्छिओ जणेण भणइ-वसुदेवो कुमारो अग्गिमैगओ जणवायभीओ. तस्स य वयणं सुणमाणो समंतओ जणो कंदिउमारद्धो. 'तं च रुण्णसई सोऊण रायाणो व वि भायरो निग्गया. दिहं च णेहिं कुमारस्स हत्थलिहियं खमावणपत्तं. तं च वाएऊणं रूवंता घय-महुणा परिसिंचित्ता चितं, चंदणा-'गुरु-देवदारुकतुहिं छाएऊणं पुणो पज्जालिउ कयपेयकज्जा सगिहमणुपविह त्ति । तं च मे सोऊण चिंता समुप्पण्णा-गूढो संधी, निवि-5 संका मे गुरवो 'मओ' त्ति परिमग्गणायरं न काहिंति. ततो सच्छंदं निविग्धं जायं वियरियवं ति। रत्तिमतिवाहयित्ता अवरेण पट्ठिओ, कमेण पत्तो विजयखेडं नयरं । नातिदूरे य नयरस्स समासण्णे एगम्मि पायवे दुवे पुरिसा चिट्ठति, ते मं भणंति-सामि ! वीसमह त्ति । अहं स्ण्त्थिओ। ते पुच्छंति-के तुब्भे ? कओ वा एह ? / मया भणिया-अहं माहणो गोयमो, कुसगपुराओ विजागमं काउं निग्गओ. तुब्भे पुण किंनिमित्तं पुच्छह ? / ते भगंति-सुणह- 10 सामा-विजयापरिचओ इह राइणो जियसत्तुस्स दुवे धूयाओ-सामा विजया य, रूवस्सिणीओ गंधवे नट्टे य परिणिहियाओ विदिण्णसयंवराओ. तासिं पइण्णा-जो णे आगमेण विसेसिज्जा सो णे भत्त त्ति. तओ रण्णा चउसु वि दिसासु मणुस्सा संदिट्ठा-जो जुवाणो रूवस्सी सविज्जो माहणो खत्तिओ (ग्रन्थानम्-3300)वा सो भे आणेयबो त्ति. तं अम्हे रायनिओएण इह 15 अच्छामो. तुझं पुण जै अस्थि समो गंधवे पट्टे वा ततो णे सफलो परिस्समो होज्जा । मया भणिया-अवस्सं समयमित्तं जाणिस्साम । ततो तेहिं तुढेहिं नीओ मि नयरं, दंसिओ रण्णो । तेण वि परिओसपुण्णहियएण पूइओ मि। पत्ते य अणि(णु)ओगदिवसे दिट्ठाओ मया कण्णगाओ सामा-विजयाओ मिउ-सुहुम-कसिण-निद्धसिरयाओ, सरसतोयरुहरमणिजमुहीओ, विच्छिण्णणयणजुयलाओ, णातितुंगसंगय-20 जासावंसाओ, पवालदलदालिमप्पसूयसण्णिहोहीओ, कोमल-तणुक-णमिरबाहियाओ, सुकुमाल-सतंबकरजुयलाओ, निरंतरूसिय-पीण-पिंजरपओहराओ, कालसुत्तसरिसरोमराइरंजियकरसंगिज्झमझाओ, पिहुलसोणिमंडलाओ, गयकलभनासाकारसुकुमारोरूओ, गोपुच्छसंठियगूढसिररोमजंघाओ, सूरमिरीइपरिलीढकमलकोमलचलणकमलाओ, कलहसललिअगमणाओ, फलरसपुट्ठपरपुट्ठमहुरभासिणीओ । ताओ य मया गंधव-नट्टसमयनिउणाओ 25 वि नट्टे गीए अ विसेसिआओ। ततो तुढेण रण्णा सोहणे दिणे तासिं पाणिं गाहिओ मि विहिणा, अद्धं च रजस्स निसिह~ / ततो अहं ताहिं सहिओ वणगओ विव कणेरूहिं सच्छंद विहरामि । परिचयं च कुणमाणं संगामिआसु विजासु भणंति मं-अजउत्त! जै तुब्भे माहणा कीस संगामिआओ भे कलाओ गहिआओ ? / मया भणिया-सवे वि आगमा बुद्धिमओ न विरुद्धा । रूढपणयाण य तासिं 'अरहस्संति छलनिग्गमो कहिओ । तओ 30 तुट्ठीय वसंतमासचूअलयाओ विव अहिअण्सोहिआओ। कमेण य विजया आवन्नसत्ता जाया, 1 तओ रुण्ण zAM0 विना ॥ 2 मारसयंब शां. विना ॥ 3 रम्गगि shaaN0॥ ba0 hiM0 16 Page #131 -------------------------------------------------------------------------- ________________ 122 वसुदेवहिंडीए [सामलीअविमाणितडोहला काले पसूआ कुमारं । तस्स कयजायकम्मस्स कयं नाम 'अकूरोऽत्ति । ___ तत्थ य मे वसंतस्स समतिकंतं वरिसं । समतिच्छिओं उजाणं च निगच्छमाणो ममं देसिको पुरिसो दट्टण बितिअस्स साहति-अहो अच्छरियं ! ! ! एरिसी नाम सारिक्खया भवति । तेण भणिओ-कस्स ? ति । सो भणइ-वसुदेवस्स कुमारस्स ति । तं च 5 सोऊण मे चिंता जाया-न मे सोभइ इहं अच्छिउं, अवकमामो त्ति । ॥इति श्री(सिरि)संघदासगणिविरचिते(रइए) वसुदेवहिंडौ(डीए) सामा-विजयालंभो पढमो स्म्म्त्तो॥ सामा0 pra0-236-24. सर्वग्रं0-3323-1. बीओ सामलीलंभो 10 ततो अहं ताओ वीसंभेऊण एगागी निग्गओ, मग्गं मोत्तूण dUramaivaio uttrdisiN| हिमवंतपवयं पस्समाणो य पुबदेसं गंतुमणो कुंजरावत्तं अडविं प्विहो। महंतमद्धा. णमैवाहेऊण परिस्संतो तिसिओ य एगं सरं पत्तो विगयपंक पंकयसंछण्णतोयं वारिचरविहगमणहरभणियं । चिंतियं मया-अहं परिस्संतो जै तण्हावसेण उदगं पाहामि तो मे अपरिडिओ मारुओ सरीरे दोसं उप्पाएजा. वीसमामि ताव मुहुत्तं, सिणाओ पाणियं पाहिं(हं) 15 ति । एयम्मि अंतरे हथिजूहं कालमेहवंद्रमिव पाणियं पाउकामं सरमवइण्णं, कमेण पीओदगं उत्तिण्णं । अहमवि मजिउं पवत्तो । जूहवई य कणेरुपहिओ ईसिंमदजलदीसमाणसुरभिकपोलदेसो सरमवइण्णो । निव्वण्णिओ य मया उत्तमभद्दलक्खणोववेओ । सो गंधहत्थी गंधमणुसरंतो ममं अणुवइउमारद्धो । चिंतिअं च मे-जलेण तीरिहिति गओ जोहेर. एस उत्तमो आसण्णे पत्तो विहेओ होहिति । तओ उत्तिण्णो मि । सो वि मे 20 पच्छओ लग्गो । मया य करमग्गं वंचेऊणं गत्ते अफालिओ, सिग्घयाए य णं वंचामि । सो मं सुकुमालयाए कायगरुयाए य ण संचाएइ गहेउं । तहिं तहिं चेव मया छगलो विव भामिओ । परिस्संतं च जाणिऊण उत्तरीयं से पुरओ खित्तं, तम्मि निसण्णो । अहमवि अभीओ महागयस्स दंते पायं काऊण आरूढो तुरियं । पत्तासणस्स य सुसीसो इव विधेओ जाओ, उत्तरीयं च गिण्हाविओ, वाहेमि णं जहिच्छं ति । गहिओ य मि AkA25 सत्थिएहिं दोहिं वि पुरिसेहिं बाहासु समगं उक्खित्तो, णिति णं गगणपहेण कहिं पि । चिंतियं च मया-एए ममाओ किं मण्णे अहिया ऊण ? त्ति । दिट्ठा य दिहि साहरंति, ततो 'ऊण' तिं मे त्थिय्ण्। सदयं च वटुंति 'साणुकंपत्ति स्ण्भाविया। उप्पण्णा मे बुद्धी-जै मंगुलं काहिंति तो णे विवाडिस्सं, अलं चावल्लेण । आरुहिओ मि तेहिं पवयं, उजाणे णिक्खित्तो, पणया य नामाणि साधेऊण-पवणवेग-'च्चिमालिणो अम्हे त्ति । तओ द्त्म्व्क्ता। 10णं ममं गच्छमाणं समं देसि ली 3 क 3 गो 3 u.1 देग्णविनिगच्छमाणं ममं bhe0॥ 2 सामाविजयालंभो सम्मत्तो इत्येतावन्मात्रैव पुष्पिका zAM0 / / 3 देग्कं विकसियपंक me0॥ 4 ट्ठिए मारुए सरी shaaN0॥ 5 सो हत्थी zAM0 / / 6 तहागदेग् shaaN0॥ 7देग्त्ति निच्छियं । स ली 3 ॥ Page #132 -------------------------------------------------------------------------- ________________ परिचओ] बीओ साम्लील्ण्भो। 123 सामलीपरिचओ मुहुत्तंतरेण य इत्थिगा मज्झिमे वए पवत्तमाणी सित-सुहुमदुगुल्लपरिधाणुत्तरीया आगया, पणया य नाम साहिऊण-अहं मत्तकोकिला रणो असणिवेगस्स दुहियाए सामलियाए विज्जाहरकण्णाए बाहिरिया पडिहारी. सुणह देव!-राइणो संदेसेणं सचिवेहिं पवणवेग-'च्चिमालीहिं आणित त्थ. रण्णो दुहिया सामली नाम माहवमाससंझाकुवलय-5 सामा, लक्खणपाढगपसंसियसुपैट्टियसभावरत्ततला, तलाऽणुपुत्ववइट्टियंगुलीतंबनहपायजुयला, दुधिभावणीय-पिंडिय-वट्ट-सुकुमाल-गूढरोमजंघा, पीणसनाहितकतलीखंभसन्निभोरू, पीवर-थिरनितंबदेसपिहुलसोणी, दाहिणावत्तनाही, मंडलग्गयतणु-कसिणरोमराईपरिमंडियकरमितमज्झा, पीणुण्णयहारहसिरहितयहरसंहितपओहरा, गूढसंधिदेससण्णिभूसणमाणसंगयबाहुलतिका, चामर-मीणा-'ऽयपत्तसुविभत्तपाणिलेहा, रयणावलिसमुचितकंबुकंधरा,पयो- 10 . धरपडलविणिग्गयपुण्णचंदसोमवंदणचंदा, रत्तंतधवलकसिणमज्झनयणा, बिंबफलोवमरमणिजाऽधररूवगा, कुंडलोवभोगजोगसंगयसवणा, उण्णयपसत्थनासावंसा, संवणमणसुभगमहुरभणिया, परिजणनयणभमरपिज्जमाणलायण्णरस त्ति. तुम्हं राया दाउकामो, मा सुगा होः। तत्थ य वावी आसण्णा, खारका य आकासेणं तं वाविं उयरंति । मया चिंतियं-किं मण्णे सिरीसिवा विजाहरी होजा, जओ इमा खारका आकासेणं वच्चंति । मत्तकोकिला 15 य मम आकूयं जाणिऊण भणइ-देव! न एस खारका विजाहरी. सुणध कारणं-एसा वावी झरिम-मिट्ठ-पत्थपाणिया 'मा चउप्पयगम्मा होहिति' त्ति फलिहसोमाणा कया. जै य पाणियं पाउं अहिलसह तो उयारेमि ते । मया 'आमंति भणियं । ततो हं तीए समगं तं सोमाणवीहिं उइण्णो वाविं । पीयं मया पियवयणामयमिव मधुरं गुरुवयणमिव पत्थं तिसिएणं पाणियं । उत्तिण्णो मि । आगओ परियणो रायसंदेसेणं ण्हाणविहि-वत्था-'ऽभ-20 रणाणि य गहेऊणं । णयरदुवारे य कलहंसी नाम अब्भंतरपडिहारी, तीए एहविओ सपरियणाए, अलंकिओ पविट्ठो नयरं जणेण य पसंसिजमाणो । दिट्ठो मया राया असणिवेगो, फओ य से प्न्निवाओ। तेणं अब्भुढेऊणं 'susAgaya'ti भणंतेणं अद्धासणे निवेसाविओ । सोहणे मुहुत्ते दिहा मया सामली रायकण्णा जहाकहिया मत्तकोकिलाए । तीए वि तुट्टेण राइणा पाणिं गाहिओ विहीए, पविट्ठो ग्न्भागार्ण्। वत्तेसु य कउगेसु विरहे मं सामली विष्णवेइ-अजउत्त ! विण्णवेमि, देहि मे वरं । मया भणिया-पिये! विण्णवेयवा, जं तुमं विण्णवेसि सो ममं पसाओ । सा भणइअविप्पओगं तुम्भेहिं समं इच्छामि त्ति । मया भणिया-एस मज्झं वरो न तुझं ति । सा भणइ-कारणं सुणह 25 1 यमालसामा shaaN0॥2 वढियं गो 3 ॥ 3देग्समाहिली 3॥4देग्य्हार्ह्रिसिर्हित्य्ह्रिसित्पो shaaN0| यतिसरैहारसहितपओ0 u0॥ 5 देसामणिभूली 3॥6vynnyNdaa shaa0|| 7 सउणगणसुशा0 विना ॥8त्ति zAM0 विना ॥ 9भचासपणे ली 3 ॥ Page #133 -------------------------------------------------------------------------- ________________ 124 वसुदेवहिंडीए [ अंगारकपरिचओ अंगारकपरिचओ ___ इहं वेयड्दपव्वयस्स दाहिणल्लाए सेढीए नयरं किण्णरगीयं नाम, तत्थ राया अच्चिमाली विव पावगो तेयस्सी अच्चिमाली णाम, तस्स देवी पभावती नामं, तीए दुवे पुत्ता जलणवेगो असणिवेगो य । जलणवेगस्स विमलाभा नाम महादेवी, तीए अंगारको 5 कुमारो । असणिवेगस्स सुप्पभा देवी, तीए अहं दुहिया । कयाइं च अच्चिमाली राया सह देवीए वेयडसिहरितले विहरिऊण नियगपुरुजाणे उवइओ, एगपएसे सुहासीणो मिहो कहाहिं अच्छति । नाइदूरे य से हरिणो ठितो अच्छति । रण्णा सायगो खित्तो मिगस्स, पडिनियत्तो य, न य चलिओ मिओ । ततो अमरिसेणं बितियं संधेमाणो अदि. हाए देवयाए बोहिओ अचिमाली-नंद-सुनंदा भयवंतो चारणा एत्थ पसत्थज्झाणो10 वगया लयाघरे चिट्ठति, तेसिं आसण्णो तुमे मिओ तक्किओ. रिद्धिमंतो अणगारा जंतुसयं रक्खंति. तत्थगए य जो सत्ते विवाडेज्जा तस्स जै कुप्पंति णे य णं देवा वि परित्तायंति. जाहि, खामेहि चारणे, मा विणस्सिहिसि-त्ति भणिओ भीओ गओ चारणसमीवं । वंदिऊण भणइ-भयवं! मरिसेह, मया मिओ तुब्भं पायसमीवं ठिओ विवाडेउं त्किओ। तओ गंदेण साहुणा भणिओ-राय! कीलमाणा पाणिणो अट्ठाए अणट्ठाए य पाणिवहं 15 काऊण अहरगैं गया बहुं कालं विवसा दुक्खसहस्साणि पावंति, तं विरमह पाणिवहाओ. विगयवेरो भविस्ससि. अवराही(हि)जीवं जो वहिज सो वि ताव पावसंचयफलं भवसपहिं न नित्थरै, किं पुण जो अणवरद्धकुद्घघायगो ? / ततो सो एवंविहोपदेससंजणिअवेरग्गो जेसुयस्स जलणवेगस्स पण्णत्तिं रजं च दाऊण पवइओ संविग्गो विहरति । घहुणा य कालेण विहरता पुणो वि भयवंतो णंद-सुणंदा किन्न्र्गीय्मुव्ग्या। जलण20 वेगो निग्गओ वंदिउं । तओ चारणेहिं अणुसट्ठो अणिच्चयं विभूति उवदंसंतेहिं, निधिण्णकामभोगो य डहरगं च भाउयं सद्दावेऊण भणति-अहं विरागमग्गमोइण्णो पवइउकामो, तुमं पण्णत्तिं रज्जं वा वरेहि त्ति । ततो णेण भणियं-कुमारो बालो, न जुत्तं ममं वरग्गहं गहेडं. सो ताव गिण्हौ जं से अहिप्पेयं । सो सहाविओ, पुच्छिओ य भणइ-जं अम्मा निदिसिहित्ति तं गिहिस्सं । तीए भणिओ-पण्णत्तिं 'गिहिजाहि, जो विजाहिको सो 25 रजसामी । तेण माऊवएसेण पण्णत्ती गहिया । असणिवेगो राया जातो । विमलामा य जहा पुरा पगतीओ करं गिण्हति । ततो रायाणमुवट्ठियाओ-देव! अम्हे सुप्पभाए देवीए संपदं उवायं करेमु, विमलामा वि मग्गइ करं, दो पुण अप्पत्ता अम्हं संदिसह त्ति । सा सद्दाविया-(प्रन्थानम्-3400)मा पगतीओ बासु त्ति । भणइ-अहं पुत्तमाया भरि हामि उवायस त्ति । वारिजमाणी पीलेइ, पुत्तं च से दीवेइ । सो बलकारेणं से 30 रोचइ तं भुजै । एवं विरोधे वड्डमाणे विजाबलेण असणिवेगं मम पियरं पराजेऊण न्निव्त्तो। कयाभिसेओ ममं सहावेऊण भणति-सामलि ! अच्छसु तुमं वीसत्था, भाउगसिरि 1य सिहरिणो ठतो मिगो अच्छदेग् zAM0 विना ॥ 2 ण तं deshaaN0॥ 3 द्धो घादेग् zAM0 me0 विना ॥ 4 गेण्ह, जो shaaN0॥ 5 हितो सोशाक me0 विना ॥ 6 भयेप्प zAM0 मे.॥ Page #134 -------------------------------------------------------------------------- ________________ अंगारएण क्सुदेवस्स संहरणं] बीओ सामलीलभो । अणुभवाहि, न ते किंचि परिहाहिति । मया भणियं-देव! पावासंकीणि बंधुहिययाणितुम्हे त्थ मया संगामाओ पडिनियत्ता अक्खयसरीरा दिहा. तुम्हेहिं विसज्जिया तातं पस्सेज ति । अंगारओ भणति-वच्चसु, जदा रोयति तदा एजासि । सपरिजणा य म्हि अट्ठावयपवयसंनिविट्ठ तातं मिलिया । कतिवासरेण य जिणायतणे अंगीरसो नाम चारणो वंदिऊण तातेण पुच्छिओ-भयवं! अत्थि मे पुणो रजसिरी होजा? संजमं वा अणुपाले-5ऊणं जोग्गो होजामि ? त्ति । एवं पुच्छिएण चारणेण भणिओ राया-अच्चिमाली रायरिसी मम धम्मभाया ततो ते कहेमि-न ताव ते पबजाकालो, रज्जं पुण ते होहिति । रण्णा पुच्छिओ-भयवं! कहं होहिति रजसंपय ? ति । साहुणा अहं दंसिया-एतीए सामलीए कण्णाए जो भत्ता तओ ते पुणो रायसिरी होहिति, सो अद्धभरहाहिवपिया । पुणो राया पुच्छति-भयवं! कहं सो मया वियाणियो ? / साहुणा भणिओ-जो कुंज-10 रावत्ताडवीए सरसमीवे सह वणगएण जुज्झिहिति सो जाणियबो । तं च वंदिऊण कुंज. रावत्ते ठिया मु । पैदिवसं च दुवे दुवे पुरिसा तम्मि पदेसे संचरंति रायसंदेसेणं । तहिं च भे दिहा जहादिट्ठा साहुणा, आणीया य । एसो य आएसो अंगारगस्स मम भाउगस्स कण्णपहमागतो । ततो सो पदुट्ठो तुम्हे पमत्ते विवाडेज । अम्हं च विजाहराणं समओ नागराइणा ठविओ-जो किर अणगारसमीचे जिणघरे भज्जासहियं वा सुत्तं विवा-15 डेजा सो भहविज्जो होहिति । एएणं कारणेणं विण्णवेमि 'मया सहिए तुम्भे सो न ल्ण्घेई'| .. मया य भणिया-अंगारको न किंचि मम करेइ, वायाए बाहेज. जं पुण तुन्भं रोयह तं मया कायचं ति । एवं तीए सहिअस्स मे सुरपइणो विव इच्छियविसयसुहनंदणोवगयस्स वच्चै कालो । गंधवं च सविसेसं सिक्खिओ मि सामलियाए अहं, दुवे विजाओं सिक्खाविओ, बंधणविमोक्खणि पत्तलहुइयं च |ताओ य मए दुवे वि सरवणे साहिआओ । 20 वीसत्यो होमि हितगारिणीए सामलीए सह पसुत्तो हीरमाणो विबुद्धो, पस्सामि य : पुरिसं, सामलिमुहाकारसारिक्खयाए य तकिओ मया 'अंगारको hoja'tti । तओ मया चिंतियं-जो सत्तुं विवाडेइ सो उत्तमो, जो तेण सह विवजइ सो मझिमो, जो सत्तुणा विवाडिजइ सो अधमो; तं ताव मज्झिमो होमि, सह णेण विवजामि. मा य ऊणो-त्ति पहरिउमणो अभियगत्तो अहं न स्ण्चाएमि। चिहिउ~ भणइ में अंगारगो-कुमार ! भुयंममं 25 को अविज्जो गेण्हेइ ? , थंभिओ सि मय त्ति । एयम्मि देसकाले सामली उवागया भणति-देव! नारिहसि मे भत्तार विणासेड, तुम्हं एस पुजो त्ति । हुंकारेण निब्भच्छिया पुणो अणुणेइ-मुयह मे भत्तारं, जै न मुयह अहं सयणधम्म छडेमि । ततो रहेण अहं पविद्धो पडिओ मि पलालपरिपूरिए जिण्णवे, पस्सामि जुज्झमाणाणि भाउभंडाणि । तओ असिणा सामली दुवे खंडाणि कया अंगार-30 1 अंगरिसी नाम zAM0 विना ॥ 2 देगे य चा zAM0 विना ॥ 3 माया कसं0 संसं0 u0 ॥ 4 लियं भ. zAM0 विना॥ Page #135 -------------------------------------------------------------------------- ________________ वसुदेवहिंडीए [वसुदेवस्स गंधवएण । मया चिंतियं-ऐनिग्धिणो भगिणीघायगो त्ति । तओ दुवे सामलीओ जायाओ। तीय वि आहतो खग्गेण, सो वि दुवे अंगारगा जाया । मया चिंतियं-माया एसा एएसिं, न विणट्ठा सामलि त्ति । गयाणि य अदरिसणं जुज्झमाणाणि । अहं पि दवओ निसणं भावूसियं काउस्सगं ठिओ निरुवसग्गनिमित्तं । ततो विजादेवया हसिऊण अदरि5 सणं ग्या। अहमवि जालंतरगयं दीवुज्जोवं पासमाणो चिंतेमि-एस वग्यो त्ति । ततो मे पुणो चिंतियं-जै एस वग्यो होतो तो पडियं ममं लंघेतो, न एस वग्यो त्ति. निस्संसयं नाइदूरे पासाएण होयचं ति, जओ एस दीवुजोतो निब्बुडिउ त्ति । पभाए उत्तिण्णो मि त्ति ॥ ॥ इति संघदासगणिविरंइए सामलिलंभो ऽबीओ॥ सामलीलंभग्रं0-118-4. सर्वग्रं0-3441-5. 10 तइओ गंधव्वदत्तालंभो उत्तिण्णो मि कूवाओ, दिट्ठो मया मणुस्सो मज्झिमे वयसि वट्टमाणो, सो मे पुच्छिओसोम ! किनामो जणवओ ? नयरं वा इहं किं नामधेयं ? / सो भणइ-भद्दमुह ! कमेण जणो जणवयाओ जणवयं संकमै, तुमं पुण किं आगासाओ पडिओ ? जओ पुच्छसि जणवयं नयरं च त्ति । मया भणिओ-सुणाहि, अहं मागहो गोयमसगोत्तो खंदिलो नाम माहणो. 15जक्खिणीहिं समं मे पणओ, ततो एगाए निजमाणो इच्छियं पएसं बीयाए~ ईसायमा जीए अणुपइऊण सा गहिया. तासि कलहंतीणं अहं पडिओ, तेण ण जाणामि भूमीपएसं । सो भणइ ममं अवलोएऊण-होज, न अच्छरियं, जं तुमं जक्खिणीओ कामेंति त्ति । तेण मे कहिओ-अंगा जणवओ, चंपा नयरी । ततो दिहं मया आययणं, तत्थ भयवओवासुपुज्जरस अरहओ पयकिति पायपीढे नामंकियं परसामि । तं च बहुमाणप20णओ पञ्चक्खमिव तित्थयरं वंदिऊण कयत्थमिव अप्पाणं मण्णामि । / निग्गओ य म्हि आययणाओ । पस्सामि य वीणाहत्थगय तरुणजणं किंचि सपरिवार, वीणासगडं च बहुजणपरिवारियं विक्कयनिमित्तं । ततो मे पुच्छिओ एको मणुस्सो-किं एस विसयायारो ? उदाहु कारणं ? जेण वीणासवावारो दीसति लोगो । सो भणइ-इहं चारु दत्तसिट्ठिणो धूया गंधव्वदत्ता परमख्ववती गंधव्ववेदपारंगया. सो य इब्भो बेसमणस25 माणो. तं तीसे रूवमोहिया माहण-खत्तिय-बैसा गंधव्वे रत्ता. तं च जो जिणइ सिक्खिउं तस्स भजा होहिति पुण्णभागिणो. मासे मासे गए य अणुओगं देइ विउसाणं पुरओ. कल्लं च समुदओ आसी, पुणो मासेण भविस्सइ ति । मया चिंतियं-बहुदिवसा गमेयव्वा, पुच्छामि ताव णं-भो! अत्थि इहं उवज्झाया गंधव्वपारगा? / सो भणइ--- अत्थि, तेसिं पुण पहाणो सुग्गीवो जयग्गीवो य । 1 वुस्सि ली 3 ॥ 2 रचिते सा क 3 गो 3 ली 3 मे । रचिते वसुदेवहिंडौ सादेग् u0॥ 3 बीओ सम्मत्तो u0॥ 40e संवीयाए I उ 2 विना॥ 50णिए zAM0 विना ॥ 6 पैकिदेग् shaaN0॥ 7 तं हिययबहुदेग् ली 3 ॥ Page #136 -------------------------------------------------------------------------- ________________ ष्भासकीडा ] तइओ गंधवदत्तालंभो । 127 I ततो मे बुद्धी जाया - तेसिं गिहे अविरुद्धा दिवसा गमेमि । आभरणाणि पच्छण्णे भूमिभाए णिहिएऊणं ऐगओ मि नयरं । पत्तो उवज्झायगिहं मुक्खत्तं विलवंतो । कयपणिवाओ भणिओ तेण 'सागयं' ति, पुच्छिओ य - कओ एसि ? किंनिमित्तं वा इहागओ सि ? त्ति । कहियं च से मया - णामं खंदिलो त्ति, गोयमो पुण गोत्तेणं, गंधव्वं सिक्खेज्जा । तेण 'जड्डो' त्ति अवण्णा कया । मया माहणीए कडयं दिनं पहाणरयणदीवियं । सा तं 5 दहूण भै - पुत्त ! चितिं करेहि, अक्खाहिं अ जं ते अभिप्पेअं भोयण- 'च्छायण-सयसु, न काइ चिंता । तेण कहिअं । भणिओ अणाए सुग्गीवो - सामि ! सिक्खा - वेहि खंदिलं, मा अच्छौ रिक्को । सो भणइ - एस जड्डो, किं एस सिक्खिहि ? त्ति । तीए भणियं - मेहावीहिं न मे पओअणं, एयस्स करेहिं पयत्तं - ति कडगं से दंसेइ । ततो पडवन्नो, तुंबुरु- नारयाणं कया पूया । ततो अप्पिया मे वीण चंदणकोणं च, भणिओ 10 य - छिवसु तिति । मया तहा आहयाओ जहा छिण्णाओ । उवज्झाओ माहणिं भणति - पस्स ते पुत्तस्स खंदिलस्स विण्णाणं । सा भणति - एयाओ जुण्णाओ दुब्बलाओ, कीरंतु थूराओ सिं अण्णाओ थिराओ, से कमेण णाहिति त्ति । ततो सज्जियाओ से सीसेहिं थुलाओ तंतीओ । भणिओ य उवज्झाएण-सणियं छिवेसु तंतीओ । तओ दिण्णं च गीययंअट्ठ नियंठा सुरहं पविट्ठा, कविट्ठस्स हेट्ठा अह सन्निविट्ठा । पडियं कविट्ठ भिण्णं च सीसं, अवो ! अवो ! त्ति वाहरंति हसंति सीसा ॥ 1 ते मया पुच्छिया-सा इब्भकण्णा गीयगं एयं जाणति ? न जाणइ ? त्ति । ते भतिन जाणति । मया भणियं - जिणामि एएण गीयएणं ति । ततो एरिसेहिं वयणेहिं हसा - वैमि । वञ्चंति दिवसा । पत्तो अणुओगसमओ । ससीसो उवज्झाओ वञ्चति, ममं भणति - तुमं अण्णम्मि काले वच्चिहिसि । मया भणियं - जै सा अण्णेण जिप्पइ अहं कीस 20 सिक्खामि ? ति वच्चामि त्ति । ते न दिंति गंतुं । मया बितियं कडगमाणेऊण माहणीए दत्तं । सा तुट्ठा भणति - जै ते निवारेंति किं तुहं तेहिं ?, वच्चसु, जिणसु तयं ति । दिण्णं च णाए पंडरं महग्घं च वत्थजुयलं समालभणं पुप्फ- तंबोलाइ । " 15 ततो नियत्थ-पाउओ गओ सभं चारुदत्तसंतियं । आसणेसु रइएस सभाए आसीणा विसा, इयरो जणो भूमीए । उवज्झाओ ससीसो णिज्झाइ मं ससंकिओ - मा ममं पास - 25 वेहित्ति । अहं सभमुवगतो । तत्थ य चारुदत्तो नयर पहाणमणुस्ससहिओ अच्छति । हूण य सभासन्निवेसं मया भणियं - विज्जाहरलोए एरिसो सभागारो, न इहं ति । ततो निज्झाइऊणं तुट्ठेण मे दिण्णमासणं । आसीणो मि । पस्सति मं जणो विम्हयविकसमाणयणो । दिट्ठे च मया भित्तीए हत्थिजुयलं लिहियं । भणिओ य मे सेट्ठी - कीस मन्ने एस हत्थी चित्तकम्मकरेहिं अप्पाऊ लिहिओ ? / सो भणइ - सामि ! किं चित्तकम्मे वि 30 1 णीयकशां0 ॥ 2 रेधिशां0 ॥ 3 अप्पाद्दि zAM0 ॥ 4 zAM0 विनाऽन्यत्र NA चंदणाकोयणयं च क 3 / NA दणकोयणयं च गो 3 u0 me0 / NA वादणकोयणयं च ली 3 ॥ Page #137 -------------------------------------------------------------------------- ________________ 129 वसुदेवहिंडीए [विण्हुकुमारचरियं आउपरिक्खा अत्थि ? / 'आम' ति मया भणियं-जै संदेहो आणिजौ पाणीयं बालरूवाणि य । ठवियं पाणियभायणं भित्तिसंसियं । कीलंतेहिं बालेहिं उदगं गहेऊण हत्थी फुसिओ । उक्कुटुं सभागएहिं पुरिसेहिं-अहो ! अच्छेरियं ति । उवज्झाओ विम्हिओ। आगया य गंधवदत्ता जवणिअंतरिया त्थिआ|n वि को वि उच्छहति वीणं छिविउं ति। 5 चारुदत्तेण य सेट्ठिणा वागरियं-अईति हु दारिगा, जै न कोइ उवट्ठाइ गाइडं ति। तो चिरं अच्छिऊण विदुसेहिं भणियं-अईउ त्ति । तम्मि समए मया भणियं-कीस अईइ? पासामु से सिक्खियविसेसं । ततो पेच्छगेहिं दिट्ठीहिं अणुबद्धो मि 'न एस धरणिगोयरो, एस देवो विजाहरो वा ऐपगब्भो तेयस्सी रूववंतो' त्ति । ततो सेट्ठीवयणेण उवणीया वीणा, अप्पिया य पुरिसेहिं, सा मया पडिसिद्धा 'एसा सगब्भा, ण य जायै छिविउं' ति, 10'तीमिया तंती, दंसिआ वाला । अण्णा उवहविआ, 'दवग्गिदड्डाओ दारुओ निम्मविआ फरससहा एसा' / सिप्पिणा पुच्छिएण कहियं 'सच्च' ति । अण्णा उवह विया, सा जलनिबुड्डदारुनिम्मविआ 'गंभीरसदा न होई' त्ति पडिसिद्धा । विम्हिया प्रिसा। ततो आणीया घीणा कयचंदणचच्चा (ग्रन्थानम्-3500)सुरभिकुसुमदामालंकिया स्त्त्स्र्त्ण्ती। तं दऋस्णं मया भणियं-उत्तमा वीणा, आसणमिणं अणणुरूवं । तओ उवणीयं महरिहमासणं । 15 ततो भणति सेट्ठी-सामि! जै जाणह विण्हुगीयगं तो गिजौ । मया भणियं जाणामि । ततो सभागया पुच्छंति-किं विण्हुगीयगं ? / मया पुण साहूणं रिद्धीसु गिजमाणीसु पुर्व सुयं विण्हुमाहप्पं गीयगं च । ततो पकहिओ मि-सुणहविण्हुकुमारचरियं विण्हुगीइगाए उप्पत्ती य आसि हत्थिणापुरे नयरे पउमरहो राया, तस्स लच्छिमती देवी, विण्हू महा20 पउमो य दो कुमारा । धम्मस्स अरहओ पओप्पए सुबओ नाम अणगारो, तस्स समीवे राया सह विण्हुकुमारेण पवइओ । महापउमो राया रजं पसासति । पउमरहो परमसंविग्गो विधुतरयमलो प्रिन्निबुओ। विण्हुकुमारो वि अणगारो अपरिवडियधम्मसद्धो सहि vAsasahassA~I परमं दुच्चरं तवमणुचरति । ततो से लद्धीओ समुप्पण्णाओ-विउव. णिड्डी सुहुम-वादर-विविहरूवकारिणी अंतद्धाणी गगणगामिणी । / 25 महापउमस्स रण्णो णमुई पुरोहिओ । सो साहूहिं महायणमज्झे वादत्थी सत्थेण पराजिओ, पदुट्ठो रायं तोसेऊण लद्धवरो रायत्तं वरेइ । वासारत्ते ठिया साहू gypure। so कयाभिसेओ पगतीहिं माणिओ समणे सद्दावेऊण भणइ-अहं तुम्हं असम्मओ, जओ मं न जयावेह ? / साहूहिं भणिओ-किं अम्हं वयणेण तुम्ह जओ होहिति ण वा ?. सज्झाय-ज्झाणवक्खेइत्तेहि य न याणिओ तुम्हं अहिसेउ त्ति सम्भावो । सो भणति-किं 30 बहुणा ? मम रज्जे ण वसियचं तुम्हेहिं । ते भणंति-रायं! वासासु विरुद्धं संकमिउं, 1 सीमिदेग् उ 2 कसं0 विना ॥ 2 देग्यं 'एवं' ति zAM0 ॥ 3 देग्त्तरसतं me0 विना ॥ 4 देगी अणुहवमाणो पर zAM0 विना । / Page #138 -------------------------------------------------------------------------- ________________ विण्हुगीइगाए उपत्ती य] तइओ गंधवदत्तालंभो । अम्हे सरदे गमिस्सामो । सो भणइ-सत्तरत्तस्स परओ जो अच्छति सो मे वज्झो । तेहिं भणियं-समवाएऊणं तुम्हें कहेहामु त्ति । तेहिं मिलिएहिं थेरेहिं संदिटुं-अजो! जस्स भे रिद्धी अत्थि सो कहेउ, संघकजं गुरुकमुप्पण्णं । तत्थेगेण साहुणा भणियं-मम आगासगमणसत्ती अत्थि, आणवेह जं करणिजं । संघथेरेहिं भणियं-वञ्च तुम अजो!, विण्डं अंगमंदराओ कल्लं आणेहि । सो 5 'taha'tti पडिसुणेऊणं खणेणं गतो । निवेदिया णेण संघाणत्ती । विण्हुणा भणियं-वीसमह भंते !, हिजो जाइस्सामो। पसुत्तं च तं गहेऊण गतो गयपुरं । कहिओ य से नमुइपुरोहियनिच्छओ 'निव्विसया होहि'-त्ति । विण्हुणा विण्णविओ-संघो सुनिव्वुओ हौ, मज्झ भारो इयाणि ति । गतो य णमुइसमीवं । अब्भुडिओ नमुइणा । ततो भणइ विण्हूअच्छंतु साहू वासाकालं । ततो नमुई भणति-तुम्हे सामी महापउमस्स रण्णो, किमंग 10 पुण ममं ?. तुम्हे ण भणामि, 'समणा मया निव्विसया कायव्वा' निच्छओ । विण्हुणा भणिओ-पाणबहुला मेइणी इमम्मि समए, विरुद्धं जैजणस्स संचरित्रं. जै तवाणुमए उजाणगिहेसु वासाकालं गमेऊणं पुरमपविसमाणा परदेसं वच्चिहिंति तो वि ते मम वयणं कयं होही । नमुई भणति-जे मम घाएयव्वा ते उजाणेसु मे कहिं वसिहिंति ? त्ति । विण्हुणा भणिओ नमुई-भरहादीहिं राईहिं साहवो पालिया, विसेसेण पूइया य.15 तं जै न पूएसि णाम, जं पुण भणसि 'vaheyatva'tti तं ण रायचरियं. दस्सूणं पि एयं न दीसए. उवसम, गए वाससमए विहरिस्संति अण्णपत्थिवरजाणि त्ति । ततो भणति-जं भणह 'न एवं रायचरियं, पुवपुरिसा य साहुपूअगा आसित्ति तं जो रायसुओ पिउपियामहपरंपरागयं रायसिरिं अणुभवति तस्सेसा धम्मया होज. अहं पुण पढमराया नियगवंसे, किं मम परचरिएणं ?. न मे कजं समणेहिं. सत्तरत्तपरओ जं पस्सामि संचरंतं न 20 सो जीविहिति. अतीह, तुब्भे न भणामि किंचि, सेसाणं नत्थि जीवियं इओ वि परौ ति। तओ अणगारो विण्हू चिंतेइ-अहो! नमुई दुरप्पा साहू वहेउमिच्छति, न मे जुत्तं एसा संघपीडा उवेक्खिय् ति । ततो ण णमुई भणिओ-नमुइ! जै सि एवं ववसिओ तो मे एक वयणं करेहिं-देहि मे विवित्ते पएसे तिन्नि विक्कमे, तस्थ तवोहणा ठिया पएसे पाणपरिचायं काहिंति. न से कप्पइ इमम्मि काले विहरिलं. एवंपमाणे भूमिपदेसे 25 दिण्णे मम वयणं कयं होइ, तव य वहपइण्णा णाम । ततो परितोसवियसियच्छो भणति-जै सच्चमेयं, ततो भूमिपमाणाओ जीवंता जै न निग्गच्छंति तो देमि । विण्हुणा सामरिसेणं 'तह' त्ति पडिस्सुयं । निग्गया य नयरबाहिं । नमुइणा 'बत्त मया, मिणासु' त्ति उदाहरियं । विण्हुणा बि पडिच्छियं ति । ततो रोसवसपजलिओ मिणिउकामो विउवियसरीरी पवडिओ, उक्खित्तो य चलणो । नमुई भयमोहिओ 30 1 भणगारं मंददेग् u0 ॥ 2 भरो ली 3 विना ॥ 3 देग्णा भणियं दत्तं zAM0 विना ॥ 4 देग्मिण u2 विना॥ व.hiM0 17 - - Page #139 -------------------------------------------------------------------------- ________________ वसुदेवहिंडीए [विण्हुकुमारचरियं पायवडिओ लग्गो पाए-खमह मे भयवं! अवराह ति । तेण धुओ पढिओ, खणेण य दिवरूवो संवुत्तो-मौडेण मणिमऊहरंजित दिसामुहेण गिम्हे मज्झण्ह दिवसो विव दुप्पिक्खो, कुंडलजुयलेण दोलायमाणेण उभयपासगतो इव गहभोइओ सम्मत्तमंडलो, हारेण धवलमहाभोगिभोगसच्र्छमेण विच्छिण्णवच्छयलविलसिरेण सारइय5 बलाहगसणाहसाणुदेसो इव मंदरो, कडग-केयूरभूसियभुयाजुयलो य इंदायुधचिंधित इव गगणदेसो, पालंबोचूलरैयमुत्ताविहाणो य जोइसमालाधरो iva tiriyloo। वड्डमाणं तं पस्सिऊण भयविसंठुलो अंतरा सिलाजालाणि पव्वयसिहराणि महंते पायवे पहरणाणि य खिवंति । ताणि य हुंकाराणिलसमुद्भुयाणि समंतओ पणिवयंति । तं च अदिद्वपुव्वं महाबोंर्दि पस्समाणा किण्णर-किंपुरिस-भूय-जक्ख-रक्खस-जोइसालया महोरगा भीय-हित्थ-pa10 त्थिया विलोलनयणा गलियाभरणा अच्छरासहाया 'को णु मो ? कत्थ पत्थिओ ? किं च का उकामो ?'त्ति कायरा विरसमालवंता परोप्परं तुरियमुबहता; तेहि य वेवंतसवगत्तेहिं संचारिमो मंदरो व विम्हियमुहेहिं खहचरेहिं दिस्समाणो खणेण जोयणसयसहस्ससमूसिततणू जातो। केहिय रिद्धिबहुलयाए जलियजलणसंघायभूओ दिट्ठो, केहिं pi saardsmttmNddlmiyNkmnnhrtrsomvynncNdo| विवड्डमाणस्स य जोइसपहो उरदेसे णाभिदेसे कडिभाए jA15 णुदेसे य आसी। तओ चलिया भूमी । कओ य णेण मंदरसिहरोवरि दाहिणो च्ल्न्नो। परांवत्तेण य समुद्दजलं उल्ललियं । समाहया दो वि करतला, तेण सहेण वितत्था आयरक्खा । ___ एयम्मि देसयाले चलियासणेण विपुलावधिविसयविण्णायकारणेण मघवया देवसमक्खं भणिया गंधव्व-नट्टाऽणीयाहिवइणो-भो! सुणह-एस भयवं विण्हुअणगारो नमुइ पुरोहियाऽणायारपरकमकुविओ समत्थो तेलोकमवि गिलिउं, ता णं साणुणएण उवसमेह 20 गीय-नट्टोपहारेण तुरितं । ततो सोहम्मवइणा समाणत्ता पणच्चिया तिलोत्तमा-रंभा~ मेणोव्वसीओ चक्खुविसए मुणिणो, पवादिआणि य वादित्ताणि, पगीया तुंबुरु-णारदहाहा-हूहू-विस्सावसू य सुतिमहुरं सवणासण्णं थुणमाणा 'उवसम भयवं!' ति जिणणामाणि खमागुणे य व्न्नेता। महिड्डिया य वेयड्डसेढीनिवासिणो विजाहरा देवसमूहं सुरवतिसहियं भयवतो विण्हुकुमारस्स पसायणनिमित्तं समागयं दिवमैचोइया विजाणिऊण 25 दुयं सुर्स्मितिमुव्ग्या। ते वि तहेव थुणंति, आगमाणुरूवाणि गीयगाणि य गायंता चल णमुक्खित्तं कमलदलसंचयच्छविधरं कमलमिव रसमुच्छिया महुयरा समुल्लियंता । तुडेहि य तुंबुरु-णारएहिं भणिया-अहो! अच्छरियं, अहो! माणुसमित्तेहिं नाम होइऊण देवेहिं सह कओ संथवो दच्छया य दंसिय त्ति । विजाहरा भणिया-करिस्सं भे पसादं गंधवे तो परा रती भविस्सत्ति. सर्तसरतंतिनिस्सियं गंधारगाम मणुस्सलोगदुल्लहमिदाणि विण्हु30 गीयकोवनिबद्धं उवहारेह 1 पडिओ zAM0 विना ॥ 2 दुण्णिरिक्खो ली 3 ॥ 3 भोगभोगिस zAM0 ॥ 4 देग्च्छ हेण ली 3 me0 / / 5 ला वि aM0 zAM0 me0॥ 6 राहत्ते उ 2 me0 विना ॥ 7देग्भासोमोव zAM0 / भासमोव क 3 गो 3 ली 3 ॥ 8 तरसतं. u2 me0 ॥ Page #140 -------------------------------------------------------------------------- ________________ viNhugIigA] taio gNdhvdttaalNbho| 131 uvasama साहुवरिट्ठया!, न हु कोवो वण्णिओ जिणिंदेहिं । हुंति हु कोवणसीलया, पावंति बहूणि जाइयवाई ॥ गीतिका । / तेहिं पणएहिं 'परो णे अणुग्गहो' ति गहियं गीयगं । / राया य महापउमो भयवओ विण्हुस्स तहागयचिट्ठियं नमुईपुरोहिअदुण्णयनिमित्तं सोऊण, दण य दिवविउव्वियमहासरीरेण गगणतलमप्फुण्णं, भीओ सपुरजणवओ कंठ-5 गयप्पाणो गतो सरणं संघ, भयगग्गिरंगिरो भणइ-मम सरणं संघो. अहं कयाणुवओ समणोवासयो सुवयस्स भयवओ अणगारस्त सीसो. परित्तायह मं । तओ संघेण भणिओऽअपत्तं रज्जे ठवेसि, न य वुत्तंतं वहसि, पमत्तो सित्ति भणंतो विमलसहावो समणसंघो-खमियं अम्हेहिं रायं!. अवसाणं अम्हं एयं, तव विसयपमत्तस्स अणुपेक्खओ विसमं जायं कारणं, जेण तेलोकं पि संसइयं. उवसमेसुं विण्हुकुमारसमणं । संठिया य कर- 10 यलंजलिपुडा---उवसम विण्हु !, खमियं संघेण महापउमस्स, साहर रूवं, मा य चलणं फंदेहि, चलै महियलं तव तेयप्पभावेण पविसइ रसायलं, ऐपुरहिओ ते चलणन्भासे समणसंघो । तं च साहुजणोदीरियं वयणं न सुणै ऐकंतसोयविसयरूवो भयवं कुमारसमणो विण्हू । ततो महंतेहिं सुयधरेहिं भणियं-न सुणै सदं नूणं दुवालसजोयणपरओ. कम्हिय गगणभाए सोतिंदियं से वट्टति, जओ न सुणै. परं च जोयणसयसहस्स-15 मूसिया विउवणा, जओ तत्तियं ऐगतो ततो रूवविसयो वट्टै. अप्फालेह से पायं, ततो अवस्स अवलोएहित्ति. दळूण य समणसंधं पजुवासेंतं उवसमिहिति । ततो जमगसमगं अप्फालिओ चलणो साहूहिं । फासिं दियलद्धसण्णेण विण्हुणा महरिसिणा अवलोइयं धरणियले । दिट्ठो य णेण महापउमो राया सओरोहो सपरिवग्गो सरणमुवगतो संघस्स, साहुणो य कयंजलिपुडा पवाहरंता 'उवसमेह' त्ति । ततो गेण चिंतियं-णवणीयमिव 20 मिदुसहावा, चंदणमिव सीयलहियया, महापउमस्स रण्णो सपरिवारस्स पीडं परि(ग्रन्थाग्रम्-3600)हरंतेहिं खमियं णेहिं असंसयं. न जुज्जइ संघं वैक्कमि ति । देववयणेहि य मउईकयहियओ संघगुरुयाए उवसंह रिउ साहरिउं रूवं वसुहातले संठिओ सारइयचंदो इव सुहदसणो । देव-दाणवगणा य सविजाहरा पणया भयवओ विण्हुस्स, कुसुमवरिसं मुइऊणं गया य सयाणि ठाणाणि । ___ ततो सहावडिओ खिजिओ, महापउमो राया भणिओ य-णाऽरिहसि र्ज्सिरिण्। पुत्तो य से पेण संदिट्ठो-पियरं बंधिऊण नाएण पयापालणं कुणसु त्ति, धम्मे य सायरो होहि त्ति । सो पयाहिं परिग्गहिओ कयपसाओ भयवया । नमुई मारिजमाणो निवारिओ साहुसंघेण निविसओ कओ । विण्हू वि अणगारो वाससयसहस्सं तवमणुचरेऊण धूयरओ समुप्पण्णकेवलनाण-दसणधरो परिनिव्वुतो ॥ 30 1 देग्ब्वयाई zAM0 me0 विना ॥ 2 ली 3 विनाऽन्यत्र-रसरो zAM0 संसं0 ॥ 3 देग्सयं जा गो 3 30 ॥ 4 तेण सुयधरेण भदेग् zAM0 ॥ 5 देग्णाभोए उ 2 विना ॥ 25 Page #141 -------------------------------------------------------------------------- ________________ वसुदेवहिंडीए [वसुदेवेण गंधवदत्तापरिणयणं ___जं च गीयं विण्हुकुमारनिस्सियं देव-गंधव मुहुग्गयमवधारियं विजाहरेहिं, त पहाणेसु रायकुलेसु धरेइ. तं च मया सामलीए समीवे वट्टमाणेण पुवसिक्खियं गीइयं सत्तसरतंतीयं वीणापरिचियाए. तं में परिकहियं विण्हुगीइयं ॥ तओ तं विण्हुगीइयं गंधवदत्ता अहं च वीणं छिवित्ता गंधारग्गाममुच्छणाए पगीया 5मो रत्तं तिहाणकरणसुद्धं ताल-लयगहसमं । अवसाणे गीयस्स घुटुं नागरेहिं-अहो! समं सुकुमालं च वाइयं गीयं च त्ति । ततो पुच्छिया परिओसविसप्पियमुहेण सेट्ठिणा तम्मि अहिगारे निउत्ता आयरिया-केरिसं गीयं वाइयं च ? त्ति । ततो तेहिं भणियं-जं अज दुहियाए गीयं तं वाइयं पडुजाइणा, जं गीयं पडुजाइणा तं वाइयं अज दुहियाए त्ति । ततो उसारिया अभित्र्ज्व्न्निया। भणियं नायरएहिं-ठिओ दाणिं संघसो, खीणो 10 ऊसवो नयरस्स, नियत्तो वीणावावारो, पत्ता भत्तारं गंधव्वदत्ता । ततो गायरा सेट्टिणा परेण सक्कारेण पूइत्ता विसज्जिया । / ... अहं चारुदत्तेणं भणिओ-तुब्भेहिं दिवेहिं पुरिसक्कारेणं लद्धा दारिया गंधवदत्ता. एईसे दाणिं अविग्घेणं पाणिं गेण्हह. एसा लोगसुई-माणस किल चत्तारि भारियाओमाहणी खत्तिणी वैसी सुदि त्ति. 'एसा पुण भे अणुरूवा भारिया, कारणओ पुण विसिहतरी 15 व होज' तकेमि । ततो मे चिंता समुप्पण्णा-केण मण्णे कारणेण भणियं सेट्टिणा 'इमा विसिहा दारिय' त्ति? / पवेसिओ य म्हि अभितरि, उवट्ठियाओ पडिकम्मकारिगाओ, ताहिं मे कयं रायाणुरूवं पडिकम्म, दिण्णाणि अहयाणि वत्थाणि, तओ म्हि परिहिओ, कयाणि य वरकउगाणि, आगओ मि बुड्डजणपरिवारो चाउरंतगं आकुलं बंधुवग्गेण सेट्ठि स्स । पसंसइ मं इत्थियाजणो-जै वि चिरस्स लद्धो वरो गंधवदत्ताए तो वि अणुरूवो, 20 अहवा निरुवमरूवो कामदेवो एसो त्ति । ततो मे आणीया गंधवदत्ता सरस्सती विव रूववती, तरुणरविमंडलप्पहासा, कुंडलजुयलप्पभाणुलित्तनयणलोभणवयणकमला, महानिवेसनिरंतरहारपरिणद्धतालफलाणुकारिपओहरा, पओहरभरविलसमाणवलिसोहियतणुयमज्झा, पउमिणिपलासपिहुल-मंसलसोणिफलगा, पउमपत्तसुकुमाल-सहिय-पीवरोरू, पौमतंतुकळावमौयभूसणुजलमणहरतरहत्थकिसलयबाहुलैया, पासत्तसणाहगूढसिरजंघदेसा, 25 सरससररुहकोमलपसत्थचलणा, समदललितकलहंसगमणा । अण्णिजमाणी इव लज्जाए पासे य मे कया अम्मगाहिं लच्छी इव कुबेरस्स । भणियं च सेट्ठिणा-सामी! किं तुम्भं कुलगोत्तेण? हुबौ हुयवहो उदाहो दारिगा य त्ति । ततो मया चिंतियं--एसा इन्भदुहिया, केण मण्णे कारणेण सेट्ठी एवं भासइ ? त्ति । मया विम्यं काऊण भणिओ-एत्थ कारणे तुमे पमाणं । ततो सो गहियाकारो ममं भणइ-सामि! कहिस्सं भे कारणं, जेणेत्थ मया 30विण्णविया. आभरणथाणमपत्तं रयणं विणासियं होइ । तओ विहिणा हुओ हुयवहो । गा 1गीययं zAM0 / एवमग्रेऽपि ॥ 2 देग्त्तरसतं. zAM0 ॥ 3 भो ली 3 विना ॥ 4 ओसादेग् zAM0 ॥ 5 'तरं zAM0 ॥ 6 मज्झं भदेग् zAM0 ॥ Page #142 -------------------------------------------------------------------------- ________________ चाहदत्तस्स अत्तकहा ] तइओ गंधवदत्तालंभो । 133 हिओ मि पाणि गंधवदत्ताय सेट्ठिणा । मंगलेहिं ऐणीओ मि गन्भहिं सह पियाए । मुदितमणस्स य मे पवियारसुहफला ऐच्छिया राई । 1 गएसु य वरकौयदिवसेसु सुग्गीव-जसग्गीवा उवट्ठिया चारुदत्तसमीवं, तेहिं भणियं- गहवति ! सामा विजया य दारियाओ गंधवदत्तए सहीओ, तीसे अणुमए भयंतु ते जामाउयं । ततो तेण मम निवेदितं कारणं, मया च पिया कया पमाणं । तीसे 5 अणुमा वि बहुसकारं पाविया दो वि । रमामि य तिहिं वि सहिओ भारियाहिं, विसेसओ पुण गंधवदत्ता वड्ढइ मे पीती, गुणा मं रमाविंति न किंचि परिहायै परिभोगस्स । गएसु बहू दिवसेसु कयाइ भुत्तभोयणो अच्छामि आसण्णगिहे सावस्सयासणनिसण्णो । ततो उवगतो सेट्ठी चारुदत्तो, सो मं अंजलिकम्मेण पूरंतो लवति --- जयंतु सामिपाया !, वाससहस्साणि वो पया आणं पालेंतु सह पियाहिं । ततो मया पूइओ गुरुभावेण विदिण्णे 10 आसणे णिसन्नो । ततो मं भणइ - सामि ! जं मया पुवं वृत्तं 'एसा दारिया तुम्हें अणुसरिसी विसिट्टा वा होज' त्ति तं कारणं कहइस्सं संदिसह । मया भणितं - सौवग्घायं कहसु त्ति । ततो भणिओ - सुणह सामि ! - -- चारुदत्तस्स अप्पकहा गंधव्वदत्तापरिचओ य आसी य इह पुरीए चिररूढपरंपरागओ उभयजोणिविसुद्धे कुले जातो सेट्ठी भाणू 15 णाम समणोवासओ अहिगयजीवाजीवो साणुकोसो । तस्स तुल्लकुलसंभवा भद्दा नाम भारिया, सओं उच्चपसवा पुत्तमलभमाणी देवयणमंसण- तवस्सिजणपूयणरया पुत्तत्थिणी विहरै । > कयाइं च सेट्ठी सह घरिणीए पोसहिओ जिणपूअं काऊण पज्जालिएसु दीवेसु दब्भसंथारगओ थुइमंगलपरायणो चिट्ठइ । भयवं च गगणचारी अणगारो चारुनाम उवइओ । सो कय जिणसंथवो कयकायविउस्सग्गो आसीणो, सेट्ठिणा पञ्चभिण्णाओ । ततो ससंभममु - 20 ट्ठिएण सादरं वंदिओ 'चारुमुणिणो' ति भणतेण । तेण वि महुरभणिएण भणिओ - सावग ! निरामओ सि ? अविग्धं च ते तव वयर्विं हिसु ? त्ति । सेट्टिणा भणिओ - भयवं तुम्ह चलणप्पसाएणं । *तित्थयरस्स नमिसामिणो चरियसंबद्धं कहं कहिउमारद्धो । अत्थि णे विउलो अत्थो. जो कतरे यघरिणीए कयंजलिवुडाए विष्णविओ - भयवं ! तस्स भोत्ता कुलसंताणहेऊ लोगदिट्ठीए सो णे पुत्तो होज ? संदिसह तुभे अमोहदंसी । 25 ततो भयवया चारुमुणिणा भणिया- 'भद्दे ! भविस्सइ ते पुत्तो अप्पेणं कालेणं' ति वोत्तूण 'सावय ! अप्पमादी होज्जासि सीलबएस' त्ति गतो अदरिसणं । ततो केणै कालेण घरिणीए आहूओ गन्भो । तिगिच्छगोपदिद्वेण भोयणविहिणा वडओ गन्भो । अविमाणियडोहला य पसवणसमए पयाया दारयं । कयजायकम्मस्स य नामकरणदिवसे कयं च से नामं 'गुरुणा चारुमुणिणा वागरिओ दारओ भवौ चारुदत्तो' 30 1 सुहितदेग् क 3 गो 3 ॥ 2देग् त्ताय sa0 zAM0 ॥ 3 सोवग्धायं कहह त्ति zAM0 ॥ 4 सा हुव्व0 zAM0 ॥ 5 मुणित्ति zAM0 विना ॥ 6 देग्विधेसु zAM0 ॥ * अत्र kiyA~zcit पाठत्रुटित इति सम्भाव्यते ॥ Page #143 -------------------------------------------------------------------------- ________________ 134 वसुदेवहिंडीए [ चारुदत्त स त्ति । ततो धाइपरिक्खित्तो परियणेण लालिज्जतो मंदरकंदरुग्गओ विव संताणर्कपायवो निरुवसग्गं वडिओ । तस्स य सिट्ठिस्स वयंसा सरीरस्सेव पंच भूया निरंतर सोहिया पंच रूवाइगुणा इव संबद्धा । तेसिं पुत्ता मम सहवड्डिया परूढसिणेहा, तं जहा - हरिसी हो वराहो गोमुह तमंतगो मरुभूइगो । तेहिं सह कीलमाणो रमए चारुदत्तो, तं ताव 5 मं जाणह चारुदत्तो त्ति । ततो सामि ! कलोरियस्स उवणीओ, गहिया य मे कलाओ । गहियविज्जो य पिउणा सावयधम्मं गाहिओ वयंससहिओ अच्छामि त्ति । कयाइं च कोमुइयाचाउमासिणीए कोऊहल्लेण जिणपुप्फोरुहणनिमित्तं निग्गओ मिसवयंसो अंगमंदिरं उज्जाणं । तत्थ चेइयमहिमा वट्टए । आणाकरदारय- पुप्फचय कुमारसहिओ य पादचारेण परसामि उववणाणि रमणीयाणि परसवणाणि य, वणराईओ मेहनिउरुंबभू10 याओ सउणगणमहुरभासिणीओ । दंसणलोलुयाए य दूरम्मि गया रुक्ख गुच्छ लयागहणं पसन्नसलिलवाहिणीं सहिण-धवलवालुयं रयतवालुयं नाम नदीतीरं पत्ता मो । गहियाणि पुष्पाणि इच्छियाणि । विसज्जिया दासचेडा~ - वच्चह, अंगमंदिरे उज्जाणे आयतणसमीवे पडिवालेह त्ति । ते गया । अहमवि सवयंसो नदीतीरे ठितो । मरुभूई उइण्णो भणइ - उयरह, कीस विलंब ह ? 15ति । गोमुहेण भणिओ - तुमं न जाणसि कारणं । सो भणति - किं ति णं ? / गोमुहेण भणियं - तिगिच्छगा वण्णंति-अद्धाणं परिक्कमिर्य ण सहसा जलमवयरियवं. दुवे किर पायतलसंसियाओ सिराओ उड्डगामिणीओ गीवं पाउणिय भिजंते. तत्थ दुवे नेत्तगामिणीओ, तासिं रक्खणट्ठा उसिणाभितत्तसरीरेण नावयरियवं जलं. अवतरंतो वा विरुद्धयाए खुज्जत्तं बधिरत्तं अंधत्तं वा पाविज्जत्ति, एएण कारणेण वीसमंतेण उयरियवं ति । 20 ततो भै मरुभूई- बहुकुहुंबिओ गोमुहो, उयरह, धावह पाए ति । ततो म्हे पक्खालिय चलणा की लिउं पवत्ता एगदेसतिसंसियाणि पउमाणि गहेऊण पत्ताण य सच्छंदर्मईवियप्पियपत्तछिज्जेहिं रमिमो । ततो अण्णं नंदीसोत्तं ऐगया मो । गिहीयं गोमुहेण पउमपत्तमब्भंतरयं पाणिपुडाभोगसंठियं निक्खित्तं सोए, दिण्णा एत्थ जुत्तपमाणा सिकया, वञ्च्चै य नावा विव सिग्घं । मरुभूइएण वि पउमपत्तं गहियं, छूढा बहुसिकया, 25 भारेण य निब्बुडा तस्स कमलपत्तनावा, हसिओ वयंसेहिं । ततो लद्धोवाएण अन्नं कमलपत्तं निक्खित्तं, sota~sigghayAe य जिओ गोमुहो । न पावै मरुभूई पउमपत्तणावं, ऐवयंतीं दूरं गतो पहरिसेण वाहरति सो - एह एह सिग्घं, च्छह अच्छरियं ति । ततो मया भणियं - सुंदर ! साहस केरिसयं ? भिर u2 विना ॥ 6 देग्यणवादेग् zAM0 ॥ 7देग् चेडी zAM0 विना ॥ zAM0 विना ॥ 10 देग् मयवि0 zAM0 ॥ 11 दीसुतं zAM0 विना ॥ zAM0 ॥ 14 पेच्छ ली 3 ॥ 1 कप्पपा0 zAM0 विना ॥ 2देग्लायरि0 zAM0 ॥ 3 प्फाभरण0 zAM0 ॥ 4 च्चय0 zAM0 विना ॥ 5 NA8 देग्मिड ण zAM0 विना ॥ 9 ताणि सदेग् 12 त्थ पत्त zAM0 me0 ॥ 13 'ते सि Page #144 -------------------------------------------------------------------------- ________________ अत्तकहा ] तइओ गंधवदत्तालंभो । 135 I ति । ततो भणइ - चारुसामि ! एरिसं मे न दिट्ठपुत्रं, जइत्थ दहुकामा इहमागया दच्छिहि-ति । ततो भणिओ गोमुहेण - चारुसामि ! न एत्थ अच्छरियं, धुवं एएण उवलंतरविणिग्गयं पायवमूलं दिट्ठ होहिति, ततो से बुद्धी उप्पण्णा -- ( प्रन्थानम् - 3700 ) 2) एवं कोमलेण कहं भिण्णो पासाणो ? ति अथवा मराली पिल्लकाणि चारिती दिट्ठा होज्ज, ततो बहुत्तयाए विम्हिओ. अहवा झिल्लिगारवं निसुय ' डहरियाए एवं महंतो सद्दो' त्ति अच्छेरं मण्णए । ततो 5 पुच्छिओ मया - एत्तो अन्नतरं होज्ज ? त्ति । सो भणइ-जं अच्छेराणं पि अच्छेरं, एवं किं भे विचारेणं ? दच्छिहिह त्ति । तस्स य बहुमाणेण गया मो तं पएसं । दाएइ य मरुभूतीओ सोयसलिलपरिक्खित्तं अचंतसुहुमसिकया पुलिणं पावरणंतर विणिग्गयमिव जावयरसपंडुरं जुवतिहरं । ततो गोमुहेण भणिओ - पुलिणखंडे किं अच्छरियं ? संति एरिसाणि उदगपरिणद्धाणि त्ति । ततो भणति -जमेत्थ अच्छेरं तं परसह-त्ति पयाणि दंसेइ दुवे । ततो 10 भणिओ - जै एयाणि अच्छेरयं ततो अम्हं जाओ पयवीहीओ ताओ अच्छेरगसयाणि त्ति । ततो भणति - एयाणि साणुबंधाणि बहूणि पयाणि, इमाणि पुण वोच्छिष्णमग्गाणि ति ततो ताणि आयरेण पस्सिमो । ततो हरिसीहो भणति - - का एत्थ चिंता ?, जै पुण कोइ पुरिसो एयं तीरजायं रुक्खमारुहिय साहाओ साह संकएण्मंतो लयामौयाए पुलिणं अवइणो, पुणो पायवं चेव आरूढो ति । ततो गोमुहेण भणियं वियारेऊण - न एवं 15 जुज्जइ. जै पायवाओ अवइण्णो होंतो ततो हत्थ -पायसंघट्टणापरिसडिएण तरुण- जरढपरिणएण पत्त- पुप्फ-फलेण पुलिणं सलिलं च अफुण्णं होतं । ततो भणिओ हरिसी हेण - इमाणि पाणि ? त्ति । ततो भणियं गोमुहेण - आगासगामिस्स पयाणि ति । ततो भणियं हरिसीण - किं देवस्स ? रक्खसस्स ? चारणसमणस्स ? रिद्धिमतो रिसिस्स ? | भणियं गोमुहेण - देवा किर चौरंगुलभूमिं न छिवंति रक्खसा महाबोंदी, तेसिं महप्प - 20 माणाणि पदाणि, पिसायाणि जलबहुलपदेस भीरूणि, ण वियरंति इमम्मि पदेसे. रिसी तव - सोसितसरीरा, तेसिं किसयाए मज्झदे सुण्णयाणि होंति. चारणा द्गतीरे जलचरसत्तपरित्तासं परिहरंता न संचरंति । भणियं हरिसी हेण - - जै न एएसिं पदाणि, कस्स णं इमाणि पयाणि ? ति । गोमुहेण भणियं - विज्जाहरस्स त्ति । हरिसीहेण भणियं - जै पुर्ण विज्जाहरी होज । ततो भणियं गोमुहेण - पुरिसा सत्तवतो उच्छाहगामिणो, तेसिं हिययगरु - 25 या पुरओ पयाणि पीलियाणि भवंति इत्थीणं पुण कलत्तगुरुयताए पन्हियासु उविद्धाणि भवंति, तेण कारणेण ण इमाणि विज्जाहरीए । पुणो भणति गोमुहो - चारुसामि ! तस्स विज्जाहरस्स भारो अत्थि । पुच्छिओ हरिसीहेण - किं पवओ सो भारो होज ? उदाहु सज्जजुवणो पादवो ? आउ पुवावराही छिद्दे आसाइओ अरी होज ? / भणियं गोमुहेण - जै गिरिसिहरं होज्ज तओ गुरुययाए णिमग्गाणि पदाणि होज. जै पायवो होज्जा ततो 30 1 1 'वको zAM0 विना ॥ 2 धारंती zAM0 ॥ 3 सुतं डदेग् zAM0 विना ॥ 4 देगो सलिलसोयप0 zAM0 ॥ 5 अच्छत्तं su0 zAM0 विना ॥ 6 देग्रिद्वाणं ति ली 3 क 3 / देग्रिद्वाणि त्ति zAM0 ॥ 7 कम्मं क 3 गो 3 me0 ॥ 8 णु zAM0 ॥ Page #145 -------------------------------------------------------------------------- ________________ वसुदेवहिंडीए [ चारुदत्तस्स महियलपत्ताहिं साहाहिं बहुनिक्खेवो होजा. न य अरी रम्मं अवकासमाणिज्जति । ततो भणियं हरिसीहेण-जै वि हु एत्तो एकतरं पि कारणं ण होइ, को हु से भारो अस्थि ? त्ति । भणियं गोमुहेण-अम्मय त्ति । हरिसीहेण भणियं-न जुजै एस भारो त्ति, विजाहरीओ वि आगासगामिणीउ त्ति । भणियं गोमुहेण-सा धरणिगोयरी पिया 5 तस्स त्ति, ततो तीए सह रमणीयाणि थाणाणि संचरति । भणियं हरिसीहेण-जै से पिया, कीस णं विजाओ न गाहेइ ? त्ति । भणियं च गोमुहेण-मच्छरी सवाहिसंकियकामो 'मा साहीणविजा सच्छंदगमणा होहिति' त्ति न गाहेइ णं विजाओ । भणियं हरिसीहेण-एयं पुण कहं जाणसि-अम्मगा से अत्थि अविजाहरी य? त्ति । भणइ गोमुहो-इत्थीओ अधोकायगुरुईओ, पणयग्गणदच्छो य वामहत्थो, ततो एयं किंचि 10 उविद्धं वामपादं । हरिसीहेण भणियं-जै इत्थीसहिओ, कीस णेण इमं उवइऊण मुकमपरिभुत्ता? / गोमुहो भणइ-इमं पुलिणं आलोकरमणीयं सलिलपरिक्खेवं पायवंधकारेण य हरियमणिवेइयालंबणपरिक्खेवमिव पत्तेणं चिंतियं अजोग्गं रतीए. अविकिण्णमप्पयाए अवस्सं तेण आसण्णेण होयव्वं. रमणीओ अयं पएसो दुक्खं परिचइउं. मग्गेजइ से वीहि त्ति । दिहाणि य अण्णत्थ अवगासे चत्तारि पदाणि, दंसियाणि से । विभत्ताणि 15 गोमुहेण-इमाणि इत्थिपयाणि खिंखिणिमुहनिवडियाणि पण्हत्थणूपुरैकिंचिबिंबाणि य दीसंति. इमाणि विभत्ताणि पुरिसस्स त्ति । ततो तं मिहुणपयपंति अणुसज्जमाणा गोमुहवयणविम्हिया वच्चामो । दिट्ठो य णेहिं कुसुमिओ सत्तिवण्णो पायवो भमरभरिओ अंजणधाउकुम्मासो इव रययपव्वओ सरयकालसस्सिरीओ । भणियं च गोमुहेण-चारुसामि! इमं पत्ताए सत्तिवनं तीए इत्थीए इमीए साहाए गुलुको पिच्छिओ. अपावंतीए पिओ 20 पणइओ । मया भणिओ-किह एयं ? ति । भणति-इमाणे से पयाणि मुक्कपण्हियाणि गुलुकं कंखंतीए त्ति. विजाहरो य वरारोही, गहिओ णेण अयत्तेण गुलुको, जम्हा से अभिण्णलेहाणि पदाणि पुलिणे दीसंति. सो य दाणिं अणेण भत्तुणा ण दिन्नो तीसे. न य चिरकालवैक्कतो लक्खिजइ, जेणेत्थ परभंजणपवत्ता अन्ज वि खीरं मुयंति पुष्फविट त्ति। ततो भणिओ हरिसीहेण-गोमुह ! जुजै कारणं अचिरभग्गस्स थवगस्स. ण उ तीसे 28 अम्मगाए ण दिण्णो त्ति, कहं पियाए पणइओ न दाहिति ? / भणियं गोमुहेण-कामो पणय लोलो, तीए य मण्णे ण किंचि पणइयपुव्यो, ततो णं रमते जायणालोलं पस्समाणो. सा वि णं सबओ परीइ 'देहि मे पिय !' त्ति जायमाणी. एयाणि तस्स पयाणि तीसे पयपरिक्खित्ताणि दीसंति. चारुसामि!सा तस्स विजाहरस्स अविजाहरी कुविया पडिहयपणय त्ति । हरिसीहेण भणिओ-एयं किह जाणसि ? त्ति । भणइ गोमुहो-एयाणि तीसे पदाणि 30 कोहसमुत्थाणि विणिक्खित्ताणि, इमाणि य विजाहरस्स अणुधावमाणस्स, तं एसा विकिट्ठयरपयसंचारा पयपद्धती तीसे य पंथं रुद्धंतस्स. ओसक्कियवीसमणपीलिएण य पंथो रुद्धो. 10रिवुत्तं शां. विना॥2 कंचि shaaN0॥ 3 देग्यणभं शांविना ॥4देग्न्नीए एया go0 बिना ॥ Page #146 -------------------------------------------------------------------------- ________________ attakahA ] taio gNdhvdttaalNbho| 137 इमं च सा ऐगया सहासनिरुद्धं गयपञ्चागया वाणी. अण्णं च मया चारुसामि! सुट्ठ भणियं 'सा अम्मगा अविज्जाहरि' त्ति. एयाणि से पदाणि गय-पञ्चागयाणि. जै विज्जाहरी होति(ती) कुविया आगासेण वच्चंती. दिण्णो य से तेण कोहसमुत्थाणे सत्तिवण्णगुलुक्को. सो अणाए गहेऊण तस्सेव उरे पुप्फोकओ (पुष्कोडिओ), समं च कोहेण अवकिण्णो, पडिओ य से पाएसु. एस से दीसए तीसे पदसमीवे मौडगंठिनिपीलिओ सिकयासंचओ. सा 5 य सुकुमालकोपता जं च लहुं से पसण्ण त्ति लक्खिजति, जओ से अडंताणं पुलिणे अहिलिहियाणि विय पयाणि दीसंति पदपज्जाय. चारुसामि! तीसे सक्कराय पाओ परिक्खित्तो विजाहरं पस्समाणीय. सा य 'वेयणापरिगेय' त्ति तेण संभमेण से उक्खित्तो चरणो. तीय वि य वेयणागुरुययाए अंसेऽवलंबिओ. एवं दीसए-अम्मगाय एगं पदं, दुवे विजाहरस्स त्ति. ततो गेण अवणीया सा सरुहिरा सकरा । भणिओ हरिसीहेण-जै पुण केणै 10 अलत्तगरससम्मोइया अवछूढ त्ति |गोमुहो भगति-कडुओ अलत्तगरसो, न तत्थ मच्छियाओ नीलिंति. विस्सं मधुरं मंस निस्संदसजक्खयसोणियं, ततो महुरकवलयमिव एसा सक्करा गहिया मच्छिगाहिं. चारुसामि! तेण विजाहरेण सा उक्खित्ता अम्मगा बाहूहिं । हरिसीहेण भणियं-किह जाणसि ? त्ति । भणियं च गोमुहेण-वोच्छिण्णा णि एयाणि पदाणि इत्थीए, पुरिसपयाणि दीसंति त्ति. किंच चारुसामि! एस मम बुद्धी-जो एसो अम्हं पुरओ 15 भमरगुंजमाणकुसुमलयापरिक्खित्तो समभूमिभागत्थिओ आवासो विव सिरीए लयाघरओ, एत्थ तेण विजाहरेण सजुवइएण भवियत्वं. इहेव हिया भवामु । 'न जुज्जए रहोगतो टुं' ति ठियामो त्ति । तओ य कस्सइ कालस्स लयाघराओ बहुवण्णपिंछच्छादितो मयूरो निग्गतो सह सहचा(च)रीए vnnpricynissNko| tato भणियं गोमुहेण-चारुसामि!न इत्थ लयाहरए विजाहरो । भणिओ हरिसीहेण-एत्तियं वेलं 'सदुतिउ' त्ति वोत्तूण भणसि 'नत्थि' त्ति । 20 ततो भणति-एस मोरो निम्वियारो निक्खंतो. जै मणुस्सो एत्थ होतो ततो भयत्थयाए सवियारो ऐतो । तओ हं गोमुहवयणं पमाणं करेंतो [गतो] लयाहरं सवयंसो, पस्सामि ya'ttha मंदरमणीयं कुसुमसत्थरं अचिरकालभुत्तत्तयाए अब् ससत्तमिव । ततो भणियं गोमुहेणाचिरकालनिक्खंतो इओ विजाहरो, एयाणि से दीसंति तस्स पत्थियस्स पदाणि. अवस्सं खु तेण इहाऽऽगंतवं. इमं से पादवखंधलग्गं दीविचम्मकोसरयणं खग्गं, एएसिं कजे अव-25 स्स निवत्तियत्वं । तं च पदपद्धति निज्झायंतो गोमुहो भणइ-चारुसामि ! महंते हुसंसए वत्तए सो विजाहरो, अवि णाम न जीवेज त्ति । पुच्छिओ मया गोमुहो-कहं ? ति |भ्न्न्ति-एयान्नि किण्ण पस्सह अदीसमाणनिग्गमाणि आगासउप्पयणेण ऊसियसिकयाणि अवराणि दुवे पयाणि?. सो नूणं विजाहरो इह पाडिओ, एस से अक्खित्तपाडियस्स सरी 1देग्या मो हासं नि क 3 ली 3 गो 3 / 'या साहसं नि me0 ॥ 2 रे णिपुदेग् उ 2 ॥ 3 जत्ति shaaN0॥40न्ने आलियाणि zAM0 विना ॥ 5 गहिय उ 2 विना ॥ 6 ली 3 विनाऽन्यत्र-मो तत्तिए । तदेग् zAM0 देग्मो त्ति । एतदेग् क 3 गो 3 u. me0 ॥ 7 देग्रमाणीदेग् उ 2 me0 विना ॥ 8 भुसंतमि zAM0 ॥ 9 ते उवसो वत्तए u0 me0॥ व. hiM018 Page #147 -------------------------------------------------------------------------- ________________ 138 वसुदेवहिंडीए [चारुदत्तस्स अत्तकहा रबिंबदसणकओ अवगासो. दोण्ह वि मग्गसूयगो य सिकयाविक्खेवो दीसए इओ पकड्डिओ, इमाणि इत्थिपदाणि उवयंताणि दीसंति, ततो साणुकंपा अणुवयामु कणिमग्गं । दिट्ठाणि य पकिण्णाणि भूसणाणि, मारुयाकंपिओयंसब्भावोच्छेओ य इव पीयकं खोमं । ततो भणति गोमुहो-अहो चारुसामि ! सो विजाहरो पच्छा अवरेण अरिणा समासाइओ 5 वीसत्थो. सा य भारिया से अविजाहरी असमत्था पैकारे धरणिगोयरएणं भावेणं ति । भणिओ य मया मरुभूइओ-गेण्हसु एयाणि खोम-भूसणाणि, एयं च चम्मरयणं खग्गं. जहिं दच्छीहामो तहिं से अप्पिस्सामो त्ति । पत्थिया मो कट्टणिं अणुसज्जंता, अण्णत्थ सल्लैकोहरे दिट्ठा लग्गा मुद्ध्जा। भणिओ गोमुहेण हरिसीहो-अग्घायसु त्ति । ततो तेण अग्याइया, थिरगंधा य ते, आयवैतत्ता य णीहारि त्ति । गोमुहेण भणियं-चारुसामि! 10 इमे केस-वत्थत्थाइणो गंधा दीहाउणो समुप्पण्णस्स. इमे य मुद्धया सुगंधा (अन्यायम्3800) सिणिद्धा अणुक्खयमूला य, तेण कारण सो विज्जाहरो दीहाऊ उत्तमो य. अणेण रायाहिसेओ पावियबो, तं अणुमग्गामु णं । ततो अम्हे पत्थिया । दिट्ठो य विज्जाहरो कयंबपायवसंसिओ पंचहिं आयसेहिं खीलेहिं विद्धो पंचहिं व इंदियत्थेहिं अंतराया-एको मौडसंधिम्मि, दो दोसु हत्थेसु, दो दोसु पाएसु । तस्स य मे दुक्खं दलूण अत्तणो मे 15 दुक्खं जायं । ततो मया तस्स वेयणापरिगयस्सावि णिज्झाइया अविवण्णा मुहच्छाया, सोम्मा गत्तच्छवी, आयसकीलुप्पालिएसु वि हत्थपाएसु लोहियं न निग्गच्छति, तिबवेयणापरिंगयस्स वि अमंदो ऊसासो । ततो हं एगंते निसण्णो पायवच्छायाए, भणिया य मया वयंसा-सुयपुवं मया साहुसमीवे विजाहरकहासु पवत्तासुं-विजाहराणं किल चम्म रयणमंडुक्कीसु ओसहीओ चत्तारि अत्ताणं रक्खिउं. ततो चम्मरयणमंडुक्की निज्झायह । 20 ततो सा वयंसेहिं विघाडिया, दिट्ठा ओसहीओ, न उण जाणामि विसेसं, ततो मया भणिया वयंसा-ओसहीओ सिलासु घसिऊणं खीररुक्खे सल्लं निवेसेह. तत्थ परिच्छिऊण विज्जाहरं जीवावेह । ततो तेहिं परिच्छियाओ सण्णायाओ य-इमा विसल्लकरणी, इमा संजीवणी, एसा संरोहिणी । ततो ते गया उवट्ठिया विजाहरं ओसहीओ पत्तपुडेसु काऊण, तस्स य जो पाणहरो कीलो उत्तमंगे सो मक्खिओ विसल्लीकरणीए, ततो पडिओ महीतले आयवतत्तं पिव कमलं, अणोयत्तं च से वयणकमलं. ततो तं अवलंबियं मरुभइएण । ततो लद्धबुद्धिविसेसेहिं दो वि वाम-दाहिणा हत्था मोइया, ते अवलंबिया हरिसीह-तमंतएहिं । सो य अरिणा मम्मत्थाणाणि परिहरंतेण बद्धो परिकेसबुद्धीए, तेण सो न विव्न्न्न्नो। ततो पाएहिंतो विमोतिओ, कयलिपत्तसत्थरे य सन्निवेसिओ पीय्ण्ब्रुत्त्रीओ। अहं पुण गोमुहसहिओ पुरथिमेण णाइदूरे अवकमिऊण ठिओ पायवंतरिओ, दत्ता य 30 सरोहिणी वणेसु । भणिया य वयंसा-कयलिपत्तेहिं णं सलिलकणेहिं वीएऊण लद्धसणं नाऊण मम समीवं एजह त्ति । तेहिं जहा भणियं तं कयं । पञ्चागयसण्णो य सहसा 1देग्वत्तामु शां. विना । / 2 देग्कंपियं सम्भा0 उ 2 ॥ 3 वे तदेग् zAM0 विना ॥ 4 सारो शांविना ॥ Page #148 -------------------------------------------------------------------------- ________________ 139 अमिअगतिपरिचओ ] तइओ गंधवदत्ताभो । उद्घाइओ, भणियं च णेण गंभीरेण सरेण - ठीहि ठाहि धूमसिह !, दुरायार ! हिं गओ मुचिहिसि ? / ततो तं न परसति जस्स कुद्धो, अपडिसूरं च गजिऊण विलिओ । अम्हे पुण णीसहा ठिया । ततो दिसावलोयं काऊण के वि अपस्समाणो कमलसंड मंडियं तदासणं सरमवतिष्णो, उत्तिष्णो य व्हायसरीरो तहेव पीयंबरो कणगाभरणभूसिओ अब्भुजलिओ विय कोमुइसमओ । कओ य णेण उत्तरदिसिमभिमुद्देणं कस्स वि नमोक्कारो । 5 गोमुहेण भणियं - चारुसामि ! इदाणिं जाणति मित्ता 'रिविसेसं ति । कओ अम्हे हिं आलावा अण्णोण्णसद्धिं । ततो सो उवगतो अम्ह समीवं, भणियं च णेणं - भो ! अहं अरिणा बद्धो के मोइओ ? त्ति । भणिओ गोमुहेण - अम्हं इब्भपुत्त्रेण चारुसामिणा साहुसमीवाओ विणायओसहिपभावेणं ति । ततो तेण कओ मम पणामो, भणियं च पेण-अहं तव जीवियकयकीओ दासो त्ति । भणिओ मया - मा एवं भणसु, भाया सि 10 ममं । अहिनंदिओ य निसण्णो धरणियले, पुच्छिओ हरिसीहेण - केण इमं सि आवतिं पाविओ ? केण वा कज्जेणं ? ति । ततो पवत्तो कहेअमियगतिविज्जाहर परिचओ अथ दाहिणाए सेटीए सिवमंदिरं नाम नयरं, तत्थे विज्जाहरराया लोयबहुमओ महिंदविक्कमो नाम, तस्स देवी सुजसा नामा, तीसे पुत्तो गहियविज्जो आगासगमण - 15 दच्छो अभियगती नाम, तं ताव जाणह ममं ' अमियगतिं 'ति । सो हं सच्छंद्गमणलालसो अण्णा कयाइ वेयड्डपायमूले सुमुहं नाम आसमपयं धूमसिह - गोरिपुंडेहिं वयंसेहिं सह गतो । तत्थ मम मायाए जेट्ठो भाया खत्तियरिसी हिरण्णलोमो नाम तावसो, सोय मया वंदिओ । सो भणइ - 'पुत्त ! अमियगति ! सागयंति त्ति भणतेण रूवसंपण्णा सहावसिद्धिगत्ता सिरिसमुदए वत्तमाणा उवणीया कण्णगा । भणियं च णेण - 20 अभिगइ ! एसा मम दुहिया सुकुमालिया नाम दारिया. जै रोयै एसा तो मए दत्त त्ति । तं च रुवस्सिणिं दट्ठूण मया अम्मा- पिऊहिं अणुष्णाए रागेण भणियं - पडिच्छिया मया गुरुवयणं पमाणं करेंतेणं ति । ततो विहिणा गहिओ से मया पाणी । कुलधम्मेण रमौमहे सह तीए, आणीया य नयरं, पूइया य राइणा । ण तं विज्जाओ गामि 'मा सच्छंद्गमणा होहिति' त्ति । धूमसिहो य मम विरहे समयणो बुग्गाहेइ सुकुमालियं । 25 साविक तर विकारा - 'ऽकार - भासियाणि, अहं न सदहामि, अत्थि पुणो मे संका । 1 कयाइं च कयपडिकम्मस्स मे केसे संठवेइ पिया धूमसिहो य, अहं पुण सयं आयंसकं धरेमि । पिटुओ य ठितो धूमसिहो अंजलि करेइ से पत्थणापुत्रं । सो मया आयं - सयच्छाया दिट्ठो । ततो मया रूसिएण भणिओ - अणर्जेस रिसो ते मित्तभावो, अवक्कम, / विवाहं । सो पडिभिण्णो संकिओ निग्गओ, न मे दंसणमुवेइ । सह पियाए 30 1 जाहि जाहि ली 3 / थाहि थाहि zAM0 me0 ॥ 2थ राया विज्जाहरलोय' zAM0 ॥ 3 'मामि ya saha lI 3 ॥ 4degja ! erideg lI 3 // Page #149 -------------------------------------------------------------------------- ________________ वसुदेवहिंडीए [ चारुदत्तस्स उदुसुहाणि य अणुभवमाणस्स अप्पमत्तस्स वच्चए कालो । अन्ज म्हि सदारो इहमागतो, ओवइओ दट्टण आलोयरमणीयं इमीए नदीए पयोधरभूयमिव पुलिन्न्ख्ण्द्द्ण्। ओवतियस्स अपजत्तीखमं रईय त्ति परिचत्तं । ततो गोमुहपरिकहियं सर्व परिकहियं--पय-कुवियपसादित-रमणीयाणि जाव लयाघराओ निग्गतो. समासादिओ मि विजाविरहिओ सत्तुणा 5 धूमसिहेण बद्धो. नीया य सुकुमालिया विक्कोसमाणी. तुब्भेहिं अम्हे सयाए बुद्धीए ओसहिबलेण जीवाविया. तं तुम्हे त्थ मे चारुसामी परमबंधू. आणवेह किं पियं उप्पाएमि? लहुं च मे विसज्जेह. सा (मा) तवस्सिणी सुकुमालिया मम जीवियनिरासा मायामयं तेण उवणीयं ममं कलेवरभूयं पस्समाणी पाणे परिचएज, तं परित्ताएमि णं, तस्स य धूमसिहस्स पडियरेज त्ति । ततो मया भणिओ-'वच्च, समेहि भारियाए सह, सुहय10 सोहणेसु कजेसु सुमरिज्जासु' त्ति विसजिओ ममं पणमिऊण uppaio ॥ __ amhe vi उट्ठिया उज्जाणविभूतिं पिच्छमाणा णिग्गया वणाओ, उवगया अंगमंदिरं, पविट्ठा जिणाययणं, 'चेडेहिं उवणीयाणि पुप्फाणि, कयमच्चणं पडिमाणं, थुतीहिं वंदणं कयं, निग्गया मो जिणभवणाओ, पत्थिया मो न्य्र्ण्। ततो हरिसीहो लवै-चारुसामि NA अमियगति मोयंतेण धम्मो पत्तो जीवियदाणेण । गोमुहो भणइ-सच्चं धम्मो पत्तो, 15 अधम्मो वि पुणेत्थ दीसए-अमियगती गतो धूमसिहं साणुबंधं विणासिजति । तमं तगो भणइ-अत्थो हु पत्तो चारुसामिणा मित्तमूलो । गोमुहो भणइ-सचं एयं, अणत्थो य दीसति धूमसिहपक्खाओ । हरिसीहो भणति-तो किं खु पत्तं ? / गोमुहो भणति-कामो त्ति । तेणं भणियं-कहं ? / भणइ-कामो नाम इच्छा, अमियगतिजीवि यमिच्छियं चारुसामिणा, तं णूणं पत्तं जीवावितेण । एरिसीए कहाए पत्ता मो भवणं, 20 अवगयपरिस्समा ण्हाया कयबलिकम्मा, भुत्तभोयणाणं गतो दिवसो, वञ्चै य उऊ सुहेणं । __ अण्णया कयाइ अम्मा गया भाउयस्स सबढस्स गिह, तस्स य दुहिया मित्तवती नाम रूववती, भोयणकाले य अम्मा रुब्भंती य सगिहं पत्थिया 'बहुं मे kAya'ti भ्न्न्ण्ती। माउलेण भणिया-कीस एवं निसिणेहा सि?, जै वि भाउजायाए सह न ते समाही मम पसायं करेहि त्ति । सा भणइ-जै मे दारियं देसि तो संठिया पीई, इहरहा 25 वोच्छिण्णा इहं पीई संपयं । तेण पणएण भणिआ-को अण्णो पभवति तुमं मोत्तूण दारियाए ? जओ एवं भणसि. जै पुण मम पसण्णा सि तो दिण्णा मय त्ति । एवं भणिए परितुट्ठा भुत्तभोयणा सभवणमागता । संदिट्ठा य णाए घरमयहरया ठियपडियानिमित्तं । ताओ पुण तं समयं रायकुले अच्छांते । ततो पियपुच्छयजणस्स दिजए गंधपुप्फं । तातो गिहागओ वद्धाविओ जणेण दारियासंपयाणेण य पसंसावयणेहिं । पुच्छियाए य 30 अम्मयाए से कहियं-मित्तवती सबढेण दत्त त्ति । तातेण भणियं--दुहु ते कयं दारियं पडिच्छंतीए, चारुसामिणा अहुणा गहियाओ कलाओ, विसयपसत्तस्स य से सिढिलाओ 1 उववह u. 2 me0 विना ॥ 2 चेडीहिं शां. vinaa॥ Page #150 -------------------------------------------------------------------------- ________________ attakahA] taio gNdhvdttaalNbho| 141 hojaa| अम्माए भणियं-कहं कण्णं लद्धं अवमण्णेसि ? त्ति । तं च मे कहियं चेडीहिं । ततो सोहणे दिवसे संवच्छराणुमए य मुहुत्ते पाणं गाहिओ मि विहिणा तातेण । मित्तवतीय कयाणि कोऊयाणि कुलसरिसाणि । रमामि हं गंधवे नट्टे आलेक्खे y। ___ कयाइं च मित्तवती सगिहं गया, तत्थ * माउलाणीए य नियगाणि भूसणाणि दाऊण मज्जिय-पसाहिया-जिमिया विसज्जिया, अम्ह संतगाणि आभरणाणि तत्थेव ठवियाणि, 5 गिहागयस्स माउलगस्स दंसियाणि विकाले-इमाणि मित्तवतीए ससुरकुलसंतगाणि भूसणाणि, मया से अत्तयाणि दत्ताणि त्ति । तेण भणिया-कीस न पेसियाणि वीवाहिणीते ? भणिही 'परियट्टएण दिण्णाणि आभरणाणि' त्ति। तीए भणियं-पञ्चूसे सयमेव पञ्चप्पिणिस्सं ति । तस्स य वयणेण माउलाणीया पभायसमए अम्ह घ्र्माग्या। अहं उवज्झायसमीवं ग्तो। पडिबुद्धा य मित्तवती उवगया माउंयाए समीवं । पञ्चप्पियभूसणाए य माउलाणीए 10 दिट्ठा अपरिमलियविलेवणा, ततो णाए पुच्छिया-पुत्ति ! चारुसामी किमिह अज न वुच्छो ? अथवा कुविओ ते ? कीस एगागिणी वुच्छा ? / ततो तुहिक्का चिरमच्छिऊणं भणइ-पिसायरस दाऊणं बाहसि मं । तं च अम्माए सोऊणं सरोसं भणियं-हला ! वावत्तरिकलापंडिओ वि चारुसामी तव पिसाओ ? / सा भणइ-पिउच्छा ! मा कुप्पह, जो विरत्ते वि एगागी नच्चै, गायै, साहुक्कारे कस्स वि देइ, हसइ य, सो किह साभा-15 विओ ?. अहं छिण्णि कजे र्विं पस्समाणी पिसाएण कह विन घेप्पामि त्ति । तं च वयणं सोऊण अम्मका से रुदंती अम्म भणइ-तुम्हेहिं जाणंतीहिं मम वेरनिज्जायणं कयं, जं पुवं न कहिओ दारगस्स दोसो । अम्माए य भणिया-हौ, सह धूयाए अवत्तवाणि वदसि, न ते (ग्रंथाग्रं-3900) सोहणं भवति. जह चिरं सोचिहिसि तह करेमि. वच्च, मा मे दंसणपहे ठाह त्ति । ततो सा विमणा सभवणं गया । तीसे य मएण माउलो सव्वट्ठो 20 आगंतूण अम्मं किर भणति-कीस दारगस्स चारुसामिणो ताणे किरिया ण कीरति ? कीस उवेक्खह ? त्ति । ततो अम्माए फरुसिओ-धूयं भजं च रक्खसु त्ति जहा पिसाएण ण घेप्पंति. घरिणीए सोऊण ममं पलीवेसि. वच्च, अवेहिं, मा छलिओ सि नामं ति । सो गतो । एयं पि मे सेजापालीए कहियं स्प्रिहास्ण्। __ ततो अम्माए कुवियाए मम वयंसा गोमुहादी सद्दावेऊण भणिया-कुणह मे पियं, 25 चारुसामी गणियाघरे पवेसह त्ति । गोमुहेण भणियं-अम्मो ! ताओ णेण रूसिहिति, वसणपडिओ य दुम्मोयओ य होहिति, अलं गणियाघरपवेसेणं ति । ततो भणति-जै सेट्ठी रूसिहिति मझं रूसिहिति. तुम्हे अपडिकूला मम वयणं करेह. किंच वो वसणदोसकहाए ?. "वसणी अत्थं विणासेज' त्ति सो मण्णे मम चिरचिंतिओ मणोरहो ऽपुत्तो मे अत्थपरिभोत्ता कहं होज ?' ति. सो जातो. जति वित्तं विणासेइ वेसवसं 30 10णिधेति पदेग् shaaN0॥ 2 देगुलगासमी shaaN0॥ 3 अधवा u0 me0॥ 4 विसप्पमा zAM0 ॥ 5पसा क 3 shaaN0॥ Page #151 -------------------------------------------------------------------------- ________________ 142 वसुदेवहिंडीए [ चारुदत्तस्स पत्तो ततो पुण्णो मे मणोरहो । ततो तेहिं पडिवण्णं । मम य कहिओ एस संलावो चेडीए-अजउत्त! इदाणि किर तुम्भे गणियाघरे वसिहिह ततो अम्हं दुल्लहदसणा होहिह त्ति । गएसु य कैसु वि दिवसेसु विण्णाविंति मं वयंसा-चारुसामि ! बच्चामो उजाणं, तत्थ भुत्तभोयणा कीलिऊण एहामो त्ति । मया भणिया-जै भोज कीस ममं पढमं 5 न कहियं ? / ते भणंति-अण्णवक्खेवेणं, तं वा तुह किण्ण होइ जओ विहत्तं करेसि ? / ततो हं तेहिं सह पत्थिओ, पत्ता य मो उजाणं, 'आयवदोसेण तिसिओ मि' त्ति भणंतो ठितो मि पायवसंसिए पएसे वीसामकयबुद्धी । ततो हरिसीहो समीवपोक्खरणिमवतिण्णो, मुहुत्तमेत्तं अच्छिऊण वाहरति मं-एह, अच्छेरयं पेच्छह त्ति । गओ मि तस्स वयणेण, अवइण्णो पोक्ख रिणिं, भणिओ य-साह, किं ते अच्छेरं दिखै ? ति । 10 ततो तरुणिजुवतिवयणलावण्णचोराणि पउमाणि दंसेइ-पस्सह, पउमेसु कमलरागच्छवी रसो अदिट्ठपुवो मया, को होज ? त्ति । गोमुहेण णिज्झाइऊण चिरं भणियं-एयं पोक्खरमधु देवोपभोग्गं इह किह वि संभूयं. गिण्हह णं अविलंबियं पउमिणिपत्तपुडेहिं ति । तओ गहियं, जाओ य से समवाओ-एयं मणुस्सलोयदुल्लहं, किं काय ? ति । हरिसीहेण भणियं-रण्णो उवहवेमु, ततो काहिति तुट्ठो वित्तिविसग्गं 15 ति । वराहो भणति-रायाणो दुक्खं दीसंति, दिट्ठा वि लहुं न पसीअंति. अमञ्चस्स देमु, सो णे कजकरो भविस्सति । तमंतगेण भणियं-किमम्ह अमच्चेणं ?, अमच्चा राइणो कोसबुद्धिसमुज्जया वित्तेण सका तोसेउं, न दुल्लहदवेणं ति । मरुभोईतो भणति-नयरगुत्तियस्स देमु, सो विकालचरियाए कजकरो मित्तत्तं उवेहिति त्ति । ततो गोमुहेण भणिया-अयाणगा तुम्हे . अहं राया अमच्चो आरक्खिओ य चारुसामी 20 सबकजसाहगो. एयस्स एस दुल्लहवस्स भायणं, एयस्स चेव पसाएणं अम्हे हिं' वटुंति । ततो जेहिं सवेहिं भणिओ मि-पियसु कल्लाणेहिं ति । मया भणिया-किन्न जाणह ममं मधु-मंस-मज्जाणं अविण्णायरसे कुले पसूयं ? तो मं महु~ पजेउं इच्छह त्ति । गोमुहेण भणि-चारुसामि ! जाणामु एयं, किह व अकिच्चे तुम्हे निओएमु ?, न एयं मज, अमयं ति सुवति देवेपाओगं. मा ते अण्णहा बुद्धी भवौ. अपडिकूलेंतो मंगलबुद्धीए पियसु, 25 ण ते आयारातिकमो । ततो हं सामिपाया ! तेसिं अत्तसमाणं वयणेणं पडिवण्णो पाउं । पक्खालियपाणि-पाओ य आयंतो य पाईणमुहो पीओ य पउमिणिपत्तपुडएणं 'अमयं' ति मण्णमाणो । तं च सत्वगत्तपल्हायणं पीयस्स तुट्ठी जाया । आयंतो य भणिओ वयंसेहिंवच्चह ताव पुरओ वीसमंता, अम्हे पुप्फाणि गेण्हिस्सामो त्ति । ततो पत्थिओ मि । अपुवयाए य पाणस्स मयसमारंभंते भमंते इव पायवे पस्सामि, चिंतेमि य-किं मण्णे 30 अमियस्स एरिसो परिणामो ? उदाहु उवायपुवं महु~ पाइओ मि ? त्ति । एवं च चिंतेमि ताव असोयपायवसंसिया दिहा य मया अम्मया महग्घभूसणालंकियसरीरा, सुद्धाणि 10हिं चिट्ठति गो 3 / हिं दिलु ति u. me0॥ 2 देग्वोपओदेग् उ 2 me0॥ 3 अमयकस्स shaaN0॥ Page #152 -------------------------------------------------------------------------- ________________ अत्तकहा ] तइओ गंधवदत्तालंभो । 143 खोमाणि परिहिया, पढमे ए वत्तमाणा । सा मं वाहरै अग्गंगुलीहिं, गतो मि से पासे, 'रुववती का एस ?' त्ति चिंतेमि । सा ' सागयं' ति भणति । पुच्छिया मया - भ ! का तुमं ? ति । सा भणइ - इब्भपुत्त ! अहं अच्छरा देवरण्णा तुह समीवं पेसिया सेविउं । मया भणिया-ममं देवराया कहं जाणइ ? जओ तुमं पेसेइ त्ति । सा भै महागुणो त पिया पयासो, तस्स पीइनिमित्तं पेसियं जाणसु. मा य ते संभमो 5 हौ, अम्हे सबस्स ण दंसणं देमो, ण वा अकयपसाओ अम्हे मस्सो परिसौं समत्थो त्ति. जै न पत्तियसि एए तव वयंसा ममं न पस्संति, तुमं पि मम पभावेणं ण दच्छंति, केवलं तुण्हिको होहि त्ति । तो ते पासगयं पि ममं अपस्समाणा पुणो पुणो वाहरमाणा ऐच्छिया, थोवंतरगया पडिनियत्ता 'नत्थि पुरओ, उबत्तो मण्णे होहिति' त्ति 'चारुसामि ! कत्थ सि' त्ति जंपमाणा । ततो सा भणइ-पेच्छ मे पहावं, इयाणि तुमं परसंतु 10 त्ति । ततो दिट्ठो' मि हिं । भणति -- कत्थ सि अच्छिओ ? अम्हेहिं इओ वोलंतेहिं न दिट्ठोत्ति । मया भणिया- -इहेव द्विओ मिति । ततो भणति वश्चामो त्ति । पत्थिओ मि, खलै मे गती मयदोसेण । सा मं भणति - वयंसा ते ममं न पस्संति, वीसत्थो होहि । अवलंबिओ मिणाए दाहिणेण हत्थेण बाहू, सीसं । मया वि य खलंतगतिणा कंठे अवलंबिया । गत्तफरिसेणय 'वासव अच्छरा एसा धुवत्ति संजायमयणो कटयियसबंगो तीए 15 परिग्गहिओ पत्तो मि सवयंसो कम्मगरपुरिससज्जियं भोयणत्थाणं । निसण्णाण य दिष्णं भत्तं पत्तेयं सवेसिं, सा मया सह निसण्णा आसणे, भुंजामि, निद्दाए बाहेज्जामि, मयदोसेण सिमिणायमाणो इव सुणामि तेसिं वयणं - एसो ते अप्पिओ अम्हेहिं । ततो य [चिंतेमि] पवहणमारुहिय नीओ सह तीए, पत्तो भवणं, अवयारिओ य तीए पवहणाओ, सरियाहिं तरुणीहिं परिवितो मि । सा मं भणइ - इव्भपुत्त ! आणीओ सि मे विमाणं, 20 अणुभवसु मया सह विसए निरुस्सुओ । ततो ताहिं समेतो गतो व कणेरूहिं महुरवाइणीहिं ताहिं मि पाणिं गाहिओ । ऐणीओ गव्भगिहं गायमाणीहिं । ' अच्छरे' त्ति निच्छिओ रैपरायणो पत्तो, विबुद्धो मयपरिणामे, परसामि य वसंततिलयाभुवणं । सा मया पुच्छिआ - कस्स इमं गिहं ? / सा भणइ - इमं विमाणं मम । मया भणियामाणुसगिहसरिसं न एयं देवभवणं ति । सा भणइ - ' जै हु एवं तो सुणाहि जो इत्थ 25 सब्भावो - इब्भपुत्त ! अहं वसंततिलया गणियादारिया कण्णयाभावे वत्तमाणी कलासु प्रसत्ता गमेमि कालं. न मे धणे लोभो, गुणा मे वल्लहा, तुमं च मे हियएण वरिओ, ततो अमाणुमण गोमुहादीहिं तव वयंसेहिं उज्जाणे उवायपुत्रं मम समपिओ सि' त्ति भणंती उहिया, कओ य वत्थपरियट्टो, उवगया य ममं कतंजली विष्णवेइ - इब्भपुत्त ! अहं वो 1 1 परिहाणि पढदेग् उ 2 me0 ॥ 2 समीचे ली 3 ॥ 3 संसओ u0 me0 ॥ 4 o ajautto madeg lI 3 संसं0 ॥ 5 मे इमं पली 3 / मे इ पदेग् क 3 गो 3 zAM0 ॥ 6देग्ट्ठो मडणेहिं ली 3 क 3 गो 3 ॥ 7 रुहिओ मिणी u0 bhe0 / रुहिऊण य NI क 3 ॥ 8 देघिं वि pA0 zAM0 विना ॥ 9 'रत्तनि' zAM0 ॥ Page #153 -------------------------------------------------------------------------- ________________ 144 वसुदेवहिंडीए [चारुदत्तस्स सुस्सूसिया, पडिच्छह मं भारियाधम्मेण, एयाणि वो खोमाणि कण्णाभावदंसियाणि, अहं ते जावज्जीविया उवायकारिणि त्ति। ततो मया संबंधरागेण भणिया-भद्दे ! तुमं सि मे सवसस्स अवसस्स वा मे भज्जा । ततो तीए सहिओ सच्छंद विहरामि, परिभोगं च अम्माविसज्जियं जोग्गं दंसेइ मे वसंततिलया, दक्खिणं पि सहस्सं अट्ठहियं, ऊसवेसु पुण सयसहस्सं अट्ठ5 संहस्साहियं । एमेव ताए सह रममाणस्स विसयसुहमोहियस्स गयाणि दुवालस वरिसाणि । अण्णया पाणं पाऊण सह पियाए पसुत्तो, विबुद्धो य सीयमारुयवीइओ न पस्सामि वसंततिलयं । उढिओ मि 'कत्थ मण्णे वतामहे' त्ति चिंतयंतो पस्सामि भूयघरगं रच्छामुहकयं । पञ्चभिणायं च पुवदि8, 'उज्झिओ हं गणियाए, जाव न कोइ पस्सति ताव सगिहं वच्चामि' त्ति । पचूसो य वट्टए, पत्थिओ मि, पविसंतो य नियगभवणं 10 निवारिओ दारट्टिएण-मा पविस, को तुमं? / मया भणिओ-सोम! कस्सेयं भवणं ? ति । सो भणइ-इब्भस्स रामदेवस्स त्ति । मया भणिओ-न सेट्ठिणो भाणुस्स ? / सो भणइ-तस्स सेट्ठिस्स दुपुत्तो जाओ चारुदत्तो, सो गणियाघरं पविट्ठो, तस्स सोएण सेट्ठी परिचत्तगिहो पबइओ. खीणे य धणे घरणीए घरं आडतं, गया य भाउगस्स गिहं सबट्टस्स त्ति । सो य आलावो सुओ रामदेवेण अब्भंतरगएण । पुच्छिओ अणेण 15 दारिट्ठो-को एसो ? त्ति । तेण कहियं-कोइ भाणुसेट्ठिस्स भवणं पुच्छइ, होज से पुत्तो त्ति । सो भणइ-अलच्छीओ मा मे घरं पविसौ त्ति । ततो हं लजिओ दुयमैकंतो सोगभरसमुच्छओ गतो भवणं सबस्स त्ति । पविट्ठो य, दिट्ठा य मे अम्मा दरिद्दवेसा दीण-विमणवयणा । ततो से चलणेसु अहं पडिओ, तीए पुच्छिओ-को तुमं? ति । मया भणियं-अहं चारुदत्तो त्ति । ततो तीए अवलंबिओ, परुण्णा मो । रुदितसद्देण 20 उवगतो सबद्रो, सो वि य परुण्णो । ततो संठविया मो परियणं । दिट्ठो मि मित्तव तीए तक्खणमलिणवसणाए, भट्ठचित्तभित्ती इव गयसिरीया पायपडिया मे रुयै । सा वि मया भणिया-अलं रुदितेण, सचेट्ठिएण सि किलिट्ठा । भणिया य संठिया । वीहीओ निप्फावे आणेऊण सज्जियं भोयणं । भुत्तभोयणेण य पुच्छिया मया अम्मा-अम्मो! किं सेसं धणस्स ? त्ति । सा भणइ-पुत्त ! अहं न याणं निहाणपौत्तं वा वड्डिपउत्तं वा परि25 जणपवित्थरपौत्तं वा. सेट्ठिम्मि गए पवइउं विणढं दासी-दासगयं, तुझ परिभोगे सोलस हिरण्णकोडीओ भुत्ताओ, अम्हे जहा तहा वट्टामो त्ति । ततो मया भणियाअम्मो! इहं 'अपत्तं' ति दाइजमाणो जणेण न सत्तो परिवसिउं. वच्चामि दूरं, अजेऊण विभवं आगमिस्सं, तुझं पादप्पसादेण अवस्सं उवजेहं ति । सा भणइ-पुत्त! तुमं अखे दण्णो ववहरिलं, विदेसे कहं वसिहिसि ?. अम्हे दुवे जणीओ तुम अणिग्गयं वट्टावे30 हामि-त्ति । मया भणियं-अम्मो! मा एवं (ग्रंथानं-4000) संलवह, अहं भाणुसेहिस्स पुत्तो एवं वट्टीहामि ? त्ति. मा तुम्हं एयं मणसी हौ, विसजेह मं । तओ भणैपुत्त! एवं हौ, संपहारेमि ताव सबढेण समं ति। 1 मे u0 me0॥ 2 देग्सयसाहिदेग् zAM0 ॥ 3 देग्पणा सा । रुदेग् ली 3 ॥ 4 याणामि निदेग् उ 2 विना ॥ Page #154 -------------------------------------------------------------------------- ________________ अत्तकहा ] तइओ ग्ण्ध्व्द्त्ताल्भो। 145 कयनिच्छओ य सह माउलेण दिग्गओ नयराओ पायचारेणं बहुं चिंतयंतो वेसवासदोससंबद्धं । पत्ता मो उसीरावत्तमंतिमासणं गाम । तस्स बहिं ठविओ मि माउलेण । अतिगतो य सो गामं, कस्सय कालस्स निग्गतो पुरिसेण अब्भंगणा-'ऽच्छादणा-लंकारवत्थहत्थेणाणुगम्ममाणो । ततो पहायो मि नदीये, कयपणामो लोगुत्तमाणं जिणाणं । ऐगया मो गामं, पस्सामि य कम्मंतवावारे गामे पउट्ठिए य देस-कालनिवेसे विपणीए 5 उववणेण नयरमिव सो गामो लक्खिजति । पविट्ठा य मो एग विभत्तरच्छंतरं गेहं । विसमावकासे कयपायसोया भोयणत्थाणे गामवाससुलभं भोयणं गोरसबहुलं भुत्ता मो । रत्तिं च चिंतापरो तत्थ वुत्थो, खयं गया य संवरी । भणिओ मि माउलेण-चारुसामि! इमो दिसासंवाहो गामो ककुहभूओ जणवयस्स. विसिट्ठो य ववहारो इहं ववहरिजौ. इहं च ते तायस्स कम्मतसम्बद्धा अस्थि कुडुम्बिणो, जेहिंतो सक्का हिरणं घेत्तुं ति । मया पडि- 10 वनं-एवं हौ त्ति । ततो अंगुलेयगकीएण भंडेण तत्थ ववहरंतो बहुमओ मि जाओ जणस्स गामवासिणो । उवछुभति भंडं माउलो सबविदेससंठियं सुत्तं रूओ य । अण्णया य विगाढे paMose mUsageNa वत्ती हरतेण रुओ प्लीविओ। कहंचि निग्गओ मि आवणाओ । बहूदड्डा य आवणा परित्ताइयं जणेण जं सावसेसं । पभाए समासासिओ मि गामेयगेहिं । पुणो क्वहरतेण संपिंडियं सुत्तं रूओ य, भरियाणि सगडाणि, गया मो सत्थेण 15 समं उकलविसयं, तत्थ गहिओ कप्पासो, भरियाणि सगडाणि, पत्थिया मो तामलित्तिं, कमेण पविट्ठा मो अडविं, संठिओ य सत्थो गहणासण्णपएसे, ऐवाहियबलेण वीसत्थो जणो । सूरत्थमणे य ओवैया तकरा, उद्धंताणि अणेहिं सिंगाणि, आया पडहा, मुहुत्तं धरिया ऐवाहिएहिं, विहग्गा य सह सत्थिएहिं, पुणो य विकाले पलीवियाणि सगडाणि, विलुपंति भंडाणि चोरा । तम्मि य संभमे अहं गहणमतिगओ सबटुं न पस्सामि । वंसलयाए 20 अंधकारस्स धूमेण पच्छाइयासु य दिसासु वग्घगुंजियसद्दपरिभूओ य अवकंतो ततो पदेसाओ । दवम्गिणा परिवड्डमाणेण य भयदुयकप्पडियसहायो य किच्छेण ऐच्छिओ अद्द्विण्। न जाणं पुण 'कहिं गतो सबट्ठो?" त्ति । चिंतियं च मया-न सक्का अपरिचएणं गिहं दटुं, उच्छाहे सिरी वसति, दरिदो य मयसमो, सयणपरिभूओ य धी जीवियं जीवै, सेय चिहिउं ति । जणवयाओ जणवयं संकम्मतो कमेण पत्तो पियंगपट्टणं । हाओ य अतीओ 25 वीहिं पस्समाणो आभट्ठो वणिएणं मज्झिमे वए वट्टमाणेणं सोमदसणेणं-भो इन्भपुत्त! चारुदत्तो भवसि तुमं ? ति । मया भणिओ-आमं, होमि त्ति। ततो परितुढेण भणिओ-आरुहसु आवणं ति । आरूढो मि आवणं, अवतासिओ गेण अंसूणि मुयमाणेण । निसण्णो आव्न्ने। भणइ य ममं वणिओ-अहं चारुसामि! सुरिंददत्तो नाम नावासंजत्तओ तुम्हं 10व्रिया। मदेग् zAM0 विना ॥ 2 पदेसे zAM0 विना ॥ 3 रूवो पदेग् शां. विना ॥ 4 उकूल शां. विना ॥ 5 समए अदेग् zAM0 ॥ 6 रिभीओ zAM0 ॥ 7 का पदेग् zAM0 ॥ 8 सेउं चिदेग् zAM0 विना । / 9 रुदत्तसामि ! रुद्ददत्तो उ 10 विना ॥ व. hiM0 19 Page #155 -------------------------------------------------------------------------- ________________ 146 वसुदेवहिंडीए [ चारुदत्तस्स 1 अंतेवासी. सुयं च मया 'सेट्ठी kila pavaio, तुमं गणियाघरे वट्टसि' त्ति, तं कहेहि इह - मागमणकारणं ति । ततो से मया कहिओ सबो पबंधो । ततो तेण अम्हि भणिओ-मा वच्च विसायं, इमो विवो तव, अहं च ते विधेयो त्ति । नीओ य अणेण सिंह, व्हायजिमिएण य मया भणिओ-ता देहि मे सतसहस्सं पक्खेवं, सेसं तुम्हं ति । तेण दिण्णं 5 तुट्ठेण । ततो नियगघरे इव वसंतेणं सज्जियं जाणवत्तं, भरियं भंडस्स, गहिया किंकरा सह संजत्तएहिं, पेसिया य खेमवट्टमाणी सबट्टस्स, गहिओ य रायसासणेण पट्टओ, अणुकूलेसु बात-सउणेसु आरूढो मि जाणवत्तं, उक्खित्तो धूवो, चीणथाणस्स मुक्कं जाणवतं, जलपण जलमओ विव पइभाइ लोगो, पत्ता मु चीणत्थाणं । तत्थे वणिज्जेऊण गओ मि सुवणभूमिं । पुवदाहिणाणि पट्टणाणि हिंडिऊण कमलपुरं जवणदीवं सिंहले य 10 बलंजेतूण, पच्छिमे ये बब्बर- जवणे य अजियाओ अट्ठ कोडीओ । भंडलग्गाओ ताओ नलपहगयाओ दुगुणाओ हवंति, ततो जाणवत्तेण सोरहकूलेण वच्चमाणो आलोइयकूलस्स य मे उप्पाइयमारुयाहओ विणट्ठो सो पोतो, मया चिरेण पत्तं आसादियं, अवलंबमाणो वीइपरंपरेण विच्छुग्भमाणो सत्तरत्तस्स उंबरावैवेलाए विच्छूढो म्हि समुओ उत्तिणो, खारसलिलपंडरसरीरो, संठिओ कुडंगस्स हेट्ठा, निसण्णो वीसमामि । उवगतो य तिदंडी, तेण उवणीओ गामं अवलंबतेण, नियगावसहे य दिण्णो अब्भंगो, पुच्छियं इमं - कहं इब्भपुत्त ! इमं आवतिं पत्तो सि ? / मया निग्गमो विणिवाओ य संखेवेण कहिओ । ततो रुट्ठो भणइ-हु~, मे णीहि आवसहाओ अलच्छीउत्ति । निग्गतोय तम्मि विवणे, थोवंतरं च गतो नियत्तिओ त्ति - पुत्त ! मया विणयणत्थं निव्भच्छिओ. अजाणओ सि जो मच्चुत्थाणे छुभसि अप्पाणं. जै धणत्थिओ सि अम्ह विहे - 20 ओ होह. उवासतो ते अकिलेसेण होहिति वित्तं ति । तओ व्हविओ मि तस्स किंकरेण मस्सेण, पीओ जवागुं, एवं मे गया कैवैदिवसा । संधुक्कियमग्गिं काऊण ममं भणइ परिवायगो--पेच्छ । तओ णेण काललोहं मक्खियं रसेण, छूढं अंगारेसु, धंतं भच्छएण य जाये पहाणं सुवण्णं । ततो भणइ - पुत्त ! दिट्ठे ते ? / मया भणियं - दिहं अचम्भुयं ततो भणति--अहं जै अहिरण्णो सुवण्णिओ य महंतो. तुमं पुण मे दट्ठूण पुत्तसि 25 जातो. तुमं च अत्थनिमित्ते किलिस्सासि, तं गच्छामि तव निमित्तं. रसं आणेमु सयसहसवेहिं ततो तुमं कयकज्जो सगिहं गमिस्ससि त्ति एस पुवगहिओ रसो आसी ईसि त्ति । ततो हं परितुट्ठो लुद्धो - तात ! एवं कीरौत्ति । तेण य सज्जिया उवक्खरा पाहेयं च । ततो कालरत्तिं निग्गया गामाओ पैत्ता अडविं सावयबहुलं, रत्तिं गच्छामो, दिवा पच्छणा अच्छामो पुलिंदाणं भएणं । कमेण य पबयकंदरं विणिग्गया पत्ता मो एक्कं तण30 पच्छण्णं कूवपदेसं । तत्थ चिट्ठितो परिवायगो, अहं पि णेण भणिओ - वीसमह त्ति । 15 1 थ वलंबेऊण zAM0 विना ॥ 2 य पचास zAM0 ॥ 3हूं ? / to madeg zAM0 // 4 pavaNNA adeg zAM0 // Page #156 -------------------------------------------------------------------------- ________________ attakahA ] taio gNdhbdttaalNbho| 147 tato so चम्मकुप्पासयं परिहिऊण पविसिउमारद्धो । मया भणिओ-किं इमं ताय ! ? त्ति । सो भणइ-पुत्त ! कूवो तणच्छण्णो अहोमुहमल्लगसंठिओ. एयस्स मझे वैरकुंडं, तत्थ सो रसो निस्संदति. अहं उयरामि, तुमं ममं लंबेही आसंदगोपलग्गं, पच्छा तुंबं अहं भरेमि रसस्स त्ति । मया भणियं-अहं उयरामि, मा तुन्भे । तेण भणिओ-मा पुत्त! बीहेजासि त्ति । मया भणिओ-न बीहेमि । पविट्ठो मि चम्मकुप्पासयं । तेण ya5 जोगवत्तिं पलीवेउ उलंबिओ मि, पत्तो मि तलं कूवस्स, दिटुं रसकुंडं, लंबिओ तेण तुंबो, मया कडुच्छएण भरिओ, छूढो आसंदए, उक्खित्तो परिवायगेण चालिए रज्जुम्मि । अहं पडिच्छामि-पुणो आसंदयं ओलंबिहिति मम निमित्तं ति । अहं वाहरामि-तात! अवलंबेहि रज्जु ति । दूरमोगाढो कूवो, गओ य परिवायगो ममं महापसुं पक्खिविऊण कूवस्स । मया वि तओ चिंतियं-मओ मि अहं लुद्धो, जो न मओ सागराओ । विज्झायाओ 10 जोगवत्तीओ दीवियाओ । ततो विभाए ण दीसति रवी, मज्झण्हे य पगासिओ कूवो । परसामि य हेट्ठा अईव वित्थयं संकुचितमुहपएसं । चिरस्स य निज्झायंतेण दिह्रो नाइदूरे कुंडस्स puriso kiNcisesppaanno| so मया पुच्छिओ-किहि सि इहागतो सि ?त्ति । तेण महया दुक्खेण भणिओ-अज! परिवायगेण । मया भणियं-अहमवि तेणेव । तओ पुच्छिओ मया-वयंस! होज कोइ उवायो निग्गंतुं ? ति। सो भणइ-इहं रविरस्सिप-15 गासिए कूवे महती गोहा आगच्छति ऐतंसि विवरए उदयं पाउं, तेणेव चिय मग्गेण णीइ. अहं भीरू असाहसिओ य खीणपायपाणयाए न निग्गतो. जै साहसं भयसि तीए पुच्छे लग्गसु, तो होज निग्गमो त्ति। ततो अहं उदयसमीवे पडिच्छामहे गोहं, आगया य महंती विकिट्ठवट्ठा गोधा सुरंगादारेण, पीयं जलं, निग्गच्छंती य मया पुच्छे अवलंबिया । ततो सुरंगाविलेण कंडकगतीए सा ममं कटुंती दूर गंतूण निग्गया । चम्मकु-20 प्पासगुणेण म्हि निच्छोडिओ । ततो मुक्कगोहापुच्छो विमग्गामि कूवं, न पस्सामि, रत्तिं आणीओ न याणामि पएसं ति । ततो हं विमग्गमाणो लोभाभिभूओ वणमहिसेण लंघिओ, सो मं पंधावेइ, तस्स पलायमाणो आरूढो महंतं सिलासंचयं अगम्मं mhisss। so kuddho, अमरिसेण महंतेण आहया णेण सिला, तस्स पहाराभिधारण णिग्गतो महंतो अयगरो, तेण गहिओ महिसो पच्छिमभाए, ठितो नित्त्त्थ्रो। अहमवि भीओ महिसस्स 25 सिरे पायं दाऊण लीणो एगते । ___ तओ पलाओ वणे कंटकेसु परीमि तण्हा-छुहाभिभूओ, दळूण चउप्पहं संठिओ, 'अवस्सं एत्थ मग्गेण कोइ एहि' त्ति । दिट्ठो य मया रुद्ददत्तो, सो मं पाएसु पडिऊण परुण्णो भणइ-तुब्भं अहं अंतेवासी, कओ सि इहमागतो चारुसामि ! त्ति । ततो से मया सवो 1ति । सो गतो, अहं zAM0 विना ॥ 2 मुओ शां ॥ 3रे। वि shaaN0॥ 4 किहमिहा zAM0 / / 5देगेतम्मि shaaN0॥6देग्ती कविडवण्णा गो zAM0 विना॥ 7 परिधाडेइ zAM0 विना । / 8 क 3 विनाऽन्यत्रनिष्फरो zAM0 ॥9देग्न्न् दीणो zAM0 विना ॥ Page #157 -------------------------------------------------------------------------- ________________ 148 वसुदेवहिंडीए [चारुदत्तस्स वुत्ततो कहिओ ऐक्कतो । ततो दिण्णं करगोदगं तेण, पाहेयं च णेण । सत्थं च मर्म भणइ-अहं भे इदाथि पडियारंगो, कीरौ वाणिजं, वच्चामु रायपुरं ति । ततो गया रायपुरं रुद्ददत्तमित्तघरे वीसमामु । गहियं भंडं रुद्ददत्तेण-पडिसिराओ, मंडणगं, अलतगा, रत्तेल्लगाणि पोत्ताणि, कंकणाणि त्ति । भणइ य ममं-चारुसामि! मा विसायं 5 वच्चह. तुम्भं भागधिज्जेहिं अप्पेण पक्खेवेण सरीरचिट्ठागुणेण बहुं दवं उवजेयवं. एस जणो दव्योवजणाए सत्थो गच्छति, उढेह, अम्हे वि तेण समं वच्चामो त्ति । ततो मिलिया मो, पाविया य सत्थं, कमेण उत्तिण्णा मो सिंधुसागरसंगमं नदिं, वच्चामो उत्तरपुवं दिसं भयमाणा, अतिच्छिया हूण-खस-चीणभूमीओ, पत्ता मो वेअड्डपायं संकुपहं, ठिया सत्थिया, कओ पागो, वणफलाणि य भक्खियाणि, भुत्तभोयणेहि य कोट्टियं (ग्रन्थानम्-4100)तुंबर10 चुण्णं सत्थिगेहिं । भणिया पुरंगमेण-चुण्णं परिगेण्हह, परिकरेण बंधह चुण्णस्स उच्चोलीओ, भरेह भंडं पोट्टलए, कक्खपएसे बंधह. ततो एतं छिण्णटंकं कडयं विजयाण दिदहं अत्थग्घमेगदेसे संकुकयालंबणं संकुपहं कमिस्सामो. जाहे हत्था पसिजंति ताहे तुंबलं परामुसिज्जइ, ततो फरुसयाए हत्थाणं अवलंबणं होइ, अण्णहा उवलसंकूओ नीसरिय निरालंबणस्त छिण्णदहे पडणमपारे भविज त्ति । ततो तस्स वयणेण तुंबरुचुण्णाइगहणपुर्व सवं कयं, 15 उत्तिण्णा मो सवे संकुपह, पत्ता मो जणवयं, ततो पत्ता मो उसुवेगनदि, तत्थ ठिया, पक्काणि वणफलाणि आहारियाणि । ततो पुरंगमेण भणियं-एसा नदी वेयड्डपबयपवहा उसुवेगा अत्थग्घा. जो उत्तरेज सो उसुवेगगामिणा जलेण हीरिज, न तीरए तीरिच्छं पविसिउं ति. एस पुण पहो गम्मै बेत्तलयागुणेण. जया उत्तरो वाऊ बायै ततो पवयं तरविणिग्गयस्स मारुयस्स एगसमूहयाए महंता गोपुच्छसंठिया सभावओ सिउ-थिरा 20 वेत्ता दाहिणेण णामिजंति. नामेजमाणा 'उसुवेगनदीए दक्खिणकूलं संपावेंति' त्ति अवलं. बिज्जति. अवलंबिएसु वेलुयपएण्व्वाउदरा छुब्भंति. ततो जओ दाहिणो वाऊ अणुयत्तो भवै ततो सो उत्तरं संछुभै. संछुब्भमाणेसु वेलुपवसरणेसु पुरिसो उत्तरे कूले छुन्भै त्ति गेण्हइ वेलुपव्वे. मारुयं पडिवालेह त्ति । तस्स मएण गहिया वेलुपव्वाउदरिया, बद्धं भंडं परिकरा य । मारुयं पडिवालेता जहोपदेसं दक्खिणवाउविच्छूढवेत्तवंसोवतरणेण ठिया मो उत्तर25 कूले । वेत्तलयागुविलं च पव्वयकडगं सोहयंता मग्गं ऐच्छिया, गया टंकणदेसं । पत्ता मो गिरिनदीतीरं, सीमंतम्मि संठिओ सत्थो । भुत्तभोयणेहिं पुरंगमवयणेण नदीतीरे पिप्पिहं विरइयाणि भंडाणि, एगो य कट्टरासी पलीविओ, अवता य मो एगंतं, अग्गि सधूमं दट्टणं टंकणा आगया, पडिवणं भंडं, तेहिं पिं कओ धूमो, ते गया पुरंगमवयणेणं नियगट्ठीणं, निबद्धा छगला फलाणि य गहियाणि सथिएहिं । तओ पत्थिओ सत्थो 1 कट्टहडगंतेण shaaN0॥ 2 अम्हे इदाणिं पडियारगा shaaN0॥ 3 रणिगो ली 3 ॥ 4 देग्रसमं zAM0 विना । / 5 देग्बरचुली 3 zAM0 / एवमग्रेऽपि ॥ 6 उवेली ली 3 गो 3 / उखेली क 3 ॥ 7 पुव्वा zAM0 विना । एवमग्रेऽपि ॥ 8 णेण पुदेग् zAM0 विना ॥ 9 पिहो की zAM0 विना । / 10 ठाणनिविद्वा chadeg shaaN0॥ Page #158 -------------------------------------------------------------------------- ________________ attakahA ] taio gNdhvdttaalNbho| 149 सीमानदीतीरेण, पत्ता मो अयपहं, वीसंता कयाहारा पुरंगमवयणेण अच्छीणि बंधिऊण छगलमारूढा वज्जकोडीसंठियं पव्वयं उभओपासछिण्णकडयं ऐक्ता। सीयमारुयाऽऽहयसरीरा संठिया छगलगा, मुक्काणि अच्छीणि, वीसंता समे भूमिभाए, कयाहारा य भणिया पुरंगमेण-मारेह छगले, चम्मभत्थे सरुहिरे ठवेह, अयमंसं पैत्ता भक्खेह, बद्धकडिच्छुरिया भत्थगेसु पविसह. तओ रयणदीवाओ भारुडा नाम सउणा महासरीरा इहाऽऽग-5 च्छंति चरिउं. ते इहं वग्घ-'च्छभल्लहयाणं सत्ताणं मंसाई खायंति, महंतमंसपेसी निलयं नयंति. ते वो सरुहिरे भत्थगपविढे 'मंसपेसि' त्ति करिय उक्खिविय इस्संति रयणदीवं. निक्खित्तमेत्तेहि य भत्थया फालेयव्वा छुरियाहिं. तओ रयणसंगहो कायव्वो. एस रयणदीवगमणस्स उवातो त्ति. रयणसंगहं च काऊण वेयड्डपायसमीवे सुवण्णभूमिमागम्मत्ति. ततो जाणवत्तेण पुव्वदेसे आगम्मै त्ति । ततो सत्थिया तस्स वयणेण छगले 10 मारेउं पवत्ता । मया भगिओ रुद्ददत्तो-नाऽहं एरिसं वाणिजं जाणामि. जै जाणंतो न एतो. तं ममं छगलं मा विवाडेह. एएण अहं कंताराओ नित्थारिओ, तो एयस्स उवयारो जुत्तो । रुद्ददत्तो भगति-किं तुम्हे एगागी करिस्सह ? / मया भणिओ-विहीए देहपरिचायं करिस्सं । ततोसो ममं मरणभीरू सत्थियसहिओ तं छगलं मारेउकामो। अहमेगागी न समत्थो निवारेउं । सो पुण छगलो ममं निवारणुजयं दीहाए दिट्ठीए निझाएइ एग्ग्ग्चित्तो। 15 ततो मया भणिओ-हे छगल! असत्तो हं तुहं रक्खिउं. सुण पुण-जै ते वेयणा, अत्थि तुमे पुवकओ नूणं मरणभीरूणं सत्ताणं वहो. ततो सयंकडकम्माणुभवणं, ण ते पओसो निमित्तभूए कायवो. भयवंतो अरहंता वीयराग-दोस-मोहा अहिंसा सच्चं अदिराणदाणविरती बंभचरियं निम्ममत्तं च संसारवोच्छेदं भासंति. तं सवं सावजं जोगं वोसिर सरीरमाहारं च, 'नमो अरहंताणं' ति य वयणं चित्ते निवेसेहिं, ततो ते सोग्गती 20 भविस्सति । एवं च भणंतस्स य मे छगलो अंसुपुण्णमुहो पणओ त्थिओ। मया वि से उच्चारियाणि वयाणि, पञ्चक्खायं भत्तं, अरहंतनमोकारो य सिद्ध-साहुसहिओ उदीरिओ। ततो सो संविग्गो चित्तलिहिओ विव निप्पकंपो विवाडिओ तेहिं । कया भत्था, रुद्ददत्तेणं पायवैडिएण पवेसिओ भत्थं, सत्थिगा वि पविट्ठा णियगे । ततो कीय वि वेलाए उवतिया सउणा, ते सदेण तकिया, तेहिं आमिसलोलेहिं उक्खित्ता भत्थगा, अहं पुण 25 दोहिं भारंडेहिं गहिओ । कहं पुण जाणामि?, आगासे हल्लाविजमाणो कंदुगो विव उवायो पाएहिं निजामि, दूरं च णीओ । भंडमाणाणं तिवामरिससंपलग्गाणं पडिओ वयणाओ महदहे । पडतेण य मए भिण्णो भत्थओ छुरियाए, पवंतो उत्तिण्णो जलाओ । ततो गगणं निज्झामि, पस्सामि य सथिए गच्छमाणे विहंगभत्थजाणेहिं । मदीयं च भत्थं सउणा गहाय गया । चिंतियं च मया-अहो! कयंतो मं बाहति, अहवा पुरादुच्चरिएण 30 मे इमा अवत्था । ततो मे चिंता जाया-न मे खमं पुरिसगारस्स, अहं मरिउ आरुहामि 1णेस्सं zAM0 ॥ 2 देग्ज्झायत्ति zAM0 / / 3देग्वडणेण zAM0 विना ॥ Page #159 -------------------------------------------------------------------------- ________________ वसुदेवहिंडीए [ अमिअगतिसेसपरिचओ पवयं, जओ समो भूमिभागो तओ पवजिस्सं । ततो कयववसाओ दुरुहिउमारद्धो पक्वयं, साहामिगो इव हत्थ-पाएहिं लग्गमाणो कहंचि पत्तो सिहरतलं । निज्झायमाणेण य मया दिढ सेयं वत्थं चलंतं मारुएण । चिंतियं च मया-कस्सेयं वत्थं होज ? त्ति । निवण्णयंतस्स य मे उवागया सण्णा-एस साहू एक्कपादो ऊसवियबाहू 5 आयावयंतो चिट्ठइ त्ति । चिंतियं च मया-सफलो मे पुरिसयारो साहुदसणेण जातो त्ति। परितुट्ठो पत्तो मि साहुसमीवं, निसीहियं काऊण तिगुणपयाहिणापुवं वंदिऊण संठिओ मि से अभिमुहो पसंसंतो हियएण-अहो!!! कयत्थो जोगपट्टिओ त्ति । सो मं चिरं निज्झाइऊण भणति--सावय ! तुमं चारुसामी इब्भस्स भाणुणो पुत्तो होजासि ? त्ति । मया भणिओ-भयवं! होमि त्ति । ततो भयवया भणियं-कहं सि इह आगओ ? ति । 10 ततो से मया गणियाघरपवेसादी पबयारहणपजंतं सवं परिकहियं । ततो साहुणा समत्तनियमेण आसीणेण भणियं-ममं जाणेह ?, अहं अमियगई, जो तुन्भेहिं मोइओ मरणाओ त्ति । मया भणियं-भगवं! किं ते पच्छा कयं ?, कहेह मे । ततो मे कह्यतिअमियगतिणो अवसेसो परिचओ अहं तुम्ह सयासाओ उप्पइओ, आवाहिया य विजा, कहियं च मे तीए-वेयड्डप15 बए कंचणगुहाए ते पिया अरीहिं समं अच्छे। ततो गओ मि कंचणगुहं । दिट्ठा मया सुकुमालिया मिलाइमाणी इव पुप्फमालिया दुक्खसमुद्दमवइण्णा । वेयालविजाए मम सरीरं मयं दंसेऊण भणइ-एसो ते भत्ता अमियगई, ममं भजसु त्ति, अहव जलंतं पावयं पविससु त्ति । सा भणइ-अणुसरामि भत्तारं अमियगतिं ति । तेहिं महंतो कओ कट्ठरासी, दिण्णो पावगो, सवं पक्खित्तं, पिया सवं परिसजिऊण निसण्णा । 20 तंसि वेलाय अहं पत्तो, मया य हुंकारियं, पलाया ते, उक्खित्ता पिया चितगाओ, विम्हयं गया 'अहं jIvAmi'tti । ततो मया ते निद्धाडिया पविट्ठा महण्णवं । ततो हं नियत्तो गतो पिउसमीवं, कहियं तायस्स । ततो पिउणा मे धूमसिहो णिकायवुड्डेहिं असंभासो कारिओ विज्जाहराणं । एवं अहं अच्छामि। अण्णया य मे पिउणा विजाहररायसुया मणोरमा नाम कण्णा आणीया । कयपाणि25 ग्गहो हं भजाहिं सह रमामि । तओ य मै रजधुरं निसरिऊण हिरण्णकुंभ-सुवण्णकुंभचारणसमणाणं समीवे पव्वइओ णिसंग्गो तवरओ विहरति । ममं च सीहजसवराहगीवा दुवे पुत्ता जाया, दारिया गंधव्वदत्ता । अहमवि सीहजसस्स रजं दाऊण सुयपिउपरिणेव्वाणो पव्वइओ तेसिं चेव समीवे चारणसमणाणं । अहिगयसुत्तो अहं कंठयदीवे कंकोडयपवए आयावयामि, रत्तितेण गुहाए परिवसामि । 30 तं सुटु जं सि भद्दमुह ! इह मिलिओ मया सह । इयाणिं ण ते किंचि परिहाहिति । 1पव्वयं, आरूढो य जै समं भूमिभागं पवदेग् zAM0 विना ॥ 2 गो व्व हदेग् zAM0 विना ॥ 3 रीरगं पदं0 zAM0 ॥ 4 ते धाडि zAM0 विना ॥ Page #160 -------------------------------------------------------------------------- ________________ पिप्पलायस्स अहवेयस्स य उप्पत्ती ] तइओ गंधवदत्तालंभो । 151 मम सुया इहं दिणे दिणे वंदगा आगच्छंति, तो ते सुता इह सनयरे सुस्सूस करिस्संति, चंपं च विउलेण अत्थेण सह नैस्संति त्ति ॥ एवं च मे भयवं कहेइ अचिरस्स त्ति पत्ता य विज्जाहररायणो सीहजसो वराहगीवो य, तेहिं पिया पयक्खिणीकओ वंदिओ य । साहुणा भणिया-पुत्ता ! तायस्स भे चिरस्स ताव कुह पणामं, किह वि एस इहाऽऽगतो । ततो ते भांति - तात ! किं एस चारु - 5 सामी भविज्ज ? त्ति, जं भणह 'सो भे धम्मओ पिय' त्ति । तओ तेण भणिया - आमं, एसो थाण-घणपरिभट्ठो मम दंसणमागओ चिरस्सति । सवं तेसिं तेण परिकहियं । तओ तेहिं अहं पिउसरिसीए पडिवत्तीय वंदिओ, वीसमंतो य, भणिओ य - इदाणिं अहे दुप्पडियारस्स दुमोक्खस्स तातजीवियदाणोवकोरिस्स सत्तीए पंच्चुवगारं करिस्सामो. अम्हं भागधिजेहिं तुभे इह आणीया; वोलीणो भे इदाणिं किलेसो । एवं च ते संलवंति । 10 1 देवो य पडिरूवो रुचिराऽऽभरणभूसिओ अरयंबरो तेयवं उवगतो । सो मं हरिसा - यंतो ऽनमो परमगुरुणोऽत्ति वंदतो पणओ । पच्छा णेण अमियगई वंदिओ । पुच्छिओ य विज्ञाहरेहिं - देव ! कर्म पुच्छामो - किं साहू पुवं वंदणीया ? उयाहु सावय ? ति । तेण भणिया- साहवो वंदणीया, पच्छा सावगा. अहं पुण भत्तिरागेण कमचुको. एएसि मया पसाएण इमं देवसरीरं लद्धं रिद्धी यत्ति । विज्जाहरेहिं पुच्छिओ - कहं ? ति । तओ भणइ - 15 अहं छगलभावे जाइस्सरो छ जम्माणि सुमरमाणो एतेहिं धम्मे निजोजिओ. सुणह - पढमं तव अहं अयपत्तेहिं मंतनिओगेहिं आहूओ जलणे पंचवारा, छटुं वणिएहिं मारिओ त्ति । तओ पुच्छिओ विज्जाहरेहिं - (ग्रन्थानम् - 4200 ) देव ! कहं अहव्वेओ समुप्पण्णो ? केण वा कओ ? ति । तओ भगति - महाकालो नाम देवो परमाहम्मिओ, तेण सगरपउट्ठेण पसुबहो तस्स निरयगमणहेऊ पगासिओ. सो य पिप्पलाएण परंपरा सेण गहिओ. 20 तओ णेण तैन्निस्साए अहव्वेओ पणीओ. सुणह य पिप्पलाय भवं-- पिप्पलायस्स अहव्वेयरस य उपत्ती अथ वाणारसी नाम नगरी, तत्थ सुलसा नाम परिवाइया बहुसिस्सिणीपरिवारा बागरण-संखसत्थकुसला bahusa~mmayA परिवसइ । जन्नवक्को य तिदंडी वायत्थी वाणारसिमागओ । तओ तेसिं आलावो जाओ । तओ सुलसा नाणमएण भणति जन्नवकं - 25 जई स मं जिणसि वाए तओ छम्मासे पाउयाओ वहामि त्ति । जाओ य पासणियसमक्खं वाओ । सा जिया सदसत्थे जन्नवक्केण । माणं अवकिरिय सुस्सूसं पबत्ता काउं । तओ सिं भिन्नकहासु पवत्तासु अभासजोएण वैयकरो जाओ । तओ सिस्सिणीहिं परिचत्ता 'असील' ति । एगा नंदा नाम चिरसंगया भगिणीभावे वट्टमाणी ठिया । सुलसाए 1 कारस्स zAM0 विना ॥ 2 भत्तीए u0 me0 ॥ 3 अब्भुवदेग् ली 3 zAM0 विना ॥ 4 रागमेण गदेग् zAM0 ॥ 5 तस्स निस्सा zAM0 ॥ 6 पसवं zAM0 ॥ 7देग् समया क 3 zAM0 विना ॥ 8देगि ममं zAM0 ॥ 9 व zAM0 ॥ Page #161 -------------------------------------------------------------------------- ________________ 152 वसुदेवहिंडीए [चारुदत्तात्तकहाए गम्भो आहूओ। सा 'मा पगासगम्भा परिभूया भविस्सं' इत्ति तित्थजत्ताववएसेण निग्गया नंदाए संदिसिऊण ठाणं । गंगातीरे सह जन्नवक्केण पिप्पलपायवस्स घणकुडंगपरिक्खित्तस्स अहे ठिया अच्छति । नंदा य से उदंतं वहै । सा जाव पसवण दिवसा इंति ताव निविण्णा । जन्नवक्कसुस्सूसाए काले पसूया दारगं, 'तं सि ण्हायं जन्नवकस्स पासे 5 ठाविऊण गंगातित्थे उयरामि' त्ति अवता । 'किं मे दारगेणं? ति, अलं च मे जन्नवकेणं' ति चिरावेंतीए दारगो रोवै । जन्नवक्केण अवलोविया उचिए तित्थे, 'णत्थि, गय' त्ति चिंतापरो ऽकहं पासेमि णं ?' ति अच्छति । वायचलिओ पिप्पलो पडिओ मुहे दारगस्स, तेण सो आसाइओ, संठिओ रुत्तुं । चिंतियं जन्नवक्केण उज्झिउकामेण-इयाणिं आहारं काउमारद्धो पिप्पलं अयै, 'पिप्पलाओ भवौ' त्ति नामं सिलाए आलिहिऊण 10 गओ । इओ नंदा सिणेहेण पसवण दिवसे जाणिऊण धयं गहेऊण तं पएसं पत्ता । सो दारगस्स पिप्पलो भट्ठो मुहाओ चलमाणस्स, पुणो रोवै, सुओ सदो नंदाए रुण्णस्स, चिंतियं च णाए-पसूया सुलस त्ति । तुट्ठा आगया कुडंगमंडवं, दिट्ठो अणाए दारगो, नामं च वाइयं 'पिप्पलाओ' त्ति, न पस्सइ य दो वि जणाई, परिमग्गिऊण 'गहिओवक रणाणि गयाणि' त्ति अणुकंपाए दारगं गहेऊणं ऐगया वान्नारासिण्। दिण्णपीहई कहेइ 15 आसण्णजणस्स-गंगातीरे दिह्रो पहाइउं गयाए । तेहिं भणिया-साहु कयं, अम्हे ते उवग्गहे वहिस्सामो । जत्तेण से कओपग्गहो वडाविदो तीए, अहि जिओ अक्खरसंजोग, गहिया अणेण वेया सहंगेहिं । ___ तओ वणिगाए कलहसीलो बालभावे नंदाए णं भण्णइ-अण्णेहिं जणिओ मम बाहकरो जाओ त्ति । तओ तेण पुच्छिया-अम्मो! कहय कस्साऽहं पुत्तो ? ति । सा 20 भणइ-ममं ति । निबंधे कए कहिओ पभवो । तओ सो पदुट्ठो माया-पियरस्स, कओ अणेण अहव्वेओ, मातुमेह-पिउमेधा विकप्पिया, अभिचारुगा मंता, सो य लोकबहुमओ समिद्धो जाओ। पुणो य जण्णवको आगतो, सो य पिप्पलादेण अहिणवबुद्धिणा पराजिओ, नीओ सगिह सम्माणिओ अच्छति । पुच्छिओ-कस्स तुमं पुत्तो ? सो पि. प्पलं साहै । तेण णाओ-एसो मम पुत्तो त्ति, kassa'NNassa एरिसी सत्ति ? ति । 25 तेण भणिओ-अहं पिप्पलं जाणामि, जै पुण तुम्भं पुत्तो त्ति तो कयत्थो मि । सक लुसो य णं उवचरति । कालेण य बहुणा सुलसा नंदाए वट्टमाणी वोढुमागया, दिट्ठा अणाए नंदा पिप्पलायभवणे संकंता । पुच्छंतीये से कहिया पिप्पलायपरिवड्डी । तस्स च्चिय नंदाए विदिता कया-एसा ते पुत्त ! माया सुलस त्ति । तेण माया वि मिच्छोव चारेण उवचरिया । भणिओ अणेण जण्णवक्को-ताय ! तुब्भे महंता पिउमेहेण दिक्खि30 जह त्ति । तेण भणिओ-पुत्त ! जं मे हितं तं कुणसु त्ति । ततो दिक्खिओ विजणे गंगा 1 कयं पा ली 3 क 3 u0 ॥ 2 वद्धाविओ ती zAM0 विना ॥ 3 हंगएहिं zAM0 विना ॥ 4 देगो छणिगाओ क shaaN0॥ Page #162 -------------------------------------------------------------------------- ________________ पिप्पलायस्साहवेयरस य उप्पत्ती] तइओ गंधवदत्तालंभो । 153 तीरे जंतिओ, भणिओ य-जीहं तात ! दंसेहि त्ति । सां य से लहुहत्थयाए कत्तरी छिण्णा । ततो अवायरस खारसित्तेहिं सरीरावयवेहिं कण्ण-णासोट्ठ-कर-चरणादीहिं अग्गीहुओ, साविओ - दुरायार ! किं मया तव जायमेत्तेण अवरद्धं जं विजणे उज्झिओ मि ? त्ति कीस कस्सइ न कओ विदितो जहा जीवांवित्ति ? तुमं सि मे सत्तुति । निचिट्ठो छूढो गंगाजले, गंधोदयसित्ता य कया भूमी, पयासियं च 'गतो विमाणेणं' ति । 5 एवं सुलसा विवाडिया । एवं तस्स पिउ - मायघायगस्स पिप्पलादस्स अहं सिस्सो वद्दली नाम, सोहं अविदू माहणे पाढेमि, मओ य छगलो जातो । ओ महिला जणगो राया । तस्स सुणगमेधो तावसो उवज्झाओ । तेण अहं पुरोहिएण रन्नो संतिनिमित्तं हतो पुणरवि जातो छगलो । एएणं पंचवारे सुणकमेघेण हुआ । सुमरामि यद्दलिप्पभवाओ जातीओ । पुणो टंकणदेसे छगलो जातो । वणि- 10 एहि यतम्मि हम्मामि त्ति एएण मे उवइट्ठो अहिंसाचिंधो धम्मो । ततो मे चिंतियं - होइ एसो सुद्धो उवएसो धम्मस्स, वेदसत्थोवदेसस्स फलं इमं छटुं मरणमणुभवामि त्ति । एएण वयणं जिणदेसियं भावेण रोइयं, ठिओ मि वोसकायो अरहंतनमोक्कार परिणओ, मारिओ वणिएहिं । ततो हं नंदीसरदीवे जातो देवो । तमहं इब्भपुत्तस्स गुरुपूयं कार्डेकामो आगतो ॥ ततो विज्जाहरेहिं भणियं - देव ! अम्हे पुत्रं करेमु पूयं चारुसामी अम्हं तायस्स 15 जीवियदायगो, पच्छा तुब्भं धम्मोवदेसगो त्ति । सो भणइ-अहं ताव पूएमि, ततो तुब्भे काहिह सम्माणं ति । विज्जाहरेहिं भणिओ - देव! तुब्भेहिं पूयाए कयाए का सत्ती अम्हं अतिसएडं ? अम्हेहिं पुण पूइयस्स सुस्सूसापुवगं तुब्भे काद्देह पूयं. कुणह पसायं ति । एवं देवं अणुमाणेऊण णीओ हं विज्जाहरेहिं सिवमंदिरं नगरं । देवो वंदिऊण 'चारुसौमि ! चंपागमणूसुओ ममं सुमरसु' त्ति गतो । ततो हं नियगघरे इव सीहजस - वराहगीवेहिं 20 पिउसम्माणेण उवयरिज्जमाणो अच्छामि । अण्णा य भणिओ मया राया-सुमरामि अम्माणं, गच्छेर्मु ति । ततो मं भणति दो वि जणा - तात ! ण भे गंतुमणे धारेउ जुत्तं अम्हं, जह तुब्भं समाही तह हौ. एकं पुण सुह - इहं तातेण अमियगइणा इहगएण धूयाए vijayaseNA~devI अत्तियाए कारणे नेमित्ती पुच्छिओ. तेण आदिट्ठा - 'उत्तमपुरिसभारिया भविस्सत्ति, जो सविज्जा - 25 हरं दाहिणभरहं भोच्छिंहिति. सो य चंपाए एयं दारियं गंधवेण जिणेहिति चारुदत्त - गिद्दे ठियं. चारुदत्तो य भाणुसेट्ठिपुत्ती कारणेण इहं एहिति, तस्स समप्पिया तं पाविहिति तं कहं नज्जिहिति ? - गयमिहुणस्स चित्तकम्मलिहियस्स आउविसेसं नाहिति, वीणाओ यसो दूसेहिति सकेसतंति-दड्डु-उद्गहतदारुनिम्मियाओ, सत्तसरतंती मग्गिहिति, एवं नायबो' तं नेह दारिगं ति । मया पडिवण्णं । ततो णेहिं दिण्णो धरणिगोयर - 30 1 सयं से u0 me0 ॥ 2 'वामि त्ति zAM0 ॥ 3 एतेहिं मे zAM0 ॥ 4 उं आग zAM0 विना ॥ 5 देग्सामि ली 3 zAM0 विना ॥ 6 कछेज्जसु त्ति zAM0 ॥ 7 जाए देवीए a0 zAM0 विना ॥ 8 देग्च्छिहत्ति zAM0 विना ॥ va0 [hiM0 20 Page #163 -------------------------------------------------------------------------- ________________ 154 वसुदेवहिंडीए [चारुदत्तस्स अत्तकहा दुल्लहो रयण-हिरण्णरासी । पत्थाणकाले य विजयसेणाए देवीए सुया मे अप्पिया सपरिच्छदा सदास-पडिचारगा 'गंधवदत्ता एसा धूया राइणा पवयंतेण संदिट्ठा, तुभं धम्मेण धम्मनिक्खेवो' त्ति । / चिंतिओ य मया देवो सणियमेणं उवाग्तो। विमाणेणं तेण आणिओ पुरि चं 5 सविह्वो सह गंधवदत्ताए परिचारिगासहियाए अद्धरत्ते । दिण्णो णेण विउलो अत्थसारो त्ति निक्खित्तो उववणे पुरिबाहिं, पडमंडवेसु य पसुत्तो परिचारियवग्गो । 'रायं संदिसामि तव निमित्ते, कज्जे य मे सुमरिजासि' त्ति वोत्तूण गतो देवो । विजाहरदेवदिण्णा वेसर-खरा उट्टा य संठिया, सगडाणि य ठवियाणि विविहभंडोवक्खरभरियाणि । देवसंदिट्ठो य राया आगतो पञ्चूसे दीविगापरिविओ अप्पपरियणो । मम 10 निवेदितं, पूइओ अग्घेणं, "तं णाहं परिस्संतो, इयाणिं तुम्भेहिं अहं सणाहो गिहं पविसिजौ, मोएमि णं अहं ति । उइए आइच्चे सुयवुत्तंतो माउलो आगतो, सो मे परिस्संतो, भणियं च णेण-अहो! ते कुलं उण्णामियं, कओ ते पुरिसयारो । पुच्छिओअम्माणं को पंचतो? / साहै-सुणह-तुब्भेसुं पवसिएसु वसंततिलया~ तुन्भे अपस्समाणी गिहे, असोगवणियं च हिंडिऊण पुच्छिया चेडिगाओ-कहिं गओ चारुसामि ? 15 त्ति. ताहिं कए निबंधे कहियं-अम्माहिं 'अत्थहीणो' त्ति काऊण उझिओ जोगपाणपीओ भूयगिहे. ततो उवलभिउं वत्तं गया घरिणिसयासं. अपस्समाणीय तुमं बद्धो वेणीबंधो, दिण्णो निक्कओ रण्णो, पडियग्गया घरिणिं, मित्तवती य वयं रक्खमाणी अच्छइ त्ति, राइणा य मोइयं गिहं । ततो हं पहट्ठो पवेसिओ नेगमेहिं पूइज्जमाणो नियगघरं, वंदिया अम्मा, मित्तवती उवगूहिया, वेणीबंधं मोइया वसंततिलया, धरि20 याणि य रयणाणि भंडगिहेसु । संपुण्णजोवणा य गंधवदत्ता कमेण जाया । ततो मया सभामंडवो कारिओ, गंधवइणा(गंधवपइण्णा) य दारियाए पगार्सिय तुम्हं परिमग्गणत्थाय गयमिहुणं कारियं, "सिप्पिणा य लेक्खं कारियं । ततो हं कुलधम्माणुवरोहेण भोगे भुंजमाणो विहरामि, मित्तसुयविजाहरसंदेसं च मासे मासे अणुढेमि । तं एसो अत्थो जं मया तदा भणियं-दारिगा कुलेण तुम्भं समौ वा विसिट्ठा वा होज 25 त्ति, अग्गिहुणणकारणं च पुच्छिया ॥ एवं सोऊण मया सेट्ठी पूइओ विसजिओ य । अहमवि भुंजामि भोए गंधवदत्तं लालंयतो, तीसे अणुमयाओ य सामा-विजयाओ सामबहुल-मिय-महुरभासिणीओ कलासंपुण्णाओ । एवं मे सिढिभवणे निरुवसम्गं वच्चै कालो। 1 मेवं u0 zAM0 विना ॥ 2 देग्चारगव zAM0 ॥ 3 रेजासु त्ति shaaN0॥ 4 तेणाहं zAM0 ॥ 5 सोम pa0 zAM0 / सो मं pa0 u0 मे.॥6 पच्चंतो shaaN0॥ 7देग्या उ तुदेग् zAM0 विना ॥ 8 च्छति इत्ति ली 3 / छति इति क 3 गो 3 ॥ 9 देगो गिहं ने zAM0 विना ॥ 10 वयणा य दादेग् zAM0 विना ॥ 11 सियं zAM0 विना ॥ 12 सेहिणा उ 2 विना ॥ 13 समाणा videg lI 3 ॥ Page #164 -------------------------------------------------------------------------- ________________ vasaMtajattA] __ taio gNdhvdttaalNbho| 155 uvatthio ya पहाणो रिऊ वसंतो, संसाहिओ सिसिरो, भमै कुसुमसुरभिरओ, सुबए सवणसुहयं परहुयारुयं, सुहोपभोगाई सललियाई मयणवसमुवेइ तरुणसत्थो, घुट्ठा य सुरवणे जत्ता । चंपाहिवस्स पुवकराइणो देवीए समुद्दमजणदोहलविणोयणत्थं सरो संचारिमसलिलवित्थरिओ 'समुद्दो' त्ति दंसिओ उवायपुवं । तीए संपुण्णदोहलाए पुत्तलभपरितोसपुण्णमुहीय विणोयत्थाय संवच्छरजायं (ग्रंथाप्रम्-4300) पुत्तं गहाय 5 पौरसहियाए किर पवत्तियाय अणुवत्तए बहुं कालं । ततो सिट्ठिणो अणुमए कयं मे ऊगुणसाहारणं परिकम्मं । आगया गंधवदत्ता महरिहाऽऽभरण-वसणा परियणाणुबद्धा, वंदिऊण पासे मे निस्न्न्न्ना। सेट्ठिसंदिहं च मे पवहणं उवट्ठियं, उवगतो मि बाहिं भवणस्स, आरूढो य समं गंधवदत्ताए, गहिया वुड्डण से रस्सीओ, पत्थिओ मि रायमग्गेण, वाहण-पुरिससंबाहेण किच्छेण निग्गओ नयरीओ । 10 अणुबद्धं मे पवहणं परियणेण, थिमियं गम्मए पस्समाणेहिं कित्तणाणि । वच्चंति णागरया विभवे दंसेंता । कमेण उववणपरंपरदसणमणो पत्तो जणो महासरं । तत्थ वासुपुजस्स अरहओ आयतणं, तत्थ पहाणो जणो कयपणिवाओ संठिओ तेसु तेसु पदेसेसु sa~rAsaNNakusumiyapAyavagaNesu / अहमवि सेहिस्स पाइदूरे अवइण्णो पवहणाओ सह गंधव्वदत्ताए, पुवसज्जिए आसणे ठितो, वीसंताण य दिजए अण्ण-पाणं, विहिए उवभुंजामहे सह 15 परिजणेण । भुत्तभोयणो य सह पियाए पस्सामि वसंतकालजणियसोभे सहयार-तिलयकुरुबय-चंपगपायवे, ते य दंसेमि गंधवदत्ताए । दिडं च मे असोगपायवस्स अहे सण्णिसण्णं नागकुलमिव चण्डालकुलं । मायंगे तत्थ मल्लदामालंकिए, चंदणाणुलित्ते, चुण्णभुक्खंडियबाहु-सीसे, कुवलयकिसलयतणसोल्लियकयकण्णपूरे मत्ते विय मायंगे पासामि । तेसिं च मझे कालिया सिणिद्धछविया सुहभा-20 विया वुद्धा य पसत्थगंभीरा दसिणासंघायसुकुमालाणि वत्थाणि परिहिया दिट्ठा य मया पीढिकासण्णिसण्णा रायलच्छीविहूसिया । अण्णम्मि य अवगांसे samama'samIve दिहा य मया कण्णा कालिगा मायंगी जलदागमसम्मुच्छिया विव मेघरासी, भूसणपहाणुरंजियसरीरा सणक्खत्ता विय सबरी, मायंगदारियाहिं सोमरूवाहिं परिविया कण्णा । ततो मम पस्समाणी संठिया, भणिया य सहीहिं-सामिणि ! नट्टोपहारेण कीरौ महासरसेवा । 25 ततो धवलदसणप्पहाए जोण्हामिव करेंतीएं ताए भणियं-एवं कीरौ, जै तुम्हें रोयै त्ति । कुसुमियासोगपायवसंसिया मंदमारुयपकंपिया इव लया पणच्चिया । ताओ वि गं निसण्णाओ महुयरीओ विव उवगाइउं पवत्ताओ सुइमधुरं । ततो सा धवलेण लोयणजुयलसंचारेण कुमुयदलमयं दिसावलिमिव कुणमाणी, पाणिकमलविच्छोभेण कमलकिसलयसिरिमावहती, कमागयपाउद्धारेण सारसारससोभमुबहती नच्चै । 1 सवरणे (सरवणे) zAM0 विना ॥ 2 देग्मुप्पण्णदो ली 3 ॥ 3 सागरास shaaN0॥ 4 देग्सुमिएसुपदेसेसु सनयरासण्णकुसुमियपाय zAM0 विना ॥ 5 देग्से मम ली 3 zAM0 मे ॥ 6 देगे णाए shaaN0॥7देग्न्न्ण् कोम zAM0 विना ॥ 8 रिमोहावंती shaaN0॥9न्न् सरससोभक 3 गो 3 / ण सरसरससोभदेग् ली 3 me0॥ 30 Page #165 -------------------------------------------------------------------------- ________________ 156 वसुदेवहिंडीए [उसमसामिचरिए ___ तं च मे दटुं चिंता समुप्पण्णा-अहो! इमा मायंगदारिया समयं अमुंचमाणी सिक्खियगुणे इंसेइ. रूवस्सिणी वियक्खणा य जातीए दूसिया. कुडिला कम्मगती, जेण इमं रयणं अत्थाणे णिक्खित्तं । अहं च तीए रत्तहियओ पस्सामि । पुच्छइ य मं किं पि गंधबदत्ता, मया य तं नट्टगुण-गीयसदेण न सुयं । ततो कुविया 'मदवसेण मायंगी पस्समाणो 5ण मे पडिवयणं dehi'tti आवासमतिगया । अहं पि लजिओ कहंचि मायंगकण्णगाओ दिहिं निवारेऊण आवासमतिगतो । सा वि दारिया ममं पस्समाणी सह सहीहिं नियगत्थाणमुवगया, मायंगवुड्डा य पणमिऊण संठिया । ततो अवरं पतिलंबिए दिणयरे गंधवदत्ता परिजणेण आरोविया पवहणं, पयक्खिणं पत्थियं पवहणं । कमेण अतिगतो मि पुरि सह सेट्ठिणा, पञ्चुवगतो परिजणेणे, ओरुभिया 10 गंधवदत्ता, ऐगया वासघरं, ठियाय स्य्न्नीए। भणइ मं गंधवदत्ता-दिट्ठा ते चंडाली ? सा य वुड्डा ?, न रमति किं कमलवणे हंसो ? त्ति । ततो मया सा ससवहं पसाहिया-सुंदरि! नहें विसेसओ दिडं मया गेयं च सुयं, न मायंगि त्ति । एवं मे सा रयणी ऐच्छिय त्ति ॥ ॥ इति श्रीसंघदासगणिविरचिते वसुदेवहिंडौ गंधव्वदत्ता लंभो तइओ स्म्म्त्तो॥ गंधव्वदत्तालंभग्रं0 894-13. सर्वग्रं0 4339-18. 15 चउत्थो नीलजलसालंभो. pabhAyA~e य सव्वरीए कयपरिकम्मोअत्थाणगिहे अच्छए । उवढिओ मंदाराहिगतोसामि ! देवीओ भे दंसणं अभिलसंति, संदिसह त्ति । मया भणितं-पस्संतु छ्ण्दो। ततो हं मुहुत्तमेत्तस्स पस्सामि पुव्व दिडं मायंगबुड्ढे । सा भणइ-'पुत्त ! सुहं ते ?, जीव 20 बहूणि वाससहस्साणि' त्ति वोत्तूण पडिचारगोपणीए आसणे असंकिया आसीणा । ततो मया चिंतियं-'किं मण्णे राइणो एसा कयप्पसादा, जओ जणगिहाणि पविसइ ? त्ति, आसणेसु निवेसइ ?' एवं च चिंतेमि । वुड्ढों य पभणिआ गंभीरमहुराए सरस्सतीएमहमुह ! जा ते सरमहे नञ्चमाणी दिट्ठा कण्णगा तं मे दाउकामा अहमागया. पडिच्छसु णं ति, जया एसा जोग्गा तव त्ति । मया भणिया-सरिसवण्णसंबंधं पसंसंति पंडिया, 25 असमाणगोत्तं न पसंसंति । ततो भणति-जयै भयवं सुरासुरपइपूइयपायपउमो आइगरो वंसाणं उसभजिणिंदो. तस्सेव चलणाणुग्गहेण परिवड्डियविमलकित्तिसमुदओ अम्हं वंसो जयति । ततो मया भणिया-को तुब्भं वंसो ? त्ति। ततो भणइ-सुणाहि, जहा मया सुयं पुव्वपुरिसपरंपरागयं पढमजिणचरियवण्णणाहिगारेण । मया भणिया-कहेह । ततो भणइ 1हणं कमेण zAM0 विना ॥ 2 देग्ण उरूढो पवहणाओ परिजणेण ओरु zAM0 विना ॥ 3 देग्यायं च सम्वरी कयं कय क 3 गो 3 ॥ 4 'बुद्धिं zAM0 विना ॥ 5 ड्राय पभणियं gaM0 ली 3 ॥ 6 न्न्ण्। सा तह' त्ति मया भणिया zAM0 विना ॥ 7 देग्सजणसं ली 3 ॥ 8 परिपू0 ली 3 / रपइयपू. उ 2 ॥ Page #166 -------------------------------------------------------------------------- ________________ कुलगराहिगारो] चउत्थो नील्ज्साल्ण्भो। उसभसामिचरियं इहेव भरहे इमाए ओसप्पिणीए छ कालभेदा, तं जहा-सुसमसुसमा 1 सुसमा 2 सुसमदूसमा 3 दूसमसूसमा 4 दूसमा 5 दूसमदूसम 6 त्ति । तत्थ जा य तैया समा तीसे दोसागरोवमकोडाकोडीपरिमाणाए पच्छिमतिभाए, नयणमणोहर-सुगंधि-मिउ-पंचवण्णमणि-रयणभूसियसरतलसमरम्मभूमिभाए, महु-मदिरा-खीर-खोदरससरिसविमलपाग-5 डियतोयपडिपुण्णरयणवरकणयचित्तसोमाणवावि-पुक्खरिणी-दीहिगाए, मत्तंगय-भिंग-तुडिय-दीवसिह-जोइ-चित्तंग-चित्तरस-चित्तहारि-मणियंग-गेहसत्थमत्थमाधूतिलगभूयकिण्णकप्पपायवसंभवमहुरमयमजभायणसुइसुहसद्दप्पकासमल्लयकारसातुरसभत्त-भूसण-भवण-विकप्पवरवत्थपरिभोगसुमणसुरमिहुणसेविए काले बहुकालवण्णणिज्जे विदेहिका दुवे सत्थवाहपुत्ता सह वड्डिया, सह पंसुकीलिया, निरंतरसिणेहसंबद्धा, सहियसंववहारिणो, पगइभद्दया; 10 एगो पुण कारणे कम्ही माती । ते सहावभद्दया कालगया समाणा अद्धभरहमज्झदेसे एगो जातो मिहुणपुरिसो, बीओं पुण मायापहाणयाए तहिं चेव धवलो हत्थी जाओ। कमेण पत्ता जोवणं । सातिसयसाहुपुत्बकहियपउमसरसमागया अण्णोण्णदसणविवड्डियपीइजोगा जाईसरा जाया । ततो तेण करिणा पहरिसपुण्णहियएणं नरमिहुणं खंधे समारोवियं । तेण य एरावणरूविणा चौदंतेण हत्थिरयणेण वियरमाणो सो पुरिसो ऽविमल-15 वाहणे एस अच्छति, एसो एइ ?' त्ति मिहुणेहिं विम्हियमुहेहिं दीसमाणो पगासो जातो, उत्तमसंघयण-संठाण-लक्खणोववेयदेहो, नवधणुसयसमुस्सिओ । कालाणुभावेण य मणुयाणं तेसिं 'मम इमा, ण तव भूमी; मम इमो गेहागारो पुवं अहिडिओ फलदुमो पुक्खरिणी वत्ति । कयाइं च विमलवाहणपुण्णोदयचोइएहिं मिहुणेहिं समागएहिं कयंजलिपुडेहिं विण्णविओ-विमलवाहण! अजो! होहिति णे पमाणं णिग्गहा-'णुग्गहेसु. तव संदेसेण 20 वट्टिस्सामो. न मो वयं सत्ता परोप्पराभिभवं निवारेउं. तुमं पभवसि णे जीविदाणं, कुणसु पसायं ति । ततो तेण 'तह' त्ति पडिस्सुयं । विभत्ता य मज्झदेसवत्तीणं नरमिहुणाणं भूमिभागा दुमा य वावीओ य । भणिया य--सम्मए परेण उवकसियवं, न विक्कमेणं ति। जो य मज्जायमतिक्कमति तं विमलवाहणो मिहुणसमक्खं हक्कारेइ । ततो सो हक्कारओ आमरणंतं दंडं सुमरमाणो नातिकमति । विमलवाहणस्स भारिया चंदजसा चंदप्पहापयर-25 विमलजसा दसभागावसेसजीविया पसूया मिहुणं चक्खुमं च चंदकंतं c। विमलवाहणो कुलगरो पलिओवमदसभागं जीविऊण कालगतो । चक्खुमं कुलगरो सुराण वि चक्खुहरसुंदररूवो हक्कारदंडणीतीये सविसेसतरं मिहुणेहिं पूइज्जमाणो असंखाओ वासकोडीओ सामित्तं करेमाणो विहरै । ततो चंदकंता वि चक्खुमंतो भारिया नियगाउदस 1देग्खोहर गो 3 ॥ 2 'सोवाणदेग् lI 3 ॥ 3degmhiyi mA ka 3 go 3 // 4dego mihunnhtthii| कमेण zAM0 ॥ 5 देग्सादुपु क 3 गो 3 ॥ 6 विचरमा ली 3 / विरायमादेग् shaaN0॥ 7 देग्सो चरै त्ति ली 3 ॥ 8देग्तीए सदेग् ली 3 u0 / 'तीय सदेग् shaaN0॥ Page #167 -------------------------------------------------------------------------- ________________ 158 वसुदेवहिंडीए [ उसभचरिए मरुदेवा सुमिणदंसणं भागसेसे जसभायणं जसवंतं रूवसालिणिं च सुरूवं ति मिहुणं पसूया । चक्खुमं अट्ठधणुसयसमुस्सिओ जसमंतं कुलगरवावारे णिजुंजिऊणं समाहीए कालगतो । का य मिहुणा हक्कारठितिं भिदंति, जसवया मक्कारो दंडनीई पौत्ता । सुरूवा वि चंदमिव मिहुणणयणानंदणं अभिचंदकुमारं पडिरूवं च रूविणं मिहुणं पयाया । जसवं असंखेज5 वासकोडिजीवी सत्तधणुसयमूसियतणू अभिचंद संकामियाहिगारो अतिक्कंतो । अभिचंदो हक्कार-मक्कारेहिं मिहुणाण सासणं कुणमाणो सुहेण विहरति । पडिवाए य मिहुणनयणकुमुदसरयचंदो पसेणई नाम कुमारो, सुरवहूणं पि चक्खुरमणरूवा चक्खुकंता य नाम कुमारी मिहुणं जणियं । अहिचंदो वि कुलगरो अद्धसत्तमधणुसयवरुचदेहो गणणातीतवासकोडीपरिमियाऊ कालगतो । पसेर्णेतिणा य हक्कार - मक्कारवैक्कमे 10 धिक्कारो तैइया दंडनीती पत्ता । तस्स भारिया चक्खुकंता कमेण य मणुयदेवं मरुदेवं नाम कुमारं, सिरिकंतं च सिरिमिव रूविणिं कुमारिं मिहुणं पसूया । पसेणई कुलगरो छद्धणुस्सौविद्धदेहो असंखिज्जवासजीवी सभारिओ मरुदेवसंकामियसिरी सुद्देण कालगतो । मरुदेवकुलयरो अद्धच्छट्ठधणुसयपमाणतणू तिहिं दंडनीतिहिं मिहुणाणि पालयेतो सुंर इव मणुयभोए भुंजइ । सिरिकंता य कंतरूवं मणुयलोकनाभिभूयं नाभिकुमारं, 15 मरुदेवी य देववहुपरिवंदियगुणं कुमारी मिहुणं पसूया । ततो मरुदेवो कुलगरो (ग्रन्थाग्रम् - 4400) संखातीतवासकोडीजीवी नाभिसमप्पियपयापालणवावारो कालगतो । णाभी तिहिं दंडनीतीहिं फरुसवयणाहियाहिं रक्खइ मिहुणजणं, पणुवीसाहिगपंचधणुसऊसियमणोहरसरीरो संखे ज्जवासकोडीजीवी सुहेण विहरति सत्यवाणी । मरुदेवाए सुमिणदंसणं उसहसामिजम्मो य कयाईं च भयवती मरुदेवा महरिद्दे सयणीते सुहपसुत्ता सिमिणे पासति वसभं नहंगणाओ उवयमाणं । ततो चिंतेइ - किं संचारिमो रययपवओ होज्जा ? अहवा धवलो balA~hao होज्ज ? त्ति । पत्तो य समीवं, पिच्छइ य णं पसत्थमुह नयण-कण्ण-खुर-सिंगककुह-पुच्छं मणोहरं विम्हिया, जंभायंतीए मुहमतिगतो । तओ चिंतेइ य - "एवं सुंदररूवो महमाणो वसो मुहमतिगतो, इमेण मे न काय पीला सरीरस्स, परमा य निव्वुइ' त्ति 25 पडिबुद्धा 1 / पुणो य सिमिणे तदणंतरं गलियजल जलधवलतरदेहमूसियं, चउविसाणं पिच्छइ एरावणं गयवरं 2 / ततो य हारनियरच्छविं, जलणकविलकेसरविराजितं, सुपसत्थरूवं सीहं सम्मुहं नियच्छए सा 3 / अभिसिंचइ य विगंसितसतपत्त सुहनिसणं, दिसागयंदेहिं चौहिं लच्छि णभंगणाओ उवयंतं 4 | दामदुयं पवरकुसुम संचयनिम्मवियं, सुरभिगंधवासिय दिसा विभागं 5 / उदिते, जोन्हाप करेंत दित्ति निलये, सकले जुगवं च 20 1 देग् भागे से ली 3 क 3 ॥ 2देग् समंतं zAM0 ॥ 3 'कारियाठिदेग् zAM0 विना ॥ 4 इणा zAM0 विना ॥ 5 ततिया zAM0 ॥ 6 सुरवै व्व मणुदेग् ली 3 / सुरो इव मणुदेग् zAM0 ॥ 7 लाओ उ 2 me0 विना ॥ 8 पेच्छति zAM0 ॥ 9 वियसियस्यवत्तपत्त zAM0 विना ॥ 10 भाकीरंत' ली 3 ॥ Page #168 -------------------------------------------------------------------------- ________________ दिसिकुमरिकओ जम्मूसवो] चउत्थो नील्ज्साल्ण्भो। 159 चंद-सूरे पेच्छइ 6-7 / सक्कज्झयं च गगणतलमणुलिहंत, मणिरयणोच्चितविसिट्ठकुडभीसहस्समंडियाभिरामं महप्पमाणं च 8 / कणगकलसं जलभरियं, कमलमुट्ठियं, पंकयपिहाणं 9 / ततो सरं कमल-कुमुद-कुवलयसितसोमयरदरिसणिजं, कुसुमासवलोलभमरपरिभुजमाणसुभगं 10 / पुणो समुदं च कुंद-कुमुददलनियर-रजतसमवण्णसलिलं खीरोदं, मौयमारुतेरिततरंगहत्थेहिं नच्चमाणं 11 / तओ य सुंदरमुहीहिं सुरसुंदरीहिं सेविजमा-5 णमुत्तमं, कंचण-मणिजालभासुरं विमाणं पेच्छइ; नागभवणं च सुनिपुणनागवधूगीयसहमुहलं 12 / ततो ससि-सूरकंत-फलिह-कमलरायिंदणीलबहुलं रासिं रयणाणं मंदरसमं 13 / पेच्छइ य विधूमं जलणमाहुतिपदिप्पमाणं महप्पमाणं 14 / ___ दट्टण य एरिसे विबुद्धा चोदस सिमिणे प्स्न्न्न्न्चित्ता। ततो चिंतेइ-एरिसयं अब्भुययं अज्जस्स कहेमि, सो फलं नाहिति । कहियं च णाए नाभिस्स सुभिणदंसणं । तं च सोऊण 10 नाभी परं परितोसमुवगतो समतीए विचारेऊण भणति सुइरसायणं वयणं--अजे ! तुमे उत्तमा सुमिणा दिट्ठा, धण्णा, मंगला. तुमं नवसु मासेसु अतीतेसु अम्हं कुलयरपुरिसप्पहाणं, भरहवासतिलयं, तिलोगपयासं पुत्तं प्याहिसि। ततो तीए परितुट्ठाए 'अज्ज ! एवमेयं, जं तुमे वयहि'-त्ति पडिस्सुयं । ततो भयवं उसभसामी पुग्भवे वैरनाभो तित्थयरनामगोयकयसंगहो सव्वट्ठसिद्धाओ विमाणाओ तेत्तीसं सागरोवमाई विसयसुहमणुत्तरं अणुहवि-15 ऊण मरुदेवाए कुञ्छिसि उववण्णो उत्तरासाढजोगजुत्ते निसायरे । ततो नाभिकुलयरपत्ती मरुदेवा देवेहिं देवीहि य पूइज्जमाणी सुहेण तित्थयरगन्भं परिवहै । पुण्णे समये पसूया चे. त्तबहुलट्ठमीए विस्सदेवानक्खत्ते पुत्तं पुरिसाइसयं, सबमंगलालयं, तत्ततवणिज्जपिंजरसरीरं । दिसाकुमारिविणिम्मिओ उसभसामिजम्मूसवो ततो अहेलोगवत्थवाओ दिसाकुमारीओ चलियासणाओ ओहिणा तित्थयरजम्मं जाणि-20 ऊण तक्खणमेव भोगंकरा भोगवती, सुभोगा भोग्मालिन्नी। तोयधारा विचित्ता [य], पुप्फमाला अणिंदिया । अट्ठ वि जोअणप्पमाणेहिं आभियोगदेववेउविएहिं विमाणेहिं सामाणिय-महत्तरिया-परिसाऽणीका-'ऽयरक्खपरिवियाओ उक्किट्ठाए दिवाए देवगतीते गेहाकार्म्न्नुप्त्ताओ। तित्थयरं म-25 रुदेविं च वंदिऊण विणएण जम्मणमहिमनिमित्तं संवट्टगवायपूयं जोयणपरिमंडलंतं पएसं काऊण परिगायमाणीओ चित्त्त्थ्ति। ततो उड्डलोगवत्थवाओ अट्ठ दिसाकुमारिमहतरियाओ मेहंकरा मेहवती, सुमेहा मेहमालिणी । सुवत्था वत्थमित्ता य, वारिसेणा ब्लाह्गा। एयाओ वि तेणेव कमेण समागयाओ गंधोदगं वरिसिऊण तहेव परिगायमाणीओ चिट्ठ-30 ति । तहेव पुरित्थिमरुयगवत्थवाओ, तं जहा1देग्यवियसियगोल zAM0 विना ॥ 2 समं तीए shaaNvinaa॥ 3 अहरुयगव shaaN0॥ 4देग्ण आग zA0विना । / Page #169 -------------------------------------------------------------------------- ________________ वसुदेवहिंडीए [उसभसामिचरिए देवविहिओ नंदुत्तरा य नंदा य, आणंदा ग्ण्दिव्द्ध्न्ना। विजया य वेजयंती, जयंती अपराजिया ॥ ताओ वि तहेव पणमिऊण आयंसहत्थाओ गायमाणीओ चिट्ठति । तओ दाहिणरुयगवत्थवाओ समाहारा सुप्पतिण्णा, सुप्पसिद्धा जसोहरा । लच्छिवती सेसवती, चित्तगुत्ता वसुंधरा ॥ एयाओ विणयपणयाओ भिंगारहत्थाओ चिट्ठति । ततो पच्छिमरुयगवत्थवाओ इलादेवी सुरादेवी, पुहवी पुमाव्ती। एगणासा णवमिगा, भद्दा सीया य अहमी ॥ 10 एयाओ वि तहेव उवागयाओ तालियंटगहत्थाओ विणएण स्ण्त्थियाओ। ततो उत्तररुयगवत्थवाओ अलंबुसा मीसकेसी य, पुंडरिगिणी य वारुणी । हासा सबप्पभा चेव, सिरी हिरी चेव उत्तरओ ॥ ताओ वि य चामरहत्थगयाओ चिट्ठति । ततो रुचगविदिसिवत्थवाओ चत्तारि विज्जु15 कुमारिमहत्तरियाओ चित्ता चित्तकणगा सतेरा सोताम्न्नी। ताओ य तेणेव विहिणा चउसु विदिसासु दीवियाहत्थगयाओ परिगायमाणीओ त्थियाओ। तओ य रुयगमज्झवत्थवाओ दिसाकुमारीओ चत्तारि येगारु रुयगसहा सुरूवा रूय्गाव्ती। 20 ताओ वि भवपञ्चइओहिनाणोवयोगविदियतित्थयरजम्मणाओ जाण-विमाणरयणारूढा__ o, सपरिवाराओ दुतमागंतूण कयवंदणाओ जिणजणणीए निवेइयागमणकारणाओ तित्थ यरस्स चौरंगुलवजं णाहिं कप्पेंति, कप्पेत्ता निहणंति, रयणपरिपूरियं ततो दुव्वावेढं बंधंति । ततो य मरगयमणिसामले कयलिघरे तिदिआसं विउध्विति दाहिण-पुरस्थिमुत्तरथाणे भूसणभूसिए गेहागारदुमस्स कयलीघरमझदेसेसु य हेमजालालंकियाणि चाउसालाणि विउव्वंति । ततो एताओ तित्थयरमायरं ससुयं मणिकिरणकरंबियसीहासणसुट्ठियं कमेण siNeha'bhaM(भं)गुव्वट्टियं काऊण, दाहिण-पुरत्थिमे तिविहसलिलण्हायं सुमणसं काऊण, उत्तरचाउस्साले गोसीसचंदणारणिसंभवं अग्गि हुणंति, कयरक्खाकम्माओ जम्मणभवणे साहरंति । ततो मंगलौणि गीयाणि उदीरेमाणीओ त्थियाओ। देवविणिम्मिओ उसभजम्मूसवो 80 तम्मि य समए सक्को देवराया, बालरविमंडलजुइणा पालएण विमाणेण वितिमिरं गग 1 सुणंदा shaaN0॥ 2 मितके ली 3 / सेसके क 3 गो 3 ॥ 3देग्डरिगी य zAM0 विना ॥ 4देग्णीओ zAM0 विना ॥ 5 रुयंगा रुयंसा य सुरूदेग् zAM0 विना ॥ 6 देग्णिकरकरं shaaN0॥ 7देग्ल्लाणि ली 3 ॥ Page #170 -------------------------------------------------------------------------- ________________ जम्मूसवो वंसट्ठवणा य] चउत्थो नील्ज्साल्ण्भो। 161 णदेसं कुणमाणो, सपरिवारो जिणजम्मभूमिमुवगतो; तित्थयरजणणिं सुइमणहराए भारहीए संथुणित्ता, 'दिण्णावसोवणीऐ मरुदेवीए कुमारपडिरूवए विउव्वियपासथिए वीसत्थाए परमादरविहियपंचरूवी भयवंतं करकमलपुडसुपरिग्गहियं काऊण, मंदरगिरिवरचूलामणिभूयाए चूलिगाए दाहिणदिसाभायपइट्ठियाए ऐपंडुकंबलसिलाए खणमेत्तसाहरियं, चउविहदेववंदकयसण्णेझं भयवंतं सासयसीहासणसुहासीणो सहस्सनयणो ठितो । त्तो। अच्चुइंदो परितोसवियसियमुहारविंदो विहीए खीरोयसायरसलिलभरिएण्ण कणयकलसट्ठसहस्सेण अहिसिंचए, कमेण सव्वोसहि-तित्थोदएहि य अहिसिंचइ । अहिसिंचेंते य लोगणाहे देवा पसण्णहियया रयण-मणि-कुसुमाणि वरिसंति । अच्चुइंदो भयवंतं विहीय अहिसिंचिऊण, पयओ अलंकिय-विहूसियं काऊण, ततो मंगलाणि आलिहै सोत्थियादीणि; धूवं घाण-मणदैयं संचारेऊण, सुइमहुरं थोऊण भयवंतं पजुवासति । एवं पाण-10 यांदिया वि सुरपइओ भत्तिवसचोइया धुयभयं भवियकुमुदचंदं सबायरेण पूएऊण परमसुमणसा थुइपरायणा ठिया । ततो सक्केण तेणेव विहिणा खणेण भयवं जम्मणभवणे माउसमीवे साहरिओ । अवणीयसुयपडिरूवगा य पडिबुद्धा देवीहिं कयजयसदा मरुदेवी । खोमजुयलं कुंडलजुयलं च ऊसीसगमूले निक्खिवै सुरवती, सबविग्घसमणं सिरिभायणमिव सिरिदामगंडं दिद्विसमासासणकरं उल्लोयंसि निक्खिवै, विउलं रयणरासिं 15 दाऊण रक्खानिमित्तं घोसेऊण मघवं गतो सणिलयं । देवा सेसा य जिणप्पणामसमन्जियपुण्णसंचया~ गया णियहाणाणि । ततो भयवओ(व) पलिओवमट्ठितियाए देवयाए सुरवतिसंदिट्ठाए परिग्गहिओ कुरुसंभवफल-रससुरवैविदिण्णकयाहारो वड्डइ सुहेण मिहुर्णंगणकुमुबालचंदो । सुमिणदंसणनिमित्तं अम्मा-पिऊहिं कयं नाम 'उसभो' त्ति । भयवओ संवच्छरजायगस्स य सहस्सन-20 यणो वामणरूवी उच्छुकलावं गहेऊण उवढिओ नाभिसमीवं । भयवया य तिविहणाणप्पहावेण विण्णाओ देविंदाहिप्पाओ । ततो गेण लक्खणपसत्थो हत्थो दाहिणो प्सारिओ। सतो मघवया परितुद्वेण भणिओ-किं उच्छु अगु? त्ति । अंगु भक्खणे य धाऊ । जम्हा य इक्खू अभिलसिओ तम्हा 'इक्खागुवंसो' त्ति ठाविओ । ततो भयवं सुमंगलाए समं वडै । तम्मि समए मिहुणं जायमेत्तयं तालरुक्खस्स हेट्ठा ठवियं, तत्थ दारगो ताल-25 फलेण विहाडिओ, सा दारिया विवड्डिया णाभिस्स निवेइया य । सा ये उक्किट्ठसरीरा देवकण्णगा विव णाभिणा सारक्खिया । तप्पभिई च अकालमनू प्व्त्तो। जंभगेहिं लोगतिएहि य समाणरूवेहिं सेविजमाणो परिवहति । कुलगरा य चक्खुमं जसमं पसेणई य पियंगुसामा कुलगरभारियाओ य; सेसा सुधंतकणगप्पहा । उसभसामी पत्तजोबणो 10दीए क 3 गो 3 ॥ 2 दिण्णोव shaaN0॥3देग्न्नीते ली 3 ॥ 4 देगे कणदेग् ली 3 विना ॥5देग्म्यान्नि कु. उ 2 संसं0 विना॥6देग्यादी वि शां. विना ॥ 7देग्या सयाणि ठाणाणि zAM0 विना ॥ 8देग्णमण ली. य.क 3 गो 3 / णजण De0 ॥9देग्न्नो बंभणरूदेग् ली 3 ॥ 10 त्ति पगासिओ shaaN0॥ 11 देग्य ऐउकिली 3 ॥ * "अगु भक्खणे य धाऊ" इत्येतत् टिप्पनकमन्तः प्रविष्टमाभाति ॥ ba0 hiM0 21 Page #171 -------------------------------------------------------------------------- ________________ 162 वसुदेवहिंडीए [ उसहसामिरज्जाभिसेओ य छत्तसरिससिरो, पयाहिणावत्तकसिणसिरोओ, सकलगहणायगमणोहरवयणो, आयतभुमयाजुयलो, पुंडरियवियसियनयणो, उजुयवयणमंडणणासावंसो, सिलप्पवालकोमला. (ग्रन्थानम्-4500)'हरो, धवल-विमलदसणपंती, चौरंगुलप्पमाणकंबुगीवो, पुरफलिहदीहबाहू, लक्खणजालंकियपाणी, सिरिवच्छंकियविसालवच्छो, गयवजमझो, अकोसप5 उमनाभी, सुबद्ध-वट्टियकडिप्पएसो, तुरगगुज्झदेसो, करिकराकारोरुजुयलो, निगूढजाणुमंडलो, कुरुविंदावत्तसंठियपसत्थजंघो, कणयकुम्मसरिसपाद्जुयलो, मधुरगंभीरमणहरगिरो, वसभललियगमणो, पभापरिक्खित्तकंतरूवो । ततो देवराइणा सदारेण आगंतूण भयवओ विवाहमहिमा क्या। ततो फिट्टिओ मिहुणधम्मो । गयाणि य छ पुवसयसहस्साणि । देवोवणीय परिभोगसुमणसस्स उसभस्स सुमंगलाए देवीए भरहो बंभी य मिहुणगं जायं, बाहु10 बली सुंदरी [य] सुनंदाए । पुणो य एगणपन्नं पुत्तजुयलकाणि सुमंगलालया सुमंगला पसूया । वीसं च पुवसयसहस्साणि वचंति सुहसागरगयस्स उसभसिरिणो । उसहसिरिरज्जाभिसेओ कुलगरपौत्ताओ य दंडनीईओ ऐक्कमंति कालदोसेण पुरिसा, उवट्ठिया य भयवया भणिया-इमम्मि राया जै होइ तस्स उग्गा दंडनीई होइ. तीए य पया पालेउं सक्का । ते 15 पुच्छंति-केरिसो राया ? किह वा सो उवचरियो ? / ताहे कहेइ विहिं सोवयारं । ते भणंति-होह राया, तुब्भे जोग्गा । तओ नाभिसमीवं पेसिया । तेणे भणियं-उसमें रायाणं ठवेह । 'एवं हौ' त्ति ग्या। [भयवया भणियं-] गच्छह पउमसरं, पउमिणिपत्तेहिं जलमाणेऊणं जाव अभिसिंचह मं, जयसदं च पौंजह । ते जाव गया तमाणं संपाएउं ताव सक्केण लोयपालसहिएण रायाभिसेएणं अहिसित्तो, सवालंकारभूसिओ य । दिट्ठो a20णेहिं परिओसवियसियमुहेहिं देवसंपरिखुडो । चिंतेऊण पाएसु सलिलं छोढूण कयजयजयसदा ठिया कयंजलिवुडा । 'अहो! विणीया इमे पुरिसि'-त्ति चिंतेऊण संदिट्ठो सकेण वेसमणो-'इमेसिं विणीयाणं विणीयं रायहाणिं णिम्मवेह. जं च रायजोग्गं तं च सवं पहुणो विहेहि'-त्ति संदिसिऊण कयपणामो गतो सुरवती । वेसमणेण य दुवालसजोयणायामा णवजोयणवित्थिण्णा निम्मविया न्य्री। ततो पढमं राइणा विहत्ता चत्तारि गणा25 उग्गा भोगा राइण्णा नागा । जे उग्गा ते आयरक्खा, भोगा भोगे भुंजंति, राइण्णा जे सामिणो समवयसा, णागा जे क्ज्ञिवेय्गा। एवं च गणसमग्गो कोसलाजणवयं पालेइ । ततो जणवयसयं पुरसयं च पुत्ताणं विदिण्णं । कया~ य संबद्धा सम्माणिया य सुयाहिं समं पुत्तान्न्ण्। __ उवहियाओ पयाओ-ओसहीओ णे ण परिणमंति, संदिसौ पहु त्ति । भयवया 30 भणिया-पाणीहिं परिमलिय णीतुसाओ आहारेह त्ति । पुणो कालंतरेण उवट्ठिया भणिया 1 सिरओ zAM0 ॥ 2 degNa'NuSaNAeNa भदेग् zAM0 विना ॥ 3 देग्वयंसा समाणा, जे कजणिवेयगा ते णागा । एवं zAM0 विना ॥ 4 यायि संदेग् zAM0 विना ॥ 5 णित्तुसा ली 3 shaaN0॥ Page #172 -------------------------------------------------------------------------- ________________ 15 उसहसामिपवजा ] चउत्थो नील्ज्साल्ण्भो। 163 णितुसाओ पत्तपुडेसुं तीमियाओ पत्तपुडेसुं उम्हवियाओ आहारेह त्ति । पुणो उवट्ठिया, भयवं च हत्थिखंधवरगओ निग्गओ, अग्गी अ पादवसंघरिससमुडिओ निवेदिओ। भणिया य मणुया-एस अग्गी इयाणि समुट्ठितो. एसो पयण-पयासण-दहणगुणो उवगाराय वो संवुत्तो. उवणेह य मट्टियं । तेहिं पुक्खरिणीओ मिउपिंडो उवणीओ, हत्थिकुंभे य आह्तो। भणिया य जिणेण-एरिसयाणि पत्ताणि काऊण अगणिदड्ढाणि, ततो उदयसंजु-5 त्तपरिकम्मवियाओ ओसहीओ पयह. ततो उवउत्ताओ सरीरपत्थाओ मे भविस्संति त्ति । तेहि य मेहावीहिं बहुप्पयाराणि वियप्पियाणि, तत्थ कुंभगारा उप्प्न्न्न्ना|जे य अय-रयय-सुवण्णाईहिं भायणाणि वियप्पेंति, [तत्थ लोहगारा उप्पण्णा] / वत्थरुक्खेसु पखीणेसु कुविंदोपदेसो कओ, तेहिं वत्थविहीओ वियप्पियाओ । गेहागारदुमपरिक्खए वडगीओ कम्मगरो । ण्हाविओ रोम-णह-परिवड्डीए । एयाणि य पंच मूलसिप्पाणि, एक्ककं वीसइभेदं । 10 कम्माणि तणहारगादीणि ततो चेव उप्पण्णाणि । विभूसा वि, राइणो विभूसं देवेहिं विहियं दद्वण लोगो वि तहेव चेहति । बंभी-सुंदरीणं भयवया संकमुवट्ठियाणं दाहिण-वामेहिं हत्थेहिं लिवि-गणियाणि उवैहाणि । रूवं भरहस्स उवैह । चित्तकम्म बाहुबलिस्स, लक्खणं इत्थि-पुरिसाईणं । कमेण य कलाओ कुमाराणं मणिरयणायभूसणेसु मोत्तिगादीण य । रोगतिगिच्छा वाणिज्जाओ य पवत्ता अयरिभूतचित्तपडियारा य । / उसहसिरिपवजा __ एवं च भरहे गामा-'ऽगर-नयरमंडिते तेवहि~ च पुवसयसहस्साई रजपालणवावारं काऊण, संवच्छरं किमिच्छियं दाणं दाऊण, लोगंतियपडिबोहिओ भरहादीणं पुत्ताणं रजं दाऊण, कच्छ-महाकच्छादीणं खत्तियराईणं चौहिं सहस्सेहिं समं सुरोवणीयाए सुदंसणाए सिबियाए सिद्धत्थवणे एकं देवदूसमायाय पवइओ भयवं मोणेण विहरै । 20 पारणगकाले भिक्खत्थे पविट्ठस्स कण्णगाओ कणग-दूस-भूसणाणि आसे हत्थी य जणो णीणेइ । ते छुहाभिभूआ वयणं पि अलभमाणा णिविण्णा माणेणं भरहस्स रण्णो भएण अरण्णेसु मूल-फलाहारा ठिया तावसा वक्कला अजिणधरा जाया । / नमि-विनमीणं विज्जाहररिद्धिपत्ती नमि-विनमी य भयवओ संबंधिकुमारा अत्याणिवेलासु दो वि खग्गपाणिणो सेवंति 25 अपरितंता । धरणो य नागराया तित्थयरवंदणरयो पस्सइ णं विणएण पजुवासमाणा । कोऊहलेण य पुच्छिया-किमत्थं सेवह सामि ? ति । ते भणंति-सामिणा पुत्ताणं खत्तियाण य विदिण्णाओ भूमीओ, अम्हे पुण दूरत्था आसि, तं इयाणि सेवंताणं काहिति णे पसायं पहु त्ति । एवं भणिए ईसिं सप्पहासो भणइ पण्णगवई-भो सुणह-भयवं गयरोस-तोसो, सरीरे वि णिम्ममत्तो, अकिंचणो, परमजोगी, निरुद्धासवो, कमलपलासनिरु-30 1देग्य मे संदेग् zA0 ॥ 2 तत्थ रुदेग् ली 3 उ 2 me0 ॥ 3 सांक ली 3 / समकदेग् गो 3 zAM0 ॥ 4 बंधे कुदेग् ली 3 zAM0 ॥ 5 स्थाणे वे zAM0 विना । / Page #173 -------------------------------------------------------------------------- ________________ 164 वसुदेवहिंडीए [सिज्जंसस्स भिक्खादाणं वलेवचित्तो. चिरं जं भे उवासिओ तस्स भे फलं देमि-वेयड्डपवओभयपासट्ठियाओ दुवे विजाहरसेढीओ दोण्ह वि जणाणं. ताओ य न सका पादचारेण गंतुं, ततो भे गगणगमणजोग्गाओ विजाओ देमि, ताओ य महप्पभावाओ. विजाहि य विलोहेऊण जणं णेहि-त्ति । ते एवं भणिया पणया भणंति-पसादो णे, देह विजाओ । ततो तेण गंधव5 पण्णगाणं अडतालीसं सहस्साणि दिण्णाणि, महारोहिणी-पन्नत्ती-गोरी-विजुमुही-महाजाला-तिरिक्खमणि-बहुरूवाइयाओ । ततो ते लद्धपसाया वयड्ढउत्तरसेढीए विणमि स इणगराणि गगणवल्लहप्पमुहाणि निवेसेइ, णमि दाहिणसेढीए रहणेउरचक्कवालादीणि पण्णासं णिवेसेइ । जे य जओ जणवयाओ आणीया मणुया तेसिं तंनामा जणवया जाया वेयड्ढे । विजाणं च सन्नाहिं निकाया जाया, तं जहा-गोरीणं गोरिका, मणूणं मणु10 पुवगा, गंधारीणं विजाणं गंधारा, माणवीणं माणवा, केसिगाणं केसिगपुव्वगा, भूमीतुंडगविजाहिवयओ भूमीतुंडगा, मूलवीरियाणं मूलवीरिया, संकुयाणं संकुक्का, पंडुगीणं पंडुगा, कालगीणं कार्लंगेया~, मायंगीणं मायंगा, पवईणं पवएया, बंसलयाणं वंसलया, पंसुमूलिगाणं पंसुमूलिगा, रुक्खमूलिगाणं रुक्खमूलिया, कालि याणं कालकेसा, एवं एएहिं विणमिणमीहिं विभत्ता अट्ठ य अट्ट य निकाया । तओ 15 ते देवा इव विजाबलेण सयण-परियणसहिया मणुयदेवा भोए भुंजति । पुरेसु य भयवं उसहसामी देवयं सभासु ठाविओ, विजाहिवती य देवया sage sage निकाए । दोहि वि जणेहि य विभत्ताणि पुराणि सुयाणं खत्तियाण य संबंधेणं । सिजंसस्स उसभसामिणो इक्खुरसदाणं भयवं पियामहो निराहारो परमधिति-बल-सत्तसागरो सयंभुसागरो इव थिमिओ 20 अणाउलो संवच्छरं विहरै, पत्तो य हत्थिणारं । तत्थ य बाहुबलिस्स सुओ सोम पहो, तस्स य पुत्तो सेज्ण्सो। ते य दो वि जणा गयरसेट्ठी य सुमिणे पासंति तं रयणिं । समागया य तिण्णि वि । सोमस्स समीवे य कहेइ सेजंसो-सुणह अज मया जं सुमिणे दिटुं-मेरु किल चलिउ इहाऽऽगतो मिलायमाणप्पभो, मया य अमयकलसेण सित्तो साहाविओजातो. प्द्दिबुद्धो। सोमप्पभो कहेइ-सुणाहि सिजंस ! जं मया दिटुं25 सूरो किर पडियरस्सी जातो, तुमे य से उक्खित्ताओ रस्सीओ, ततो पभासमुदयो जातो । सेट्ठी भणति-सुणह जं मया दिट्ठ-अन्ज किर कोइ पुरिसो महया. दस्सुबलेण अभिभूओ, सेयंससामी य से सहाओ जातो, ततो णेण पराजियं परबलं. एयं दट्टण प्द्दिबुद्धो। ततो ते सुमिणफलनिप्फत्तिमविंदमाणा गिहा निग्ग्या। 1 ह त्ति zAM0 / हेत्ति me0 ॥ 2 विजामुली3| विजमु0 u0 / विजमु shaaN0॥3देग्या NI zAM0 ॥ 4 देग्णं विज्जागं zAM0 विना ॥ 5 कुआली 3 / कुका shaaN0॥6 कसं0 u0 मे. विनाऽन्यत्र--- 'लगया ली 3 mo0 saM0 गो 3 / लगा zAM0 / / 7देग्या, सामगीणं सामगा, मायं zAM0 विना । / 8देग्सारो shaaN0॥ 9 मप्पभसमी shaa0॥10 सोमो कशा0 विना । / Page #174 -------------------------------------------------------------------------- ________________ 10 सिज्जंसक्खायं पुवभवचरियं] चउत्थो नील्ज्साल्ण्भो। भयवं पि अणाउलो सेयंसगिहमतिगतो । ततो सो पासायगतो आगच्छमाणं पियामहं पस्समाणो चिंतेइ-'कत्थ मण्णे मए एरिसी आगिई दिट्ठपुत्व?'त्ति, मग्गणं करेमाणस्स तदावरणखओवसमेण जाईसरणं जायं । संभंतो उढिओ 'एयस्स सवसंगविवजियस्स भत्त-पाणं दायवं' ति भवणंगणे पस्सई इक्खुरसकलसे पुरिसोवणीए । तओ परमहरिसिओ पडिलाहेइ सामि खोयरसेणं । भयवं अच्छिद्दपाणी पडिगाहेइ । ततो देवेहिं मुका पुप्फ-5 वुट्ठी, निवडिया वसुधारा, दुंदुहीओ समाहयाओ, चेलुक्खेवो कओ, 'अहो! दाणं' ति आगासे सद्दो को। जत्थ य पदेसे भयवं संठितो पढमजिणो तत्थ णेण मणिपेढिया कारिया 'गुरुचरणथाणं पूर्वणिजं' ति । तत्थ भोयणकाले अञ्चणं करेइ । तओ लोगो वि जत्थ जत्थ ठिओ भिक्खं गेण्हति तत्थ तत्थ णं मणिपेढिगाओ करेइ । एत्तो पाएण बंभत्थलपवत्ती जाया । सेयंसो इमीए ओसप्पिणीए पढमजिणभिक्खादाया । सिजसं पइ सोमप्पभादीणं भिक्खादाणविसया पुच्छा तं च जिणपूयणं सेयंसस्स सोऊण रिसओ रायाणो य सोमप्पभादयो परमेण कौहल्लेण पुच्छंति सेयंसकुमारं-सुमुह ! कहं तुमे विण्णायं जहा 'भगवओ परमगुरुस्स भिक्खं दायवं?' ति. कहेहि णे परमत्थं । ततो भणति-सुणह जह मया जाणियं अण्ण-पाणं दायत्वं पभुस्स त्ति । सेयंसो पकहिओ सवणसुइसुहेण सद्देण-मम पियामहस्स दिक्खियस्स रूवदसणे 15 चिंता समुप्पण्णा-'कत्थ मण्णे एरिसं रूवं दिट्ठपुवं?' ति. विचारेमाणस्स बहुभवियं जाईसरणं समुप्पण्णं. ततो मया विण्णायं भयवओ भिक्खादाणं । ततो ते रायाणो परमविम्हिया भणंति-(ग्रन्थानम्-4600) साह, केरिसो सि केसु भवेसु आसि ? / तओ भणतिसिजंसक्खायं उसभसामिसंबद्धं पुवभवचरियं इओ सत्तमे भवे मंदर-गंधमादण-णीलवंत-मालवंतमझवत्तिणीए सीयामहा-20 नदीमज्झविभत्ताए उत्तरकुराए अहं मिहुणइत्थिया, भयवं पुण मिहुणपुरिसो आसी । ततो तम्मि देवलोयभूए दसविहकप्पतरुप्पभवभोगोपभोगपमुइयाइं कयाइ उत्तरकुरुदहतीरदेसे असोगपायवच्छायाए वेरुलियमणिसिलायले नवनीयसरिससंफासे सुहनिसण्णाई अच्छामु । देवो य तम्मि हरए मजिउ उप्पइओ गगणदेसं । ततो णेण णियगप्पांवेण दस दिसाओ पभासियाओ । ततो सो मिहुणपुरिसो त उपिंजलकं पस्समाणो किं पि चिंते-25 ऊण मोहमुवगतो । इत्थियाए य ससंभमुट्ठियाए पत्तपुडगहिएण सलिलेण सित्तो लद्धसण्णो भणइ-हा! सयंपभे! कत्थ सि ? हा! सयंपभे! कत्थ सि ?, देहि मे पडिवयणं ति । तं च तस्स पडिवयणं सोऊण इत्थी वि 'कत्थ मण्णे मया सयंपभाहिहाणं अणुभूयपुवं?' ति चिंतेमाणी तहेव मोहमुवगया, पञ्चागया भणति-अज्ज! अहं सयंपभा, जीसे भे 1देग्सभवणमति shaaN0॥ 2 देगि खोयरस shaaN0॥ 3 देग्यैतब्वं ति lii3॥ 4 भासेण shaaN0॥5त्ण् च उर्षिक 3 / तमुपिं0 shaaN0॥6ति । तओ तस्स zAM0 विना ॥ Page #175 -------------------------------------------------------------------------- ________________ 166 वसुदेवहिंडीए [ सिजंसक्खायं उसभसामि गहियं नामं ति । ततो सो पुरिसो परं तुट्ठिमुहंतो भणति - अजे ! कहेहिं मे, कहं तुमं सभा ? / ततो सा भणइ - कहेस्सं भे, जं मयाऽणुभूयंमिणित्थियास्स्वेइया पुत्रभविया अत्तकहा अथ ईसाणो णाम कप्पो, तस्स मज्झदेसाओ उत्तरपुरत्थि मे दिसीभाए सिरिप्पभं 5 नाम विमाणं । तत्थ य ललियंगतो नाम देवो पभू, तस्स य सयंपभा अग्गमहिसी बहुमया आसी । तस्स य देवस्स तीए सह दिवविसय सुहसागरंगयस्स बहू कालो दिवसो इव गतो । कयाई चिंतावरो पायमल्लदामो अहोदिट्ठी ज्झायमाणो विष्णविओ मया सह परिसाए - देव ! कीस किं विमणा दीसह ? को भे मणसंतावो ? / ततो भणति - मया यर्द् थोवो कओ तवो, तओ मे 'तुब्भे विप्पयुंजामि' त्ति परो संतावो । ततो अम्हेहिं 10 पुणरवि पुच्छिओ-कहेह, तुम्भेहिं कह थोवो तवो कओ ? कहं वा इमो देवभवो लद्धो ? त्ति । ततो भणति -- ललियंगयदेव कहिया पुवभविया अत्तकहा जंबुद्दी अवरविदेहे गंधिलावतिविजये गंधमादण - वक्खारगिरिवरासपणे वेयाउसे गंधारओ नाम जणवओ । तत्थ जणसमिद्धसेवियं गंधसमिद्धं नयरं । राया 15 राजीवविबुद्धवयणो जणवयहिओ सयबलस्स रण्णो नत्तुओ ऐबलस्स सुओ महाबलो नाम; सो अहं पिउ - पिया महपरंपरागयं रज्जसिरिमणुभवामि । मम वि बालसहो खत्तियकुमारो सयंबुद्धो जिणवयणभावियमती; संभिण्णसोओ पुण मे मंती बहुसु कज्जेसु परिपुच्छणिजो । समतिच्छिएकाले बहुम्मि कयाइं गीय-वाइयपडिरओ नच्चमाणिं णट्टियं परसामि । सयंबु20 ण य पण्णविओ - देव ! गीयं विलवियं विजाणौ पुरिसस्स, नट्टं विडंबणा, आभरणा भारा, कामा दुहावहा, परलोगहिए चित्तं निवेसेयव्वं, अहिओ विसयपडिबंधो असासए जीविए त्ति । ततो मया रागेण भणिओ - कहं गीयं सवणामयं विलावो ? कहं वा नहं नयन्भुदयं विडंबणा ? कहं वा देहभूसणाणि भारं भाससि ? लोगसारभूए कामे पीइकरे दुहावह ? त्ति । ततो असंभंतेण सयंबुद्धेण भणियं - सुणह सामि ! पसन्नचित्ता जहा गीयं पलावो25 जहा काइ इत्थिया पवसियपइया पइणो सुमरमाणी तस्स समागमकखिया समतीय भत्तणो गुणे वियप्पमाणी पओस-पच्चूसे दुहिया विलवै । भिचो वा पभुस्स कुवियस्स पसायणनिमित्तं जाणि वयणाणि भासइ पणओ दासभावेण अप्पाणं ठाविऊण, सो य विलावो । तव इत्थी पुरिसो वा अण्णोष्णसमागमाहिलासी कुवियपसायणनिमित्ते जातो काय-मण-वाइगीओ किरियाओ पौंजियाओ कुसलजणचितियाओ विविधजाइनिबद्धाओ 30' गीय' ति वुच्चै । तं पुण चिंतेह सामि ! ' किं विलावपक्खे वट्टै ? न वट्टै ?' त्ति ॥ 1 1 देग् श्रयदेग् zAM0 ॥ 2 zAM0 विनाऽन्यत्र - पजुजीहामि कसं0 संसं0 u0 me0 ॥ 3 'नयदेग् zAM0 ॥ 4 सुहयं ली 3 ॥ ------ Page #176 -------------------------------------------------------------------------- ________________ ____10 संघद्धं पुषभवचरियं ] : चउत्थो नीलजसालंभो । 167 इदाणिं णटुं सुणह जह विडंबणा-इत्थी पुरिसो वा जो जक्खाइट्ठो परवत्तबो, मजे पीए वा जातो कायविक्खेवजातीओ दंसेइ, जाणि वा वयणाणि भासति सा विलंबणा । जै एवं, जो य इत्थी पुरिसोवा पहुणो परिओसनिमित्तं निजोजिउ धणवइणो वा विउसजणनिबद्धं विहिमणुसरंतो जे पाद-सिर-नयण-कंधरादि संचालेइ सा विलंबणा परमत्थओ । / __ आभरणाणि भारो त्ति गहेयवाणि-जो सामिणो निओए कडकाईणि आभरणाणि 5 पेडागयाणि वहेजा सो अवस्सं पीडिजइ भारेण । जो पुण परविम्हयनिमित्तं ताई चेव जोगेसु सरीरत्थाणेसु सण्णिवेसियाणि वहति सो रागेण णं गणेइ भारं, अत्थि पुणो से। जो य परपरिओसनिमित्तं रंगयरो नेवत्थिओ सुमहंतं पि भारं वहेज 'न मे परिस्समो' भावमाणो । कजगुरुययाए ण मण्णेज वा भारं, तत्थ वि भारो परमत्थओ ॥ कामाणं दुहावहत्तं कामा दुविहा-सहा रूवा य । तत्थ सद्दमुच्छिओ मिगो संदं 'सुह' ति मण्णमाणो मूढयाए अपरिगणियविणिवाओ वह-बंध-मरणाणि पावै । तहेव इत्थी पुरिसो वा सोर्तिदियवसगतो सदाणुवाई सद्दे साहारणे ममत्तबद्धबुद्धी तस्स हेउं सारक्खणपरो परस्स कलुसहियओ पदुस्सइ, ततो राग-दोसपबंधपडिओ रयमाइयै, तन्निमित्तं च संसारे दुक्खभायणं होइ गीयरागा । तहा रूवे रत्तो रूवमुच्छिओ साहारणे विसयसमुहे ममत्तबुद्धी 15 रूवरक्खणपरो परस्स पदूसइ, संकिलिट्ठचित्तो य पावकम्मं समजिणइ, तप्पभवं च संसरमाणो दुक्खभायणं भवै । एवं भोएसु वि गंध-रस-फासेसु सज्जमाणो परंसि पदूसंतो मूढयाए कम्ममाययति, तओ य जम्म-जरा-मरणबहुलं संसारं परीइ । तेण दुक्खावहा कामा भोगा य परिचइयवा सेयत्थिणा ॥ __एवं भणंतो सयंबुद्धो मया भणिओ-मम हिए वट्टमाणस्स अहिओ सि, दुहमई 20 वट्टसि, जो मं संसतियपरलोगसुहेण विलोभेतो संपयसुहं निंदेतो दुहे पाडेउमिच्छसि । ततो संभिन्नसोएण भणिओ-सामि! सयंबुद्धो जंबुग इव मच्छकंखी मंसपेसिं विहाय जहा निरासो जातो, तहा दिट्ठसुहं संदिद्धसुहासया परिच्चएंतो सोइहिति । सयंबुद्धेण भणिओ-जं तुमं तुच्छे-कप्पणामेत्तसुहमोहिओ भणसि, को तं सचेयणो पमाणं करेजा ?. जो कुसलजणसंसियं रयणं सुहागयं कायमणियमणुसरंतो न इच्छइ 25 तं. केरिसं मण्णसि ?. संभिण्णसोय! अणिञ्चयं जाणिऊण सरीर-विभवाईणं धीरा भोए पंजहिय तवस्सी संजमे य निवाण-सुरसुहसंपायगे जयंति । संभिण्णसोओ भणति-सयंबुद्ध ! सका मरणं होहिति सुसाणे ठाइउं तुम. जहा टिटिभी गगणपडणसंकिया धरेउकामा उद्धपाया सुयै तहा तुमं किर 'मरणं होहिति' त्ति ऐपयत्तकारी संपयसुहं परिचइय कालियं पसंसेसि. पत्ते य मरणसमए परलोगहियं आयरिस्सामो । 30 1देग्ण जाणइ ली 3 ॥ 2 सद्दो zAM0 विना॥3 देग्सपंथप zAM0 विना ॥ 40रिचियब्वा shaaN0॥5 च्छकसुह ली 3 विना ॥ 6 को ते स zAM0 विना । / 7 कुज्जा ली 3 zAM0 विना । / 8 पयहिय zAM0 विना ॥ Page #177 -------------------------------------------------------------------------- ________________ 168 वसुदेवहिंडीए [सिजंसक्खायं उसहसामिसयंबुद्धेण भणिओ-मुद्ध ! न जुद्धे संपलग्गे कुंजर-तुरगदमणं कजसाहगं, ण वा णगरे उवरुद्धे जवसपत्तिधणोपायाणं, ण य गिहे पलित्ते कूवखणणं कजकरं. जै पुण दमणभरण-खणणाणि पुवकयाणि भवंति, ततो परबलमहण-चिरसहण-जलणणिवावणाणि सुहेण भवंति; तहेव जो अणागयमेव परलोगहिए ण उज्जमति सो' उक्कमंतेसु पाणेसु, 5 छिज्जमाणेसु मम्मथाणेसु विसंवदितदेहबंधो परमदुक्खाभिभूओ किह परलोगहियं अणुहेहिति ?. एत्थ सुणाहि वियक्खणकहियं उवएसंवायसाहरणं एक्को किर हत्थी जरापरिणओ उम्हकाले किंचि गिरिनैं समुत्तरंतो विसमे तीरे पडिओ । सो सरीरगुरुयाए दुब्बलत्तेण य असत्तो उठेउं तत्थेव य काल्ग्तो। वृग-सियालेहि 10य अवाणदेसे परिखइओ, तेण मग्गेण वायसा अतिगया मंसमुदयं च उवजीवंता ठिया । उण्हेण डझमाणे कलेवरे सो पवेसो संकुचितो । वायसा तुट्ठा-अहो! निराबाहं जायं वसियत्वं । पाउसकाले य गिरिनदिवेएण निछुभमाणं महानैसोयपडियं पत्तं समुई, मच्छ-मगरेहि य छिण्णं । ततो ते जलपूरियकलेवरातो वायसा निग्गया तीरमपस्समाणा तत्थेव णिधणमुवगया । जै पुण अणागयमेव निग्गया होता तो दीहकालं 15 सच्छंदप्पयारा विविहाणि मंस-सोणियाणि आहारता । / एयस्स दिटुंतस्स उवसंहारो-जहा वायसा तहा संसारिणो जीवा । जहा हथिकलेवरपवेसो तह मणुस्सबोंदिलाभो । जहा तदभंतरं मंसोदगं तहा विसयसंपत्ती । जहा मग्गस्स निरोहो तहा तब्भवपडिबंधो । जहा उदयसोयविच्छोहो तहा मरणकालो । जहा वायसनिग्गमो तहा प्र्भ्व्स्ण्क्मो॥ 20 एवं जाण संभिन्नसोय! जो तुच्छए निस्सारे थोवकालिए कामभोगे परिचैत्ता तव. संजमुज्जोयं काही सो सुगतिगतो न सोचिहिति. जो पुण विसएसु गिद्धो मरणसमयमुदिक्खइ सो सरीरभेदे अगहियपाहेज्जो चिरं दुहिओ होहिति. मा य जंबुक इव तुच्छकप्पणामेत्तसुहपडिबद्धो विपुलं दीहकालियं सुहमवमण्णसु । संभिण्णसोओ भणइ-कहेहि णे, का जंबुकसुहतुच्छकप्पणा ? / सयंबुद्धेण भणिओ-सुणाहि25 जंबुकाहरणं ___ कोय~ किर वणयरो वणे संचरमाणो वयत्थं हत्थिं पासिऊण विसमे पएसे ठितो । एगकंडप्पहारपडियं गयं जाणिऊण धणुं सजीवर्मवाकरिय, परसुं गहाय, दंत-मोत्तियहेलं गयमच्छियमाणो हत्थिपडणपेल्लिएण महाकाएण सप्पेण खइओ तत्थेव पडिओ । जंबुएण य परिब्भमंतेण दिट्ठो हत्थी मणुस्सो सप्पो धणुं च । भीरुत्तणेण य अवसरिओ, मंसलो30लुयाए पुणो पुणो अल्लीणो 'निज्जीवं' ति य निस्संको तुट्ठो अवलोएइ, चिंतेइ-'हत्थी मे 1 सो अक्क zAM0 ॥ 2 देगो उन्हका क 3 गो 3 / ओ गिम्हका zAM0 ॥ 3 वाइसा zAM0 ॥ 4 कोइ कि. zAM0 विना ॥ 5 देग्णो वणहत्थिं पस्सिऊदेग् shaaN0॥ 6 मवकिरि shaaN0॥7देग्न्नाव्पे ली 3 ॥ Page #178 -------------------------------------------------------------------------- ________________ संबद्धं पुचभवचरियं ] चउत्थो नीलजसालंभो । 169 जावज्जीवियं भत्तं, मणुस्सो सप्पो य किंचि कालं होहिति, जीवाबंधणपदं ताव खायामि' तं वरओ मंदबुद्धी धणुकोडीए छिण्णपडिबद्धाए तालुदेसे भिण्णो मओ । जै पुण अप्पसारं छड्डेउं हत्थि मणुस्सोरगकलेवरेसु सजतो तो ताणि अण्णाणि य चिरं खायंतो । एवं च जो माणु- (ग्रन्थाप्रम् - 4700) स्सए सोक्खे पडिबद्धो पर लोग साहणनिरवेक्खो सो जंबुक इव विणस्सिहिति ॥ जं पि जंपह 'संदिद्धं परलोयं, तप्पभवं च सोक्खं तं अत्थि सामि ! तुब्भे कुमारकाले सह मया णंदणवणं देवुज्जाणमुवगया. तत्थ य देवो उवइओ. अम्हे तं दहूण अवसरिया देवो य दिवाए गतीए खणेण पत्तो अम्ह समीवं भणिया अणेण अम्हे सोमरूविणा - ' अहं सयबलो, महब्बल ! तव पियामहो रज्जसिरिं अर्वेज्झिऊण चिण्णवओ भलोए कप्पे अहिवई जातो, तं तुब्भे वि मा पमाई होह, जिणवयणेण भावेह अप्पाणं, 10 ततो सुगतिं गमिहह' त्ति एवं वोत्तूणं गतो देवो. जै सामि ! तं सुमरह ततो 'अस्थि परलोगो' त्ति सहहह । मया भणिओ - सयंबुद्ध ! सुमरामि पियामहदरिसणं । लद्धावकासो य भणति पुणो वि सबुद्धो - सुह पुत्रवित्तंमहाबल-सयंबुद्धपुचजाणं कहासंबंधो 5 तुन्भं को राया कुरुचंदो नाम आसि, तस्स देवी कुरुमती, हरिचंदो कुमारो । सो य राया णाहियवादी, 'इंदियसमागममेत्तं पुरिसकप्पणा, मज्जंगसमवाए मय संभव इव, न तो परभवसंकमणसीलो अत्थि, न सुकय-दुक्कयफलं देव-नेरइ कोइ अणुभवई' त्ति ववसिओ, बहूण सत्ताण वहाय समुट्ठिओ, खुर इव एकंतधारो, निस्सीलो, निबओ । तओ तस्स एयकम्मरस बहू कालो अतीतो, मरणकाले य 20 असा यावेयणीय बहुल्याए नरयपडिरूव पुग्गलपरिणामो संवृत्तो - गीयं सुइमहुरं 'अक्कोसं' ति मण्ण, मोहराणि रुवाणि विकिताणि पस्सति, खीर खंड- सक्करोवमं 'pU~I' ति मण्णइ, चंदणाणुलेवणं मुम्मुरं वयै, हंसतूलमौयं सेज्जं कंटगसाहासमाणं वेदेइ । तस्स य ताविहं विवरीयभावं जाणिऊण कुरुमती देवी सह हरिचंदेण पच्छण्णं पडियरै । सो य कुरुचंदो राया एवं परमदुक्खिओ कालगतो । तस्स य नीहरणं काऊण हरिचंदो सयं 25 नयरं गंधसमिद्धं नाएण अणुपालेइ । ततो य तहाभूयं पिउणो मरणमणुचिंतयंतस्स एवं मती समुप्पण्णा - अत्थि सुकय-दुक्कयफलं ति । ततो णेण एगो खत्तियकुमारो बालव - 1 दं चेव zAM0 विना ॥ 2 कसं0 उ 2 bhe0 विनाऽन्यत्र त्ति णबौव mo0 saM0 गो 3 / त्ति ण उव ली 3 | 3 णं णामुजा ली 3 | 4 वैज्झि0 zAM0 विना ॥ 5 विक्कियाणि zAM0 विना ॥ 6 पूयं इ उ 2 विना ॥ 7 चंदरा0 zAM0 विना ॥ 8 हैसु उ 2 me0 विना ॥ va0 hiM0 22 सो संदिट्ठो - भद्दमुह ! तुमं पंडियजणोवइटुं धम्मसुयं मे कहयसु, एसा ते सेव त्ति । तओ सो तेण निओगेण जं जं धम्मसंसियं वयणं सुणेइ तं तं राइणो निवेएइ । सो वि 15 Page #179 -------------------------------------------------------------------------- ________________ 170 वसुदेवहिंडीए [सिजंसक्खायं उसभसामिसदहंतो सुसीलयाए तहेव पडिवजति । कयाइं च नगरस्स नाइदूरे तहारूवस्स साहुणो केवलनाणुपत्तीमहिमं काउं देवा उवागया । तं च उवलभिऊणं सुबुद्धिणा खत्तियकुमारेण रण्णो निवेदितं हरिचंदस्स । सो वि देवाऽऽगमणविम्हइओ जयणतुरगारूढो गतो साहुसमीवं, वंदिऊण य विणएण निसण्णो सुणै केवलिमुहुग्गयं वयणामयं । संसारकहं 5 मोक्खसुहं च से सोऊण 'अत्थि परभवसंकमोत्ति निस्संकियं जायं । ततो पुच्छइ कुरु चंदो राया-मम पिया भयवं! कं गैं गतो? त्ति । ततो से भयवया कहियं विवरीयविसौवलंभणं सत्तमपुढवीनेरइयत्तं च-हरिचंद! तव पिया अणिवारियपावाऽऽसवो बहूणं सत्ताणं पीडाकारी पावकम्मगुरुत्ताए णं णरगं गतो. तत्थ परमदुबिसहं निरुवमनिप्पडियारं निरंतरं सुणमाणस्स वि सचेयणस्स भयजणगं दुक्खमणुभवति । तं च तहाविहं 10 केवलिणा कहियं पिउणो कम्मविवागं सोऊणं संसारभीरू हरिचंदो राया वंदिऊण पर मरिसिं स्न्य्र्ण्मिग्तो। पुत्तस्स रायसिरिं समप्पिऊण सुबुद्धिं संदिसति-तुम मम सुयस्स उवएसं करेजासि त्ति । तेण विण्णविओ-सामि! जदि अहं केवलिणो वयणं सोऊण सह तुब्भेहिं न करेमि तवं तो मे न सुयं. जो पुण 'उवएसो दायबो' त्ति संदिसह तं मम पुत्तो सामिणो कहेहि त्ति । राया पुत्तं संदिसइ-तुमे सुबुद्धिसुयसंदेसो कायवो 15 धम्माधिकारे त्ति । तुरियं निग्गओ सीहो व पलित्तगिरिकंदराओ, पवइओ केवलिसमीवे सह सुबुद्धिणा, परमसंविग्गो सज्झायपसत्थचिंतणपरो परिखवियकिलेसजालो समुप्पण्णनाणांतिसओ परिनिव्वुओ त्ति । सुणिमो-तस्स य हरिचंदस्स रायरिसिणो वंसे संखातीतेसु नरवईसु धम्मपरायणेसु समतीतेसु तुम्भे संपदं सामिणो, अहं पुण सुबुद्धिव्ण्से। तं एस अम्ह नियोगो bahu~purisaparaMparAgato ध्म्म्देस्न्नाहिगारो॥ 20 जं पुण त्थ मया अयंडे विण्ण विया तं कारणं सुणह-अज्ज अहं नंदणवणे गओ आसि, तत्थ मया दिट्ठा दुवे चारणसमणा आइच्चजसो अमियतेओ य. ते मया वंदिऊण पुच्छिया-भयवं! महाबलस्स रण्णो केवैयं आउं धरै ? त्ति. तेहिं निदिहोमासो सेसो. ततो संभंतो मि आगतो. एस परमत्थो. ततो जं जाणह सेयं ति तं कीरौ अकालहीणं । ताणि य उवसमवयणाणि सयंबुद्धकहियाणि सोऊण अहं धम्माभि25 मुहो आउपरिक्खयसुतीय आममट्टियाभायणमिव सलिलपूरिजमाणमवसण्णहियओ भीओ सहसा उहिउ कयंजली सयंबुद्धं सरणमुवागतो-वयंस ! किमियाणि मासावसेसजीवी करिस्सं परलोगहियं ? ति । तेण म्हि समासासिओ-सामि! 'दिवसो वि बहुओ परिचत्तसवसावजजोगस्स, किमंग पुणो मासो ? / तओ तस्स वयणेण पुत्तसंकामियपयापालणवावारो ठिओ मि सिद्धाययणे कयभत्तपरिचाओ संथारगसमणो सयंबुद्धोपदिट्ठजिण30 महिमासंपायणसुमणसो अणिञ्चयं संसारदुहं पाउवगमणं च वेरग्गजणियाणि सुणमाणो कालगतो इह जातो। एवं थोवो मे तवो चिण्णो त्ति ॥ 1देग्णुप्पायम shaaN0॥ 2 जवीण shaaN0॥ 3देग्लहणं zAM0 ॥ 4 रमुवगक 3 ॥ 5 काहे zAM0 / / 6 कारि त्ति zAM0 विना॥7देग्न्नाइसेसो pa0 shaaN0॥ हवंसपरं zAM0 विना । / Page #180 -------------------------------------------------------------------------- ________________ संबद्धं पुवभवचरियं] चउत्थो नील्ज्साल्ण्भो। 171 एवं च अजललियंगएण देवेण कहियं मम सपरिवाराए । ईसाणदेवरायसमीवाओ य दढधम्मो नाम देवो आगतो । सो भणइ-ललियंगय ! देवराया नंदीसरदीवं जिणमहिमं काउं वञ्चति त्ति गच्छामि अहं, विदितं ते हौ त्ति । सो गतो । ततो अहं अन्जललियंगयदेवसहिया 'इंदाणत्तीए अवस्स गमणं होहि ति इयाणिं चेव वच्चामों' त्ति गया पुण नंदीसरदीवं खणेण । महिमा कया जिणाययणेसु, तिरियलोए 5 य तित्थयरवंदणं करेमाणो सासयचेश्यपूयं ca cuo lliyNgo। परमसोगग्गिडझमाणहिययघरा य अहं विवसा गया सपरिवारा सिरिप्पमं विमाणं । परिहायमाणसोहं च ममं दट्टण आगतो सयंबुद्धो देवो भणति-सयंपभे! जिणमहिमं कुणसु, चयणकालो, बोहिलाभो भविस्सइ त्ति । तस्स वयणं परिग्गहेऊण नंदीसरे दीवे तिरियलोए य कयपूया अहमवि चुया समाणी जंबुद्दीवकविदेहे पुक्खलावैविजए पुंडरगि-10 णीए नयरीए वैरसेणस्स चक्कवट्टिस्स वसुमतीए देवीए दुहिया सिरिमती नाम जाया। सा हं पिउभवणपउमसररायहंसी धावीजणपरिग्गहिया जमगपवयसंसिया इव लया सुहेण वड्डिया । गहियाओ य कलाओ अभिरामियाओ। कयाइं च पओसे सवओभङ्गं पासायमभिरूढा पस्सामि नयरबाहिं देवसंपायं । ततो चिंतापरायणाए मे सुमरिया देवजाती, सुमरिऊण य दुक्खेणाऽऽहया मुच्छिया । परि-15 चारिगाहिं जलकणपडिसित्ता पञ्चागयचेयणा चिंतेमि-'कत्थ मण्णे पिओ मे ललियंगतो देवो ? त्ति, तेण य मे विणा किं जणेण आभटेणं ति मूयत्तणं pa~kayaM । भणइ परियणो-जंभएहिं से वाया अक्खित्ता। कओ य तिगिच्छएहिं पयत्तो, कयाई बलि-होम-मंत-रक्खाविहाणाई । अहं पि मूयत्तणं न मुयामि, लिहिऊण य आणत्ती देमि परिचारियाणं । उववणगयं च ममं अम्मधाती पंडिया नाम विरहे भणति-पुत्त सिरिमै ! जै कारणेण केणै 20 मूई ततो मे अजंतिया साह, ततो सत्तीए कजसाहणे पयैस्सं. अत्थि मे विजाबलं, जेण मणुस्सलोए साहीणं पयोयणं संपाइस्सं. अह पुण सच्चमूई देवदोसेण तो किं सका काउं ? / तीय वि एवं भणिए मया चिंतियं-सुट्ठ भणइ धाई, मम हिययगयं अत्थं को साहेइ ? तं कहेमि से सम्भावं । तओ मया भणियं-अम्मो! अत्थि कारणं, जेण संपैकालं मूयत्तणगं करेमि त्ति। ततो सा तुहा भणति-पुत्त! साहसु मे कारणं, तं च सोऊण 25 जह भणसि तह चेहिस्सं ति । ततो मया भणिया-सुणाहिसिरिमैनिवेइया निण्णामियाभवसंबद्धा अत्तकहा __ अत्थि धायैसंडे दीवे पुचविदेहे मंगलावैविजए नंदिग्गामो नाम सण्णिवेसो । तत्थ अहं इओ तैयभवे दरिदकुले सुलक्खण-सुमंगल-धणियाउज्झिगाईणं छण्हं 1चहि त्ति shaaN0॥ 2 अहं वंदितुं तं ते zAM0 बिना ॥ 3 रिगणा डक 3 गो 3 u0 me0 ग्गिणा पडदेग् ली 3 ॥ 4 पकारियं shaaN0॥ Page #181 -------------------------------------------------------------------------- ________________ 172 वसुदेवहिंडीए [सिज्जंसक्खायं उसभसामिभगिणीणं पच्छओ जाया, न कयं च मे नामं अम्मा-पिऊहिं ninnAmiya'tti भण्णामि । सकम्मपडिबद्धा य तेसिं अवसाणं जीवामि । / ऊसवे य कयाई अड्डकडिंभाणि नाणाविहभक्खहत्थगयाणि सगिहेहिंतो निग्गयाणि । ताणि य दऋस्ण मया माया जाइया-अम्मो! देहि मे मोयगे अण्णं वा भक्खयं ति, 5 डिंभेहिं समं रमामि त्ति । तीए रुवाए हया निच्छूढा य गिहाओ-कओ ते इहं भक्खा ?. वच्चसु अंबरतिलयं पवयं, तत्थ फलाणि खायसु मरसु व त्ति । ततो रोवंती निग्गया मि । सरणं विमग्गमाणीए दिहोय मया जणो अंबरतिलयपबयाभिमुहो प्त्थिओ|ग्या मि तेण shiyaa। दिहो य मया पुहवितलतिलयभूओ, विविहफलभरनमिरपादवसंकुलो, कुलहरभूओ सउण-मियाणं, सिहरकरेहिं गगणतलमिव मिणिउं समुन्जओ अंबरतिलगो गिरिव्रो। 10 तत्थ य गेण्हइ जणो फलाणि, मया वि पक्क-पडियाणि सादूणि फलाणि भक्खियाणि । रमणिज्जयाए य गिरिवरस्स संचरमाणी सह जण गंभीरं सुणिमो सदं ऐमणोहरं । तं च अणुसरंती गया मि तं पदेसं सह जणेण । दिट्ठा मया जुगंधरा नाम आयरिया, विविहनियमधरा, चोदसपुवि-चउणाणिणो, तत्थ य जे समागया मणुया देवा य तर्सि जीवाणं बंध-मोक्खविहाणं कहयंता, संसए य विसोधिंता । ततो हं तेण जणेण सह पणिवइऊण 15 निसण्णा एगदेसे सुणामि तेसिं वयणं परममहुरं । कहंतरे य मया पुच्छिया-भयवं! अत्थि ममाओ कोइ दुक्खिओ (प्रन्थानम्-4800) जीवो जीवलोए ? त्ति । ततो तेण भणियं-णिण्णामिए! तुम सदा सुभा-'सुभा सुतिपहमागच्छंति, रूवाणि य सुंदर-मंगुलाणि पाससि, गंधे सुभा-'सुभे अग्घायसि, रसे वि मणुण्णा-ष्मणुण्णे आसाएसि, फासे वि इट्ठा-'णिढे संवेदेसि, अत्थि य ते पडियारो सी-उण्ह-तण्हा-छुहाणं, निदं सुहागयं सेवसि, निवाय20पवायसरणासओ वि य ते अत्थि, तमसि जोतिप्पगासेण कजं कुणसि. नरए नेरइयाणं निचं असुभा सद्द-रूव-रस-गंध-फासा, निप्पडियाराणि परमदारुणाणि सी-उण्हाणि खुहा. पिवासाओ य, न खणं पि निदासुहं दुक्खसयपीडियाणं, निचंधयारेसु नरएसु चिट्ठमाणा निरयपालेहिं कीरमाणाणि कारणसयाणि विवसा अणुहवमाणा बहुं कालं गमयंति. तिरिया वि सपक्ख-परपक्खजणियाणि सी-उण्ह-खु-प्पिवासादियाणि य जाणि अणुभवंति, ताणि va25हुणा वि कालेण न सका वण्णेउं. तव पुण साहारणं सुह-दुक्खं. पुबसुकयसमजियं अण्णेसिं रिद्धिं पस्समाणी दुहियमप्पाणं तकेसि त्ति. जे तुमओ हीणा बंधणागारेसु किलिस्संति, जे य दास-भयगा परवत्तवा णाणाविहेसु देहपीडाकरेसु कम्मेसु णिउत्ता किलिस्संति, आहारं पि तुच्छमणिहें भुंजमाणा जीवियं पालेंति, ते वि ताव पस्ससु त्ति । मया पणयाए 'जहा भणध त्ति तहा' पडिसुयं । तत्थ धम्मं सोऊणं केइ पवैया, केइ गिहवास30जोग्गाणि सीलबयाणि पडिवण्णा । मया वि विण्णविया-जस्स णियमस्स पालणे सत्ता मि तं मे उवैसह त्ति । तओ मे तेहिं पंच अणुवयाणि उवैहाणि । वंदिऊण परितुट्ठा 1 पाला कीलमाणा कार zAM0 बिना ॥ 2 विउं पा ली 3 विना । / Page #182 -------------------------------------------------------------------------- ________________ संबद्धं पुवभवचरियं] चउत्यो नील्ज्साल्ण्भो। 173 जणेण सह नंदिग्गामं गया, पालेमि वयाणि संतुट्ठा । कुडुंबसंविभागेण य परिणयाय संतीय चउत्थ-छट्ठ-'ढमेहिं ख्मामि॥ ___ एवं काले गए कम्ही कयभत्तपरिचाया राईए देवं पस्सामि परमदंसणीयं । सो भणति-णिण्णामिए ! पस्स मं, चिंतेहि य 'होमि एयस्स भारिय' त्ति, तओ मे देवी भविस्ससि, मया य सह दिवे भोए भुंजिहिसि त्ति । एवं वोत्तूण अदंसणं गओ । अह-5 मवि परिओसवियसियहियया 'देवदंसणेण लभेज देवत्तं ति चिंतिऊण समाहीए कालगया, सणियाणा ईसाणे कप्पे सिरिप्पभे विमाणे ललियंगयस्स देवस्स अग्गमहिसी सयंपभा नाम जाया । ओहिणाणोपओगविण्णायदेवभवकारणा य सह ललियंगएण जुगंधरगुरुवो वंदिउमवइण्णा । तं समयं च तत्थेव अंबरतिलए मणोरमे उजाणे समोसरिया सगणा y। तओ हं परितोसविसप्पियमुही तिउणपयाहिणपुवं गमिऊण णिवेइयणामा णट्टोवहारेण 10 महेऊण गया सविमाणं, दिवे कामभोए देवसहिया णिरुसुगा बहु~ कालं अणुभवामि । देवो य सो आउपरिक्खएण अम्मो ! चुओ ण याणामि कत्थ गओ ? त्ति । अहमवि य तस्स विओगदुहिया चुया समाणी इहाऽऽयाया, देवौज्जोवदंसणसमुप्पण्णजाईसरणा तं देवं मणसा परिवहंती मूयत्तणं करेमि 'किमेतेण विणा संलावेणं कएणं ?' / एस प्र्म्त्थो॥ लद्धमणुस्सजम्मणो ललियंगयदेवजीवस्स गवेसणा 15 तं च सोऊणं अम्मधाई ममं भणति-पुत्त ! सुट्ठ ते कहियं. एतं पुण पुवभवचरियं पेडे लेहिऊणं तओ हिंडावेमि. सो य ललियंगओ जै माणुस्सए भवे आयाओ होहित्ति तओ सचरियं दट्टण जाई सुमरिहिति. तेण य सह णिव्वुया विसयसुहमणुभविस्ससि त्ति। तओ तीए मएणाऽणुसजिओ पडो विविधवण्णाइं पट्टियाहिं दोहि वि जणीहिं । तत्थ य पढम णंदिग्गामो लिहिओ, अंबरतिलगपवयसंसियसुकुसुमियाऽसोगसण्णिसण्णा गुरवो य, 20 देवमिहुणं च वंदणागयं, ईसाणकप्पे सिरिप्पभं विमाणं सदेवमिहुणं, महब्बलो राया सयंबुद्ध-संभिन्नसोयसहिओ, णिण्णामिगा य तवसोसियसरीरा, ललियंगओ सयंपभा य सणामाणि । तओ णिप्फण्णे लेक्खे धाई पट्टगं गहेऊण 'धायैसंडं दीवं वच्चामि' त्ति तीसे विजापभावेण आगासगमणं उप्पत्तिया जुवतिकेसपास-कुवलय-पलाससामं nhylN। खणेण य पञ्चागया पुच्छिया मया-अम्मो ! कीस लहुं णियत्ता सि ? त्ति । सा 25 भणइ-पुत्त ! सुणह कारणं-'इहं अम्हं सामिणो तव पिउणो वरसवट्टमाणिणिमित्तं विजयवासिरायाणो बहुका समागया, तं जति इहेव होहित्ति ते हिययसाहीणो दइओ तओ कयमेव कजति चिंतिऊण णियत्ता. तम्मि य जै ण होहित्ति इह परिमग्गणे करिस्सं जत्तं ति। सुट्ठियहियया~ मया भ्न्निया|अव्र्ज्झ्(h)e गया पट्टगं गहेऊण पञ्चावरण्हे आगया पसण्णमुही भणइ-पुत्त ! परिणेव्वुया होहि, ट्ठिओ ते मया so lliyNgo। मया 30 1देग्वभाव shaaN0॥ 2 पडि ले ली 3 u. विना ॥ 3 सुडिहिया mo0 saM0गो 3 उ 2 सुद्धहियया कस0 / / Page #183 -------------------------------------------------------------------------- ________________ 174 वसुदेवहिंडीए [सिजंसक्खायं उत्तभसामिपुच्छिया-अम्मो ! साहह-सो कहं ? ति । सा भणइ-पुत्त ! मया रायमग्गे पसारिओ पट्टओ । तं च पस्समाणा आलिक्खकुसला आगमं पमाणं करेंता पसंसंति, जे अकुसला ते वण्ण-रूवाणि पासंति । दुमरिसणरायसुओ दुइंतो कुमारो, सो मुहुत्तमेत्तं पासिऊण मुच्छिओ, खणेण आसत्थो पुच्छिओ मणूसेहिं-सामि ! किं थे मुच्छिया ? / सो 5 भणइ-चरियं नियगं पट्टलिहियं दऋस्ण य मे सुमरिया जाई-अहं ललियंगतो देवो आसि, सयंपभा मे देवि त्ति। मया पुच्छिओ-पुत्त ! साहसु को सण्णिवेसो ? / भणैपुंडरिगिणी नयरि त्ति । पवयं 'मेरु' साहति, अणगारो को वि एस विस्सरै से नाम, कप्पं सोहम्मं कहेइ, राया मंतिसहिओ को वि एस त्ति, का वि एसा तवस्सिणी न जाणं से नामं ति। ततो 'उंचावगो' त्ति जाणिऊण मया भणिओ-पुत्त ! सच्चं सच्चं, जं ते जम्मंतरे 10 वीसरियं तेण किं ?. सच्चं तुमं सि ललियंगतो.सा पुण सयंपभा नंदिग्गामे पंगुली केण वि कम्मदोसेण जाया~. एयं च णाए चरियं लिहियं तव वत्तमग्गणहेउं. मम य धायैसंडगयाए दिण्णो य पट्टओ. मया य अणुकंपाए तीसे तव परिमग्गणं कयं. एहि पुत्त ! जाव ते नेमि धाइसंडं ति। अवहसिओ मित्तेहिं, 'गम्मौ, पोसिजौ पंगुलि' त्ति । तओ अव्क्तो। मुहुत्तमेत्तेण आगतो लोहग्गलाओ धणो नाम कुमारो, सो धावण-लंघणा-'ऽच15 रणेसु असमाणो त्ति वैरजंघो भण्णइ । सो उवागतो पट्टगं दळूण ममं भणति-केणेयं लिहियं चित्तं ? ति । मया भणियं-किंनिमित्तं पुच्छसि ? / सो भणइ-ममं एवं चरियंअहं ललियंगतो नाम आसि देवो, सयंपभा देवी. 'असंसयं तीए लिहियं ति, तीए य वा उवदेसेणं' तकेमि । ततो मया पुच्छिओ-जै ते चरियं, साहसु य को एस सन्निवेसो? / सो भणति-नंदिग्गामो एस, पबओ अंबरतिलओ, जुगंधरा य आयरिया, एसा 20 खमणकिलंता णिण्णामिया, महब्बलो राया सयंबुद्ध-संभिण्णसोएहिं सह लिहिओ, एस ईसाणो कप्पो, सिरिप्पभं विमाणं; ऐयं सवं सपञ्चयं परिकहियं तेण । तओ य मया तुहाए भणिओ-जा एसा सिरिमती कुमारी पिउच्छाए दुहिया सा सयंपभा, जाव रण्णो णिवेएमि ताव ते लब्भइ ति सुमणसो गतो । ततो मि कयकज्जा आग्या। पुत्त ! रण्णो निवेएमि, ततो ते पियसमागमो भविस्सइ त्ति । एवं वोत्तूण ग्या। निवेदितमणाए र्न्न्न्नो। 25 ततो हं सदाविया रण्णा, देवी य वसुमई । तओ दोण्ह वि राया पकहिओ-सुणह, जो सिरिमतीए ललियंगओ देवो आसी. जहा णं अहं जाणं ण तहा सिरिमतीवैरसेणकारिओ ललियंगयदेवपरिचओ इहेव जंबुद्दीवे अवरविदेहे सलिलावतिविजए वीयसोगा नयरी, जियसत्तु नाम 1 कहह ली 3 ॥ 2 आलेख zAM0 ॥ 3 दुमसेणराय ली 3 / दुमविसणराय mo0 saM0 गो 3 ॥ 4किं व muk3| किं पमुली 3 ॥ 5 श्यं पि नि zAM0 विना । / 6 उब्भावदेग् ली 3 ॥ 7देग्या आग. मेसु कुसला एयं shaaN0॥ यं चित्तियं ति ली 3 ॥ 9 एव सदेग् shaaN0॥10 विजयस shaaN0॥ Page #184 -------------------------------------------------------------------------- ________________ संबद्धं पुवभवचरियं] . . चउत्थो नील्ज्साल्ण्भो। राया, तस्स मणोहरी य केकई य दुवे देवीओ, तासिं अचलो विहीसणो य पुत्ता । उपरए पिउम्मि विजयद्धं भुंजंति ब्ल्देव्-वासुदेवा। मणोहरी य बलदेवमाया कम्मिय काले गए पुत्तं आपुच्छति अयलं-अणुभूया मे भत्तुणो सिरी पुत्तसिरी य. पच्चयामि, परलोगहियं करिस्सं, विसजेहि मं ति । सो नेहेण न विसज्जेइ । निबंधे कए भणति-अम्मो ! जै निच्छओ ते कओ तो मं देवलोयग-5 याए वसणे पडि बोहेयवो त्ति । तीए पडिवन्नं । पवैया य परमधितिबलेण एगारसंगैधरी वासकोडी तवमणुचरिऊण अपरिवडियवेरग्गा समाहीए कालगया लंतए कप्पे इंदो आयाओ । तं ताव जाणेह ममं । . - बल-केसवा य बहुं कालं पमुइया bhoe bhuNjNti। कयाइं च निग्गया अणुयतयं आसेहिं वायजोगेण अवहिया अडविं पवेसियो । गो-रहसंचारेण य न विण्णाओ मग्गो, जाव णं 10 दूरं गंतूण आसा विवण्णा, बिभीसणो य कालगतो । अयलो नेहेण न जाणइ, 'मुच्छिओ' त्ति णेइ णं सीतलाणि वणगहणाणि 'सत्थो भविस्सइऽत्ति । अहं च लंतगकप्पगतो पुत्तसिणेहेणं संगारं च सुमरिऊण खणेण आगतो बिहीसणरूवं विउव्विऊण । रहगतो भणिओ बलो-भात ! अहं विजाहरेहिं सह जुज्झिउं गतो, ते मे पसाहिआ. तुम्हे पुण अंतरं जाणिऊण केण वि मम रूवेणं मोहिया, वञ्चिमो नयरं. एयं पुणो 'अहं' ति तुब्भेहिं 15 बूढं कलेवरं, सक्कारेमु णं । तें डहिऊण रहेण सनयरमागया पूइजमाणा जणेणं, घरे य एक्कासणनिसण्णा ठिया । तओ मया मणोहरीरूवं दंसियं । संभंतो य अयलो भणतिअम्मो ! तुब्भेत्थ कओ ? / पबजाकालो संगारो य सबो परिकहिओ, बिभीसणमरणं, 'अहं लंतगाओ कप्पाओ भवपडिबोहणनिमित्तं इहमागतो, परलोगहियं चिंतेहि अणिचं मणुयरिद्धिं जाणिऊण' / गतो सकप्पं lNtgiNdo। ___ ayalo पुत्तसंकामियरायसिरी तवमणुचरिय ईसाणे कप्पे सिरिप्पभे विमाणे ललियंगओ नाम सुरो जाओ । अहं पुण सदेवीयं पुत्तसिणेहेणं अभिक्खणं लंतयं कप्पं नेमि त्ति जाहे जाहे सुमरामि । सो पुण ललियंगतो देवो सत्तनवभागे सागरोवमस्स देवसुहं परिभोत्तूणं ततो सिरिप्पभाओ विमाणाओ चुओ, तत्थ अण्णो उववण्णो । तं पि अहं पुत्तसिणेहेणं चेव लंतयं कप्पं नेमि । एवं सत्तरस ललियंगया ऐइआ। eso25 वि य जो मे सिरीमतीए ललियंगओ अट्ठारसमो लंतयकप्पं नीअपुव्वो बहुसो, जाणामि णं । तओ लंतयकप्पाओ चुओ हं वैरसेणो जातो ॥ राया भणइ-सहावेह वैरजंघं ति । आणत्तो कचुंगी गतो । आगतो य व्य्र्ज्ण्घो। दिट्ठो य (ग्रन्थानम्-4900) मया परितोसवियसियच्छीए अच्छेरयभूओ, सरयरयणि 20 1भे zAM0 विना॥ 2 देग्या वसणे पडिबोहेज त्ति shaaN0॥ 3 देग्गवी वा zAM0 विना ॥ 4 देग्तं आदेग् zAM0 विना ॥ 5 देग्या 1 to raha shaaN0|| 6deglo mohe lI 3 // 7degNamAga zAM0 // 8dego ayalo ka 3||9tN jahi संसं0 zAM0 विना ॥ 10 तव ली 3 shaaN0॥ Page #185 -------------------------------------------------------------------------- ________________ वसुदेवहिंडीए [सिज्जंसक्खायं उसमसामियरसोमवयणचंदो, तरुणरविरस्सिबोहियपुंडरीयनयणो, मणिमंडियकुंडलघट्टियपीणगंडदेसो, गरुलाऽऽययतुंगनासो, सिलप्पवालकोमलसुरत्तदसणच्छयणो, कुंदमौलमालासिणिद्धदसणपंती, वयस्थवसभनिभखंधो, वयणतिभागूसियरयणावलिपरिणद्धगीवो, पुरफलिहाऽऽयामदीहबाहू, नयरकवाडोवमाणमंसलविसालवच्छो, करसंगेज्झमझदेसो, विमौलवरपंकयस5 रिसनाभी, मिगपत्थिव-तुरगवट्ठियकडी, करिकरणिभऊरुजुयलो, निगूढजाणुपदेससंगतहरिणसमाणरमणिज्जजंघो, सुपइट्ठियकणगकुम्मसरिसलक्खणसंवाहचलणजुयलो । पणओ य रायणो । भणिओ य-पुत्त वैरजंघ! पडिच्छसु पुवभवसयंपहं सिरिमति ति । अव. लोइया णेण अहं कलहंसेणेव कमलिणी । विहिणा य पाणिं गाहिओ मम ताएण 'वै रजंघो!' त्ति महुरमाभासमाणेण, दिण्णं विउलं धणं परिचारियाओ य । विसज्जियाणि य 10 अम्हे गयाणि लोहग्गलं । मुंजामो निरुविग्गा भोए । वडरसेणो वि राया लोगंतियदेवपडिबोहिओ संवच्छरं किमिच्छियं दाणं दाऊण नियगसुएहिं नरवईहि य भत्तिवससमेतेहिं सह पवइओ पोक्खलपालस्स रजं दाऊण । उप्पण्णकेवलनाणो य धम्म देसेइ । मम वि कालेण पुत्तो जातो, सो सुहेण स्ण्व्द्दिओ। कयाइं च पोक्खलवालस्स के वि सामंता विसंवैया । तेण अम्हं पेसियं-एउ वैर15 जंघो सिरिमती यत्ति । अम्हे विउलेण खंधावारेण पत्थियाणि पुत्तं नयरे ठवेऊणं । सर वणस्स य मझेणं पंथो पडिसिद्धो जाणुकजणेण-दिट्ठीविसा सरवणे सप्पा, ण जाति तओ गंतुं ति । तं परिहरंता कमेण पत्ता puNddriginniiN। सुयं च णेहिं नरवईहिं वैरजंघास्स्गमणं । ततो ते संकिया पणया । अम्हे वि पोक्खलपालेणं रण्णा पूएऊण विसज्जिया, पत्थियाणि सनयरं । भणइ य जणो-सरवणउज्जाणमझेण गंतवं, सप्पा निविसा जाया, 20 केवलनाणं तत्थ ठियस्स साहुस्स उप्पण्णं, देवा य उवैया, देवुज्जोएण य पडिहयं दिट्ठीगयं विसं सप्पाणं ति । ततो अम्हे पत्ताणि कमेण सरवणे आवासियाणि । सागरसेण-मुणिसेणा य मम भायरो अणगारा सगणा तत्थेव ठिया । ततो अम्हेहिं दिट्ठा तवलच्छिपडिहत्था सरयसरजलपसण्णहियया सारयसगलससिसोमवयणा । ते य सपरिवारा परेण भत्तिबहुमाणेणं वंदिया । सपरिवारा य फासुएणं असण-पाण-खाइम-साइमेणं प्द्दिलाहिया। 25 ततो अम्हे तेसिं गुणे अणुगुणेंताई 'अहो! महाणुभावा सायरसेण-मुणिसेणा, अम्हे विमुक्करज्जधुरावावाराई कया मण्णे णिस्संगाइं विहरिस्सामो ?' त्ति विरागमग्गमोइण्णाई कमेण पत्ताई सनयरं । पुत्तेण य अम्हं विरहकाले भिच्चवग्गो दाण-माणेहिं रंजिओ, वासघरे य विसधूमो पओइओ । विसज्जियपरियणाणि य विगाढे पओसे ऐगयाणि वासगिह, साहुगुणरयाणि धूमदूसितधातूणि कालगयाणि इह आयाइं उत्तरकुराए त्ति । 30 तं जाणाहिं अज! जा णिण्णामिका, जा य सयंपभा, जा य सिरिमती सा अहं 1 कलभेण व zAM0 ॥ 2 तीए त्ति zAM0 ॥ 3 0णे गेण्हंता aho shaa0॥ Page #186 -------------------------------------------------------------------------- ________________ संबद्धं पुवभवचरियं ] चउत्थो नील्ज्साल्ण्भो। 177 ति जाणेह. जो महब्बलो राया, जो य ललियंगओ, जो य वैरजंघो राया ते तुम्भे । एवं जीसे नामं गहियं भे सा अहं सयंपभा ॥ ___ ततो सामिणा भणियं-अज्जे ! जाई सुमरिऊण देवुज्जोयदसणेण चिंतेमि देवभवे वट्टाहि' त्ति, ततो य से सयंपभा आभट्ठा. तं सच्चं एयं जं तुमे कहियं । परितोसमाणसाणि पुवभवसुमरणसंधुक्कियसिणेहाणि त्ति सुहागयविसयसुहाणि तिण्णि पलिओवमाणि 5 जीविऊण कालगयाइं सोहम्मे कप्पे देवा जाया । तत्थ वि णे परा पीई आसि । तिपलिओवममियं ठितिं अणुपालेऊण चुया वच्छावैविजए पहंकराए नयरीए तत्थ सामी पियामहो सुविहिविजपुत्तो केसवो नामं जातो, अहं पुण सेट्टिपुत्तो अभयघोसो, तत्थ विणे सिन्नेहाधिक्या। तत्थेव नयरे रायसुओ पुरोहितसुओ मंतिसुओ सत्थवाहसुओ य, तेहिं वि सह मित्ती जाया । कयाइं च साहू पडिमापडिवण्णो किमिकुट्ठी दिह्रो समाग-10 एहिं, भणिओ य पंचहिं वि जणेहिं केसवो परिहासपुवं--तुन्भेहिं नाम एरिसाणं तवस्सीणं तिगिच्छं न कायवं, जे अत्थवंता जणा ते तिगिच्छियत्व त्ति । सो भणति-वयंस ! अम्हं धम्मियजणो निरुजो कायवो, विसेसेण पुण साहवो पडिचरियवा. एस पुण साहू ओसहं पाउं नेच्छइ छड्डियदेहममत्तो, सो अभंग-मक्खणेहिं पडिचरियबो त्ति, तत्थ मम तिल्लं अस्थि सयसहस्सनिष्फण्णं, गोसीसेणे चंदणेण कजं कंबलरयणेणं च त्ति । अम्हेहिं 15 पडिवन्नं-कीरौ, सत्वं पि संपाडेमो । रायपुत्तेण कंबलरयणं दिण्णं, चंदणं च गहियं । पडिमाए ठिओ साहू विण्णविओ-भयवं ! अम्हे ते हितबुद्धीए जं पीडं करेमु तं खमसु त्ति । अब्भंगिओ तेल्लेण, तेणाऽहिगतरं किमी संचालिया, ते परमवेदणं उदीरेंता निग्गया, मुच्छिओ तबस्सी कंबलेण संवरिओ, तं सीयलं ति तत्थ लग्गा किमी, पप्फोडिया सीयले पदेसे, चंदणेण लित्तो, पञ्चागओ पुणो वि मक्खिओ, तेणेव कमेण किमी निग्गया, 20 चंदणेण सत्थो कओ, जाहे खीणा किमी ताहे चंदणेण लिंपिऊण गया मो सगिहाणि । सुयधम्मा य सबै पडिवण्णा सावयधम्म, केसवो साहुवेयावच्चपरो विसेसेण ताव उग्गेहिं सीलवय-तवोवहाणेहिं अप्पाणं भावेऊणं समाहीए कालगया अच्चुए कप्पे इंदसमाणा देवा जाया। दिवं च सुहमणुभविऊणं ठितिखएण चुया कमेण केसवो वैरसेणस्स रण्णो पुक्खलावईविजए पुंडरिगिणीए नयरीए मंगलावतीए देवीए पुत्तो वैरनाभो 25 नाम । रायसुयाई कणगनाभ-रुप्पनाभ-पीढ-महापीढा कमेण जाया कुमारा । अहं च तत्थेव नयरे रायसुओ जातो, बालो चेव वैरनाभं समल्लीणो सारही जातो सुजसो नाम । वैरसेणो वैरनाभाईणं रजं दाऊण लोगंतियदेवपडिबोहिओ संवच्छरं कयवित्तविसग्गो पवइओ, समुप्पण्णकेवलनाणो धम्म देसेइ सयंबुद्धो । वैरनाभो समत्तविजयाहिवो चक्कवट्टिभोए भुंजति । भयवं तित्थयरो पुंडरिगिणीए अग्गुजाणे समोस-30 रिओ । वैरनाभो वंदिउं निजाओ सपरिवारो, जिणभासियामयपरिसित्तहियओ समु1 काउं zAM0 विना ॥ 2 देग्सीसचं ली 3 ॥ व.hiM0 23 Page #187 -------------------------------------------------------------------------- ________________ 178 वसुदेवहिंडीए [ नीलजसापरिचओ पण्णवेरग्गो पुत्तसंकामियरज्जसिरी ससहोयरो पवइओ । अहमवि पुवसिणेहाणुरागेण वइरनाभमणुपवइओ । ततो वैरनाभो लद्धिसंपन्नो थेवेण कालेण चोद्दसपुवी जातो, कणगणाभो वेयावच्चकरो । भयवया य ' वैरनाभो भरहे पढमतित्थयरो उसभी नाम भविस्सइ' त्ति निद्दिट्ठो, 'कणगनाभो चक्कवट्टी भरहो नाम तव पुत्तो भविस्सइत्ति, 5 रुपपणाभाई एगमणुस्सभवलाभिणो अंतं करेस्संति' / पुवभवियकेसवादीणं चरियं सील - संजया संजयभावुज्जलं कहियं । ततो अम्हे छप्पि जणा बहुगीओ वासकोडीओ तवमणुचरिऊण समाहीए कालगया, कमेण य सबट्टसिद्धे देवा जाया । ततो चुया इहं जाया । मया य पियामहलिंगद रिसणेणं पोराणाओ जाईओ सरियाओ । विष्णायं च अण्णा-पाणं दायवं ति, न दवं तवस्सीणं ॥ 10 एयं च कहं सोऊण सेज्जंसो पहट्टमणसेहिं पूइओ नरवैपभिईहिं । ततो उसभसामिणो वाससहस्सेण केवलनाणं दंसणं च उप्पण्णं । सम्मत्ताइसेसपयासो भवियाणं धम्मं देसेइ । नमि विनमी य बहुं कालं देवा इव सच्छंद्गमणालया निरुविग्गा भोए भुंजंति । समुप्पण्णवेरग्गा य पुत्ताणं नयराणि संविभजिऊण जिणचंदसमीवे पवैया, जेसिं मया वंसकित्तणा कया ॥ 15 नीलजसापरिचओ मिस्स य वंसे संखातीताणि णरवतिसयाणि समतीताणि, जाणि रायसिरिं तणमिव पडग्गलग्गं पयहिऊण पवैयाणि । तम्मि य वंसे अपरियावत्ते विहसियसेणो नाम राया, तरस पुतो पहसिय सेणो णाम, तस्सोहं भारिया हिरण्णमती नाम विक्खाया विज्जाहरलोए नलिणिसभनगरसामिणो हिरण्णरहस्स सुया पीईवद्धणाए देवीए अत्तिया । ममय 20 सीहदाढो पुत्तो, तस्स य दुहिया नीलजसा दारिया पहाणकुलसंभवा कीलापुत्रं विज्जाणुवत्ती मायंगवेसा, जा तुमे दिट्ठा । एज्जासि त्ति तं पएसं, ततो ते सोहणं भविस्सइति । मया भणिया - जाणीहामो त्ति । ततो विमणा णिग्गया ' जाणिहिसि' त्ति वोत्तणं । अहमवि गंधवदत्ताकोवपसायणोवायचिंतापरो दिवसं गमेऊण पदोसे सन्निविट्ठो सयणी हत्थफासेण पडिबुद्धो चिंतेमि-अपुबो हत्थफासो, न एस गंधवदत्ताए ति । तं 25 उम्मिल्लियलोयणो दीवमणिपगासियं पस्सामि वेयालं भीसणरूवं । चिंतियं मया - सुणामि, दुवा वेयाला - सीया उण्हा य. जे उण्हा वेयाला ते सत्तुं पौंजंति विणासेउकामा . या वेयाला पुण इ आणेइ र्त्ति णितियं-ति एवं चिंतेमि । कड्डति मं वेयालो बला वि कयाइ । मम वि चिंता जाया - नेउ ताव मं, जेणाऽऽणत्तो त्ति तस्स समीवं. तेण सह जं पत्तकालं तं करिस्सं । णीओ मि णेण गब्भगिहाओ, चेडीओ पस्सामि पसुत्ताओ । चिंतेमि30 ओसोविया वेयालेण, जं पाएहिं वि छिक्का न चेतेंति । पत्तो य दुवारं, अगच्छियं णेण 1 स हिरण्णमती नाम अहं भारिया विक्खा zAM0 ॥ 2णधरस्स zAM0 ॥ 3 भेसदेग् उ 2 विना ॥ 4त्तिय एवं zAM0 / त्ति णित्तियं ति एवं क 3 गो 3 u0 ॥ 5 'लाविला विउ 2 me0 विना ॥ 6 न वीति ली 3 क 3 गो 3 / न विंदंति u0 ॥ 7 अवाग zAM0 ॥ Page #188 -------------------------------------------------------------------------- ________________ वसुदेवस्स संहरणं] चउत्थो नील्ज्साल्ण्भो। 179 वीसरियाणि कवाडाणि, णिग्गएणं संमिलियं मुहं, संवरियं दुवारं । चिंतियं मया-वेयालेण कओ अवकारिणा वि उवगारो सेट्ठिभवणं संवरियदुवारं करेंतेणं ति । निग्गयस्स मे सिरिदामगंड पाएसु लग्गं, तं च चंदप्पभापगासियं दट्टणं से सोहणं निमित्तं' ति परिग्गहियं । थोवंतरे सेओ वसभो अणुलोमो दिट्ठो, तं पि से परिग्गहियं सुंदरबुद्धीए । थोवंतरे हत्थी सतीतो दिट्ठो, रायगिहे य थेरियाए सदाविओ-एहि वच्चामो, सा ते पिया पुत्त! 5 पडिच्छइ त्ति. एहिं तुमं, हथिस्स उवरिं अच्छसु मुहुत्तं जावमहमागच्छामि । सा आरूढा, उहिओ य हत्थी, सा भीआ, (ग्रन्थानम्-5000) आहोरणेण भणिआ हसंतेण-सोभिता सि भयवति ! त्ति। ततो मे उप्पण्णा चिंता-इमो संजोयसलावो पसत्थं निमित्तं । पस्सामि य चेइयघरं, साहुसदं च सुणामि । ततो एवंविहेहिं पसत्थसौणेहिं अणुमण्णियगमणो इव नीणिओ वेयालेणं, संपाविओ पिउवणं । दिट्ठा य मया मायंगवुड्डा किं पि जंपंती । 10 भणिओ अणाए वेयालो-भद्दमुह ! संपावियं ते पयोयणं, सुट्ठ कयं ति । ततो ममं मो. तणं हसिऊण अदरिसणं ग्तो। अहं पि णाए आभट्ठो-पुत्त ! मा ते मणुं भवौ 'वेयालेणाऽऽणीओ.' अहं जाणामि ते सत्तं पभावं च. न ते मया परिग्गहियस्स कायि सरीरपीला. 'अवमण्णसि मम' ति तो मे एवं आणीओ. नयामि ते वेयर्बु, मा किंचि भणासि त्ति । मया भणिया-तुब्भे जाणह जं पत्तकालं । ततो अणाते उक्खित्तो । णेइ maM15 मणोणुकूलाणि वयणाणि भासंती । एगम्मि य पएसे कणयधूमं पियंतं पुरिसं पस्सामि । पुच्छिया मया-देवी ! को एस पुरिसो ? त्ति । सा भणइ-पुत्त ! एस अंगारओ विजाभट्ठो साहणं कुणति विजाए. वच्चासु से समीवं, उत्तमपुरिसदसणेण सिझंति विजाओ. पस्सौ तुमं ति, तो कयत्थो होहिति त्ति । मया भणिया-दूरेण परिहरह, न एयं दद्रुमिच्छामि । ततो तीए तं परिहरंतीए आणीओ मि खणेण वेयढे । उजाणे य निक्खिविऊण गया मं । 20 ततो मुहुत्तंतरस्स आगया पडिहारी, तीय मि सपरिचारीए कौयसएहिं ण्हविओ, ऐणीओ मि नयरं । पस्सइ मं जणो पसंसमाणो रूवाइसयविम्हिओ 'न एस माणुसो, देवाणं अण्णतरो' त्ति । पत्तो मि रायभवणं, पूजिओ मि अग्घेण, पविट्ठो मि अब्भतरोवट्ठाणं, दिह्रो य मया राया सीहदाढो सीहासणत्थो । चिंतियं मयाअवस्स गुरुजणो पूएयबो त्ति । मया य से कओ अंजली । पहढवयणेण राइणा 25 उट्ठिएण नमंतो छित्तो बाहूसु । ततो उवणीए आसणे उवेसाविओ मि रण्णा सबहुमाणं । ततो vijAharava'DvehiM पौत्तासिस्स पुरोहिएण उदीरिओ पुण्णाहो । ततो निग्गया नीलजसा रायदुहिया णीलबलाहकसंकडाओ विव नवचंदलेहा, हंसलक्खणाणि धवलाणि खोमाणि निवसिया, सियकुसुमदुबापवालसणाहकेसहत्था, महग्धाऽऽभरणालंकिया, 1देग्रिदत्तं गंडं पालएसु zAM0 विना ॥ 2 देग्या पिया पडि zAM0 ॥ 3 आसाढा वेढिओ य हत्थी उ 2 कसं0 मोसं0 विना ॥ 4 संजायसं ली 3 / संयोगसंदेग् zAM0 ॥ 50रिवाराए ली 3 ॥ 6 वेण पदेग् zAM0 विना ॥ 7 तासीसस्स zAM0 ॥ Page #189 -------------------------------------------------------------------------- ________________ 180 वसुदेवहिंडीए [वसुदेवेण नीलजसाए परिणयण सहिजणपरिवारा दिसादेविपरिवारा इव वसुमती । संवच्छरेण भणियं-देव ! पसत्थं निमित्तं, मुहुत्तो य सोहणो, सामिपादा नीलजसाए पाणिं गिण्हसु त्ति । ततो पडुप्पाइयाणि तूरसयाणि, पगीयाओ अविधवातो, पढंति सुयमागधा । ततो हं उवगओ, विरइयं पहाणपीढं । ततो नियगपक्खेण उवणीया नीलजसा । निकायवुड्डेहिं अविहवाहि य 5 कणगकलसेहिं सुरभिसलिलभरिएहिं कओ णे अभिसेओ । हुओ हुयवहो मंतपुरोगेहिं, गहिओ मे पाणी रायदारियाए, पयक्खिणीकओ हुयवहो, पक्खित्ता लायंजलीओ, पौत्तासीसाणि हंसलक्खणाणि खोमाणि परिहियाणि, पेच्छाघरनिसण्णाण य कयं पडिकम्म, पज्जालियकणगदीवं ऐगया मो वासगिहं सह परिचारिगाहिं । ततो सुरपतिनीलमणिसु कयचक्कवालं, नवकणयचियसुकयफुल्लविरत्तगंधं, नाणारागभत्तिरइयं, रयणचित्तं, चित्तक10म्मबिब्बोयणं, विपुलतूलीययवेणसमुच्चएणं(?) अच्छुयं, भागीरहिरम्मपुलिणोवमं, पीढिया परंपरागयं, अभिरोहिणीयं, सुकयउल्लोयं, आविद्धमल्लदामकलावं, महसुहं सयणीयमभिरूढो मि । अतिच्छिया मे रयणी सुहेण पवियारसुहसणाधा । पडिबुद्धो मि मंगलेहिं विभाए । कयं मे पडिकम्मं कुसलाहिं कम्मपडिगारियाहिं । निग्गओ मि पेच्छाघरं, उवढवियं मे कलमभोयणं पत्थं सुहपरिणामं च, भुत्तो मि सह पियाए, गहियमुहवासओ अच्छहे । 15 सुणामि य कोलाहलं बहुजणस्स समुद्दारावभूयं । पुच्छिया मया पडिहारी पभावई नाम-किंनिमित्तो एस समुद्दोवमो सद्दो महाजणस्स ? त्ति । सा मं विण्णवेइ सुणह सामि!, णीलगिरिम्मि सगडामुहे नयरे अंजणसेणाए देवीए नीलधरस्स विजाहररण्णो दुवे पुत्तभंडाणि-नीलंजणा दारिया, नीलो य कुमारो । तेसिं बालभावे कीलंताणं इमो आलावो आसि-अम्हं जया पुत्तभंडाणि होहिंति ततो चेव विवाहियाणि 20 होहामो त्ति । णीलंजणा य नीलंधरेण पत्तजोवणा अम्हं सामिणो सीहदाढस्स दत्ता । नीलकुमारो वि सविसए राया, तस्स नीलकंठो नाम पुत्तो जाओ। अम्हं पुण सामिणीय नीलजसा । रण्णा य सीहदाढेण बहस्सतिसम्मो नाम नेमित्ती पुच्छिओदारिगा कस्स देया ?, केरिसं वा भत्तारं पाविजा ?, तुन्भे णाणचक्खुणा अवलोएऊण संदिसह त्ति । तेण निमित्तबलेण भणियं-राय ! एस कण्णा अडभरहसामिणो पिउस्स 25 भज्जा भविस्सइ त्ति । राइणा पुच्छिओ-सो कित्थ ? किह व जाणियो ? त्ति । तेण भणियं-चंपाए चारुदत्तगिहे अच्छत्ति संपयं, महासरजत्ताए दबो त्ति । ततो देवीओ निकायसहियाओ कुमारि गहाय गयाओ, आणीया य तुम्हे इमं नीलगिरि । नीलो य निकायवुड्ढेसु उवडिओ-मम दारिया पुवदत्ता सीहदाढेण धरणिगोयरस्स दत्ता, पिच्छह नायं ति । तेहिं पुच्छिओ-किह तुहं पुत्वविदिण्णा ?, कहयसु त्ति । सो भणइ 1दिसदेवयापरि shaaN0॥2 तूराणि zAM0 विना॥ 3 नियगवु shaaN0॥ 4 रोहिएहिं shaaN0॥ 5 देग्लीयपवेणीसमुच्चएदेग् गो 3 u0 me0 / देग्लीयपावणीसमुच्चए' क 3 / देग्लीयणवणीयपुब्वएदेग् ली 3 ॥ 6 देग्लिणायामं ली 3 ॥ 7देग्णाहो प. शां. विना ॥ 8 कत्थ कह zAM0 विना॥ Page #190 -------------------------------------------------------------------------- ________________ नीलजसाए संहरणं ] पंचमो सोम्सिरिल्ण्भो। 181 बालभावे अहं नीलंजणा य कीलामो. ततो अम्हं संलावो आसि-जस्स मो एगयरस्स दारिया होजा दारगो वा ततो वेवाहिगाई होहामि-त्ति. मम य नीलकंठो पुत्तो जाओ, नीलंजणाए देवीए नीलजसा दारिया जाया, सा मम समयओ अजाया चेव पुवदत्ता । तेहिं भणियं-न जुज्जइ दाणं. कण्णा पिउवसा, पिउणा अविदिण्णा न पभवति किंचि दाउं. अजाया तव कहं दत्ता दारिया ?. दिण्णा कण्णा भत्तुणो वसा ण पभवति अवच्चाणं. माया 5 उवरए भत्तुणो आभवेज. तं जै राइणा सीहदाढेण दत्ता पुविं, पच्छा धरणिगोयरस्स देइ, ततो अववहारी होजा. मिगतण्हाए जलं पत्थेमाणो मोहं किलिस्सइ त्ति । एवं वुड्डेहिं भणिओ निवयणो त्थिओ। एयनिमित्तं सामि : कलकलो आसि त्ति सा गया कहेऊण । ___ अहमवि पियाए नीलजसाए सह नीरूसुओ पंचलक्खणविसयसुहसायरावगाढो विहरामि । कयाइं च भणइ ममं नीलजसा-अजउत्त! 'तुम्भे अविज' त्ति विजाहरा परिभ-10 वेजा, तं सिक्खह विजाओ, ततो दुद्धरिसा होहिह त्ति । मया भणिया-एवं भवौ, जं तव रुयियं । ततो तीसे अणुमए विजागहणनिमित्तं अवइण्णो मि वेयड्ढे । तत्थ य रमणीयपएसे पियासहिओ विहरामि । दिट्ठो य अणाए संचरमाणो मोरपोयओ, सिणिद्धमणहरो, पिच्छच्छादणो, ईसिंविभाविजमाणचंदकविचित्तपेहुणकलावो । सो य अम्हं आसन्नेण संचरै । तं च दणं नीलजसा भगति-अजउत्त ! धेप्पउ एस मोरपोयओ, कीलणओ भविस्सइ 15 त्ति । मया भणियं-एवं हौ त्ति । अणुवयामि णं । सो य पायवसंकडाणि वणविवराणि पविसइ, सिग्घयरं च गच्छति । ततो मया भणिया--असत्तो हं मोरं घेत्तुं, ऐसिग्घयाए नस्सइ, तुम चेव णं गिण्ह विज्जाबलेणं । सा पधाविया विजापभावेण उवरि सि ट्ठिया |मोरो य तं पिट्ठीए घेत्तूणं दूरं च गंतूण अंतरं लहिऊण य उप्पिओ। मया चिंतियं-रामो भिगेण छलिओ, अहमवि मोरेण, नूणं हिया पिया नीलकंठेण । अहं पि अडवीए हिंडामि त्ति । / 20 ॥ इति सिरिसंघदासगणिविरइयाए वसुदेवहिंडीए चउत्थो नीलजसालंभो सम्मत्तो ॥ नीलजसालंभग्रं0 734 a0 14. सर्वग्रन्थानभू-5074. 25 पंचमो सोमसिरिलंभो हिंडतो पत्थिओ मि एगाए ऽदिसाए । दिट्ठा य मया मिगा, ते उप्पइया दूरं गंतूणं सउणा इव निवैया । ततो मे उप्पण्णा चिंता-एते वायमिगा दिट्ठा पसत्थदसणा महंतं लाभं वेदिहि त्ति सुव्वए विउस्ज्ञ्नाओ। ते ऐकतो मि । दिट्ठा य मया गावो जूहगयाओ, ताओ ममं पस्समाणीओ गंधेण उबिग्गाओ पहकरेण ममं उवगयाओ । तासिं सम्मदं 1देगोवजाया zAM0 विना ॥ 2 जाबलेण shaaN0॥ 3 भं देहिति त्ति सु. ली 3 / भं वेदिहिति su0 उ 2 मे.॥ Page #191 -------------------------------------------------------------------------- ________________ 182 वसुदेवहिंडीए [वसुदेवस्स वेयज्झयणं परिहरंतो अहं आसण्णं रुक्खं दुरूढो । ताओ वि परिवारेऊण उम्मुहीओ ठियाओ । ताओ तवत्था पस्सिऊणं गोवा डंडहत्था तं पदेसमुवागया । दिट्ठो य णेहिं अहं । ततो रोहिं गाओ पारद्धाओ, अहं च पुच्छिओ-कयरो सि इंदाणं ?, कहेहि अच्छलेणं ? ति । मया भणिओ-अहं माणुसो, मा भाह, इहं जक्खिणीणं दोण्हं कलहंतीणं पडिओ मि. साहह, को 5 इमो गामो ? नयरं वा आसण्णं ? ति । ते भणंति-इह वेदसामपुरं नयरं. तत्थ कविलो राया. इहं पुण समीवे गिरिफूडं नाम गामो । मया भणिया--कयरो मग्गो तत्थ गंतुं ? |ते भणंति-न कोइ पहो, किमंग पुण जा दुद्धवाहिएहिं पैदपज्जा कया तीएऽणुसज्जमाणो वचसु त्ति । तीए पदपज्जाए पत्थिओ दूर गंतूणं वावि-पुक्खरिणि-वणसंडमंडियं पत्तो मि गामसमीवं । पस्सामि दियादओ तेसु थाणेसु समागए वेदपरिचयं कुणमाणे । गओ मि एगं पुक्खरिणिं, 10 अवगाढो तत्थ सिणाओ । आभरणाणि चेलंते बंधेऊण ऐगओ गिरिकूड गाम । आय यणं च रमणीयं पस्सिऊण पविठ्ठो य । तत्थ य माहणदारया वेयपदाणि उच्चारिते खलियाणि णिएंति । ते य दळूण तहागए पुच्छिओ मया माहणो-किं एते दियादयो इह आययणे वेयपयाणि अब्भसंति ? पुणो पुणो य निग्गच्छंति खलिया ? कहेहि कारणं । सो भणति-सोम्म! सुणाहि-इह देवदेवस्स गामभोइयस्स दुहिया सोमसिरी नाम सोम15 लेह व अभिमया, मणोहरसरीरा, कमलनिलया इव सिरी कमलविरहिया, पसत्थकर-चरण नयण-वयणा. सा उत्तमपुरिसभारिया आदिट्ठा नेमित्तिणा. बुहविबुधपुरओ वेदिकपुच्छं दाहिति तस्स दायव त्ति. तओ तीसे रूवा-'ऽगमविम्हइया माहणा वेदमागमंति. एयं कारणं । ततो मया सो पुच्छिओ-को एत्थ उवज्झाओ पहाणो ? / सो भणति-बंभदत्तो पहाणो, तस्स य सतोरणं गिहमालोयए, गच्छ, तत्थ अहीय त्ति । तओ मया चिंतियं-आगमो 20 महागुणो पुरिसेण सबपयत्तेण य आगमेयत्वो । एवं संपहारेऊण गतो मि बंभयत्तस्स गिहं, दिट्ठो य मया मज्झिमवए वट्टमाणो विणीयवेसो । मया वंदिओ ऽअहं खंदिलो गोयमों त्ति (ग्रन्थानम्-5100) भणंतेणं ति । तेण म्हि महुरमाभट्ठो-भद्दमुह ! सागयं ?, निविससु आसणे त्ति । माहणी य निग्गया गिहदेवया इव रूविणी मंगलमेत्तभूसणालंकिया । तीए मे कओ पणिवाओ । सा भणइ ममं अवलोएऊणं-जीव पुत्त! बहूणि वाससहस्साणि 25 त्ति । संदिट्ठा अणाए चेडी ममं पादसोयनिमित्तं । कयपायसोएण य मया दिण्णाणि कडयाणि माहणीए 'इमाणि मे दक्खिणाए लद्धाणि तुब्भे परिभुजह' त्ति । सा ताणि दट्टण परितोसमागया । दंसियाणि अणाए बंभयत्तस्स । सो भणइ मं-केणं सि आगमेणं ति अत्थी ? जमहं जाणामि तस्स पभवसि त्ति । मया भणिओ-वेयत्थं पढेजा तुभं अणुमए । सो भणइ-एवं भवौ, वेदा दुविहा, आरिया आणारिया य, कयरं सिक्खसि ? त्ति । 30 मया भणियं-सुणामि विसेसं । सो आयरिय(आरिय)वेदुप्पत्तिं कहेइ 1देगो त्ति । सा ली 3 ॥ 2 u0 me0 विनाऽन्यत्र-हं चेव सामदेग् क 3 गो 3 ली 3 / हं देवसामदेग् zAM0 ॥ 3 देग्रिकडं zA0 / प्वमग्रेऽपि ॥ 4 पदकया पजा, तीए zA0 ॥ Page #192 -------------------------------------------------------------------------- ________________ आरियवेदुप्पत्ती] पंचमो सोम्सिरिल्ण्भो। 183 आरियवेयउप्पत्ती ___ इह किल भरहे मिहुणकुमुदचंदा कुलगरा आसि विमलवाहणादि सत्त । सत्तमस्स नाभिस्स मरुदेवा य भारिया, उसभो नाम तिहुयणगुरू इक्खागवंसतिलओ पुत्तो आसी। सो य किर जायमेत्तो चेव मेरुसिहरे सुरेहिं तित्थयराभिसेएण अहिसित्तो । विवड्डमाणो य कलाविहाणाणि सिप्पसयं पयाहिओ उवइसित्ता, रायधम्मं पवत्तेऊण, वीसं सयसहस्साणि 5 पुवाणं कुमारवासमज्झाऽऽवसिऊणं, तेवहिं पुवसयसहस्साणि रायसिरिमणुभविऊण, पुत्तसयस जणवयंसतं विभजिऊण चौहिं खत्तियसहस्सेहिं सह निक्खंतो । वाससहस्सेण य पुरिमताले उप्पाइयकेवलणाणो भरहसुयं उसभसेणं पढमगणहरं ठवेऊण, बंभी य भरहभगिणी पवत्तिणीपए, ततो भविए विबोहेमाणो सरदकाले रवी विव कमलायरे विहरति वसुहं निरुवसग्गं । 10 भरहो य भयवओ उसभस्स पढमसुओ । तस्स सामिणो केवलुप्पत्तिदिवसे रयणाणि चक्कादीणि समुप्पण्णाणि । उप्पण्णरयणेण य सट्ठीए वाससहस्सेहिं भरहमोयवियं । ततो विणीयाए महारायाभिसेयं पत्तो । भयवं च उसहसिरी चौरासीतीए रिसिसहस्सेहिं तीहि य अज्जासयसहस्सेहिं सहिओ विणीयाए नयरीए समोसरिओ । ततो भरहेण रण्णा तिन्नि सट्ठाणि सूयसयाणि संदिवाणि-जाव भयवं तित्थयरं वंदिमो जामि 15 ताव साहुजोग्गं विविहं भत्त-पाणं उवट्ठावेजाह त्ति । पत्तो य भरहो भयवंतं परमगुरुं वंदिऊण उवासए । सक्कादओ य देवा उवागया । तदंतरे उवट्ठिया महाणसाहिगया-सामि ! आणीयं भोयणं ति । ततो भरहो वंदिऊण विण्णवेइ-तात ! गिण्हंतु साहवो साहुणीओ य भत्त-पाणं ति । उसभसामिणा भणियं-भरह ! साहुनिमित्तं भत्त-पाणं एत्थेव आणीयं रायपिंडो य पीडाकरं वयाणं, न कप्पइ जईणं । एवं भयवया भणिए ऽतातेहिं 20 अहं सबहा परिचत्तोऽत्ति चिंतेऊण विसण्णो ठितो । सकेण य देवराइणा तस्स चित्तपसायणनिमित्तं भयवं पुच्छिओ-कतिविहो उग्गहो ? त्ति|सामिन्ना भणिओ-सक्क! पंचविहो उग्गहो-देविंदोग्गहो राउग्गहो गहवइउग्गहो सागारिउग्गहो साहम्मिउग्गहो । ततो भणति देवराया-भयवं! भरहे अहं पभवामि गं ? ति । भयवया भणियं-चक्कवट्टिभोयकाले न पभवति इंदो, चक्कवट्टिविरहे पुण पभवै त्ति । ताहे भणति-जया अहं पभविस्सं 25 तया मए अणुण्णाओ उग्गहो साहूणं-दवओ जं दवं उवौज्जै, खेत्तओ पुण जाव लोयंतो, कालओ दो सागरोवमाइं, भावओ वि सुहमा विसेसा । ततो भरहेण चिंतियं-सको जया पभविस्सइ तदाऽणुजाणिहित्ति. अहं पिताव पुच्छामि उढेऊणं । वंदिऊणं पियरं पुच्छति-ताय ! अहं पभवामि भरहे वासे कित्तियस्स ?त्ति । सामिणा भणिओ-भरह ! तुमं पभवसि सयलस्स भरहविजयस्स. तवाऽणुमए भरहे पवावेमि मणुए. अणुजाणतो तुमं विपुलेणं 30 णिज्जराफलेणं संजुन्जिहिसि. जया अचित्तं दवं समणाणं उवओगे वच्चति तस्स तुम सामी। 1देग्यस्स सतं ली 3 zAM0 विना ॥2देग्स्सेन्न् सह zAM0 ॥ Page #193 -------------------------------------------------------------------------- ________________ 184 वसुदेवहिंडी [ आरियवेदुप्पत्ती तओ पहट्ठो विण्णवेइ - ताय ! मया पव्वइउकामो मणुस्सो इत्थी वा अणुष्णाया, जै इत्थीरयणं पव्वयै, जं वा दव्वं उवौज्जति साधुवग्गस्स । एवं भणिए तित्थयरवयणामयसित्ताइं भरहस्स पंच पुत्तसयाई सत्त य नत्तुयसयाणि पव्वैयाणि सयराह; तं अब्भुयमित्र आसि । भणिओ यसको भरहेणं-देव ! अम्हं तित्थयरसमीवे वट्टमाणाणं वंदण-संसयपरि5 च्छेओ य साहीणो, तुम्हं मणुस्सलोअमागंतवं वंदिरं ति । सक्को भणइ -- जो संसओ वितिमिरो न होहिति तन्निमित्तं तित्थयरसमीवैमागतवं. जा पुण वंदण-पज्जुवासण-पूया तत्थ विसा सिद्धाययणसन्निहियासु पडिमासु पजुज्जति तित्थयरचित्तं निवेसेऊणं ति । एवं सोऊण जिणाययणाणि कारावियाणि वड्डइरयणेण । सक्कसंदेसेण य सावय 'तव - सीलकलिय' त्ति समोसरणगया भोइया साहुजणुद्देसिककडं भत्त-पाणं । 10 पुणो अणे पुच्छिओ इंदो - देव ! जारिसं तुब्भ रूवं देवलोए तं मे दंसेहिति । सक्केण भणिओ-भरह ! मम दिवं रूवं पिहुजणो न सत्तो दहुं, तुज्झ पुग एगदेसं दंसेमि त्ति । ततो णेण परमरूवस्स नियगस्स पदेसिणी सभूसणा दंसिय त्ति । दहूण यस आगिती ठाविया, महिमा य कया, ततो इंदमहो पत्तो । I सावगाणे संदिट्ठा --पैदिवस मुंजंतु मम गिहे, भुत्ता य ममं भणंतु "जितो भव' 15ति । ते परमण्णं भुंजिऊण रायरायं दाहिणहत्थेण समुस्सवेऊण भणति 'जिओ भवं' ति । ततो चिंतेइ - मया सागर - हिमवंतगिरिमेरगं निज्जियं भरहं, को मं जिणइ ? त्ति । पुणो से समतीए विचारेंतस्स एवं मणसी भवै - सच्चं जिणंति ममं इंदियविसयपसत्तं अणिवारिया राग-दोसति । एवं च काले वज्रमाणे रायदरिसणं देवदरिसणमिव मण्णमाणो को ऊहलिंगो जणो सावगेहिं 20 समं पविसति, आसीसं पौंजति । भोयणाहिगारे य दुवारनिउत्तेहिं पुरिसेहिं ते तहागए जाणिऊण रणो निवेदितं - देव ! सावगववएसे बहुतरा भोयणत्थाणं तुभे दहुं पविस्संति, एत्थ सामी पमाणं ति । ततो भरहेण चिंतिऊण भणिया- हौ, करिस्सं विसेसणं ति । सिं च पइण्णा--ण हंतवा पाणिणो, 'मा हणह जीवे त्ति तओ माहण' त्ति वुच्चति । सदावेऊण राइणा पुच्छिया - एयाणि सीलाणि जस्स जावंतियाणि सो तावंतिगाणि कहेउ त्ति । 25 पत्तेयं कहेंति तव-सील - गुणव्वयाणि । तत्थ जे पंचाणुव्वया तेसिं एगं कागणिरयणेणं वेगच्छिगं रेहं करेति, जे य तिन्निगुणव्वय - अणुव्वयधरा तेसिं दुवे रेहाओ करेइ, जस्स अणुव्वय - गुणव्वय - सिक्खावयाणि तस्स तिन्नि रेहाओ करेइ, एवं च माहणा अंकिया पगासा जाया । तेसिं जा आयारधम्मया सा सयसहस्सेण निबद्धा । ततो ते एक्कारसौवासगपडिमा विहाणसहियं, सीलव्वय - नियमवियप्पभूसियं, मरणविहि-सुगतिगमण-सुकुलपञ्चा30 याइ - बोहिलाभ फलं, णिव्वाणगमणोवायदेसणासारं वेयमारिय~ पढंति परमरिसिदेसियं । 1 मीवे समागं zAM0 ॥ 2 देग्या वतसी क 3 गो 3 | या बंभसी u0 me0 ॥ 3 'णमागया' उ 2 me0 ॥ 4 सह अंगुली ठादेग् ली 3 / सा आगती ThA0 zAM0 ॥ 5ण आदि zAM0 ॥ 6णो माहणत्ति वु zAM0 कसं0 विना ॥ 7देग्रिसं pa0 zAM0 ॥ Page #194 -------------------------------------------------------------------------- ________________ अणारियवेदुप्पत्ती] पंचमो सोम्सिरिल्ण्भो। 185 उसहसामिनिवाणं भयवं च जयगुरू उसभसामी पुव्वसयसहस्सं वाससहस्सूणयं विहरिऊण केवली अट्ठावयपव्वए सह दसहिं समणसहस्सेहिं परिनिव्वाणमुवगतो चोदसेणं भत्तेणं माघबहुले तेरसीपक्खे अभीइणा णक्खत्तेणं एगूणपुत्तसएण अट्ठहि य नत्तुयएहिं सह एगसमयेण निव्वुओ। सेसाण वि य अणगाराणं दस सहस्साणि अट्ठसऊणगाणि सिद्धाणि तम्मि चेव 5 . रिक्खे समयंतरेसु बहुसु । ततो भरहो राया परमसंविग्गो सुरा-'सुराहिवा सहस्सनयणादयो तीसु सिबिगासु थावेऊण सिद्धसरीराणि तित्थयर-इक्खागवंस-सेसाणं अणगाराणं, महया तूरनिनाएणं कुसुमवरिसाणि वरिसंता नाइदूर नेऊण, गोसीसचंदणचितीसु थावेऊण, जहाकमेण थुणंता सुतिमहुराहिं थुतीहिं पयाहिणं करेंति देव-गंधव्वा साच्छरगणा । ततो सक्कसंदितुहिं अग्गिकुमारेहिं देवेहिं अग्गिमुहाणं विउव्विय अग्गी उप्पाइया, तप्प-10 भिई रूढं लोए 'अग्गिमुहा देव' ति । ततो सुरहिगंधव्वपब्भारं घयं महुं च पक्खिवित्ता दहति सिद्धसरीराणि देवा । उयहिकुमारेहि य खीरोदसायरसलिलेण निवावियाओ चिया ओ । गहिया य देविंदेहिं जिणसकहाओ मंगलत्थं, नरवईहि य सिद्धसरीरावयवा, जणेण माहणेहि य अग्गी नीओ चियगाहिंतो । पिहप्पिहा य थाविउ पयत्तेणं सारक्खंति । जस्स य उग्गा काय सरीरपीडा सो तीए भूईए छित्तो सत्थो भवति । ततो ते तमग्गि चंदण-15 कठेहिं सारक्खेति । भरहो य राया पूएति । तेहिंतो अग्गिकुंडउपपत्ती माहणाणं । थूभा य कारिया भरहेण जिणपरिणिवाणभूमीए, महिमं च करेइ । माहणा वि जिणभत्ति(त्ति)चक्कवट्टिअणुमतीए महेंति, समागया वि जिण-चक्कवट्टीहिया । आइच्चजसादीहि य सुवण्णसुत्ताणि दिण्णाणि माहणाणं । __ एवं आरियाणं वेयाणं माहणाणं च भरहाओ पढमचक्कवट्टीओ उग्गमो । 20 सावयपण्णत्ती वेदो कालेणं संखित्तो तुच्छो धरति । ॥ एसा आरिय्वेदुप्प्त्ती॥ खंदिल! इदाणिं सुणह अणारियाणं वेदाणं उप्पत्तिकारणंसगरसंबंधो अत्थि चारणजुवलं नाम नयरं । तत्थ अयोधणो नाम राया । तस्स दितिनाम महा- 25 देवी। तीसे सुलसा नाम दुहिया, सा परमरूववती, सुरजुवईणं पि विम्यजणणी, रूवलच्छीए लच्छी विव कमलवणविणिग्गया । तं च दवणं तहागयं जाणिऊणं पिउणा से अजोधणेण सयंवरो आदित्त्त्थो। विदितकारणा समागया रायान्नो। अपराजित-जियभय-भीमारिंद-सम-भीसण-मघवं-सुजात-महुपिंगल-हिरण्णवम्म-घणरहपभितओ अणेगे कुलसील-विण्णाणसालिणो समागया रायान्नो। अहिराया य तं समयं साकेए नयरे सगरो नाम 30 1देग्ब्विया अदेग् zAM0 विना ॥ 2 रूढिं ली 3 u0 मे.॥3देगु चेय गं सा zAM0 विना ॥ 4 काइ स u0 me0॥5'रिसान्न्ण् shaaN0॥ 6 रिसवे zAM0 ॥7देग्त्रुभ्य् ली 3 mo0 saM0 गो 3 / तरभय कसं. u0 me0 ॥ 8 सम्मदेग् u. me0॥9 देग्सुजाभमहु zAM0 विना ॥ 10 देग्णधम्म zAM0 विना ॥ va0हिं. 24 Page #195 -------------------------------------------------------------------------- ________________ 186: वसुदेवहिंडीए [ अणारिय राया । तस्स पडिहारी बहुमया मंदोदरी नाम । पुरोहिओ पुण बहुस्सुओ विस्सभूती । ततो सगरेण पडिहारी अयोधणगि पेसिया (ग्रन्थाग्रम् - 5200 ) ' उवलभसु सयंवर दिवस' ति । अतिगया सा दितिदेवीहिं । साय पमयवणे सह सुलसाए आलाव करेंती अच्छति लयाहरे । मंदोदरी य देवीए परिजणेण न निवारिया पमयवणमतीति । सा 5 आसण्णा ठिया तासिं पच्छण्णा 'सुणामि ताव सिं माया - दुहियाणं रहस्सं' ति । एयमि वेलाएदिती परुदंती सुलसाए भणिया - अम्मो ! मा रोवह, कण्णा पी-मायाहिं दिण्णाओ अवस्स अम्मा-पिऊहिं विजुज्र्ज्जति त्ति । सा भणति - नाऽहं पुत्त ! 'तुमे विजुजेहामि' त्ति रोवेमि. 'तुहं विदिण्णो सयंवरो पिउणा, अम्हं कुलधम्मं वैक्कमेज्जासि' त्ति मे माणसं दुक्खं उप्पण्णं । कण्णाए भणिया - कीस एवं संलवसि ? अमंगलं करेहि वा ? कह10 मिहं कुलधम्मं वैक्कमंते संका ? / दिति भणति - सुण पुत्त ! - इहं सुरासुंरेदविंदवं दियचलणारविंदो उसभो नाम पढमो राया जगप्पियामहो आसी । तस्स पुत्तसयं । दुवे पहाणा- भरहो बाहुबली य । उसभसिरी पुत्तसयस्स पुरसयं जणवयसयं च दाऊण पवइओ । तत्थ भरहो भरहवासचूडामणी, तस्सेव नामेणं इहं 'भरहवासं' ति पवुञ्च्चति, सो विणीयाहिवती । बाहुबली हत्थिणाउर तक्खसिलासामी । 15 भरहस् य रण्णो आउहघरे चक्करयणं समुप्पण्णं । ततो चक्करयणदेसियमग्गो गंगाए महानेती दाहिणेण कुलेण भरहमभिजिणमाणो, पुरत्थिमेण मागहतित्थकुमारेण पूइओ 'अहं देवस्स अंतवालो आणाकरो' त्ति, दक्खिणेण वरदामतित्थकुमारेण पणएण पूइओ, पञ्चत्थिमेण पभासेण सम्माणिओ, ततो सिंधुदेवीए कर्यपणामो, वेयड्डुकुमारपणमिओ, तिमिसगुहाहिवकयमालदेवदत्त विचारो, उत्तरडभरहनिवासीचिलाय पक्खियमेहमुहा 20 देवा मेहवरिसोवसग्गनिवारणं छत्तं चम्मरयणं संपुडकयं व खंधावारकयपरित्ताणो, हिमवंतकुमार विणयसम्माणिय- पणमिओ, उसभकूडे नियनामंकिथं सिंधु - हिमवंतंतरे सेणावति कयविजओ, नमि-विनमिविज्जाहराहिवोवणीयजुवईरयणो, गंगादेवीकयपणामो, हिमवंत वेयड्डू विवरगंगानदीविजितपुत्रभागो, खंडप्पवायगुहा विणिग्गओ, नवनिहिकपूओ, गंगा - वेडुंतरनराहिव संपेसियरयणभरियकोसो विणीयणयरिमणुपत्तो । 25 एत्तो महत्तर महारायाहिसेओ अद्वाणौतिं भायरो भणति - सट्टीए वाससहस्सेहिं निजियं मया भरहं सविज्जाहरं. तुम्हे मम विसयवासी सेवह मं, अहवा निबिसया होह त्ति । ते भणति - तातेण विदिण्णविसर्याणं अम्हं आणं दारं नाऽरिहह त्ति । जोहे सेवानिमित्तं पुणो पुणो चोएइ ताहे ते उसभसामिणो गया समीवं, पणया विष्णवेंति - ताया ! तुम्हे हिं कयपसाया, बाहति णे भरहो, संदिसह जमम्हेहिं कयवं ति । भयवया य वेरग्गजण 1 रुदिता su0 zAM0 ॥ 2 'जहित्ति ली 3 क 3 गो 3 / जिहित्ति u0 me0 ॥ 3 जुजाहिमि zAM0 ॥ 4 सुरवंद्रवंदि zAM0 ॥ 5 'नदीए dA0 zAM0 विना ॥ 6 देग्यपंथाणो वेय' कसं0 संसं0 u0 me0 ॥ 7 तुत्तरे zAM0 ॥ 8णं तुम्हे आदेग् zAM0 ॥ 9 जाधे zAM0 ॥ 10 करणिजं ति zAM0 ॥ Page #196 -------------------------------------------------------------------------- ________________ वेदुप्पत्ती] पंचमो सोम्सिरिल्ण्भो। 187 गेहिं वयणेहिं अणुसासिया अणुत्तरदेवभावं च संभारिया । ततो ते चरिमसरीरा तित्थयरभासियामयसित्तहियया वेयालियवित्तसंबोहिया विमुक्कवादवावारा समणा जाया । बाहुबलिस्स भरहेण सह जुझं दिक्खा णाणुप्पत्ती य ___ तओ तेसिं च पुत्ते रजे ठवेऊण भरहो तक्खसिलाहिवस्स पेसेइ-सेवसु ममं ति । वाहुबलिगा य दूओ भणिओ-हौ, जियं भरहेण भरह, को वा अण्णो अरिहति 5 पहुत्तं ?. जं पुण ममं तातेण भूमीभागं वीण्णं इच्छति सेसपत्थिवसमाणं काउं, तं न सुटु संलवै त्ति । ततो दूओ गहियवयणत्थो गओ भरहसमीवं । निवेइयं अणेण सबं । ततो भरहो सबबलेणं तक्खसिलाविसयं पत्थिओ । वाहुबली विसयाओ विन्निग्गो। समागया उ रजसीमंते । तो तेसिं च परिणिच्छिए उत्तमे जुझे दिट्ठीपराजिओ जिओ बाहुबलिणा भरहो । तओ मज्झिमं मुट्ठीजुज्झमाढत्तं । तत्थ जियमप्पाणं जाणिऊण भरहो 10 चिंतै-किं मण्णे अहं न होज चक्कवट्टी? बाहुबली ममाओ अहिगबलो त्ति । एयम्मि समए देवयाए से चकं करे पक्खित्तं । तं च तहागयं दद्दूण बाहुबली भणति-तुमं अहमजुद्धमस्सिओ, मुट्ठीजुद्धेण निजिओ आउहं गिण्हसि । सो भणतिन मम कामचारो, देवयाए पक्खित्तं सत्थं हत्थे । तओ भणति बाहुबली-जै तुम लोगुत्तमसुओ होऊणं मज्जायमतिक्कमसि पिहुजणे का गणणा?. अहवा न तुमं दोसो, विसयलोलुयाए तुमं 15 सि अपदं कारिओ 'उसभसिरिसुतो' त्ति जणेण पसंसिज्जमाणो. जै य तुम्हंविहा णं पि पहाणपुरिसा णं विसयवसगा अकजुजया भवंति तो अलं मे एरिसपजवसाणेहिं भोगेहिं । परिचत्तसबसावजजोगो त्थितो। 'अहं अणुप्पन्न केवलाइसओ य कहं डहरए भाउए दच्छिस्सं ?' ति वोसहकाओ त्थितो। ततो भरहो जायाणुसओ अणुणेइ । सो विभयवं मंदरो इव थिरज्झवसाओ न हु ताणि अणुणयवयणाणि पसत्थज्झाणमस्सिओ चित्तं निवेसेइ सयलेण वि भरह-20 विसएण निमंतिओ । ततो भरहो राया सोमप्पहस्स रज्जं दाऊण सनयरमागतो । सो वि बाहुबली संवच्छरं थाणूभूओ चिट्ठति, ऐमुत्तयवल्लिए य समीवजायाए पायवो विव बेढिओ । भयवं च उसहसामी सगणो विहरमाणो तक्खसिलाए समोसरिओ । बंभीप य अजाए पुच्छिओ-भयवं! बाहुबलिस्स परमजोगिणो दुक्करतवुज्जयस्स पुढवी विव सबफासविसहस्स केवलं कहं नोप्पजए ? / भयवया भणियं-अजे ! तस्स माणपचयारूढस्स 25 न केवलनाणलंभो. तस्स 'कह डहरए भाउए कयकज्जा बंदिस्सं ?' ति परिणामो, ततो नियतस्स उप्पज्जइ नाणं । तीए भयवं पुच्छिओ-पडिचोइओ मया विमदो लभेज केवलनाणं? ति । ततो भयवया भणिया-आम ति । ततो बाहुबलीअवरोहसहिया बंभिभयवती गया तं पएसं, जत्थ ठिओ महप्पा बाहुबली । पडिमं ठितो दिवो य णाए तवतेयसा दिप्पमाणो तावसेहिं 'एस अम्हं devaya'tti मण्णिजमाणो सबहुमाणं, पलासपट्टपरिहिओ विव 30 सक्कझओ, जडाहिं भमरावलीरूवचोरीहिं कणगपवइओ इव सिरपवत्तंजणधाउधरो, 1 का गण्णा गो 3 u0 me0 / का सपणा zAM0 ॥ 2 खाणू ली 3 ॥ Page #197 -------------------------------------------------------------------------- ________________ 188 वसुदेवहिंडीए [अणारियएक्कपोग्गलपइट्ठियविसरियनिसित व पसण्ण दिट्ठी । देवीहि य 'अहो ! अच्छरियं, सामी जं जंगमपवरो होइऊण थावरो सि जाओ, सुहोइएण य तए कहं सी-उण्ह-वरिसनिवार्य सहियं ?' करुणं भयंतीहिं vNdio। tao ya णाहिं वल्लीओ वेल्लिया। बंभीए सरस्सईए व पञ्चक्खेणं भणिओ-जेट्टज ! ताओ आणवेइ-न मायंगाभिरूढस्स केवलनाणसंपत्ती हवै. 5 गम्मौ तित्थयरसमीवं । तं च से वयणं अमयमिव सुइपहमुवगयं विसुज्झमाणलेसस्स । 'दुहु कयं, जं तिलोगगुरुपादमूलं न गओ' चिंतयंतो अपुबकरणं पविट्ठो । चलियमोहावरणंतराएण य पादो चालिओ, उप्पण्णं च से केवलं, ताहिं vNdio। अहासण्णिएहि य देवयएहिं मुक्काओ पुप्फवुट्ठीओ, थौं च सुतिमहुरं पवत्ता । सो वि बाहुबली सवण्णू गतो भयवतो उसभसिरिसमीवं, ऐगओ केवलिपरिसं । बंभी वि सपरिवारा गया 10 तित्थयरपादमूलं साहियकज्जा । / __ कयाई च आइच्चजसेण रण्णा सोमप्पभेण य कओ समवाओ-अम्ह रायाणो भिच्चा, जै तेसिं धूयाओ दाहामो तओ गविया भविस्संति. अम्हं दुवे कुलाणि प्पभवंतु, परोप्परं च कण्णादाणं तओ सोहणं भविस्सइ त्ति । बाहुबलिवंसे य अंजिय-जय-संजय विजय-वेजयंत-संख-मेहरह-समबिंदु-धुंधुमारातीतेसैं असंखेजेसु, सणंकुमार-संति15 कुंथु-अर-सुभोमेसु य चक्कवट्टीसु अतीतेसु, भवसिद्धीयनरवईसु य, पगासे बाहुबलीवंसे तिणपिंगू नाम राया आसि; तस्स अहं भ्गिन्नी। तस्स पुण तव पिउणो अयोधणस्स भगिणी सच्चजसा नाम महादेवी, तीसे पुत्तो महुपिंगलो नाम राया । तं पुत्त! एवं काले अतिच्छिए भरह-बाहुबलीवंसगामिणीओ कण्णाओ आसि. 'तुमं भरहस्स पढमचकवट्टिणो वंसे जाया, ण जाणामि कं रूवमोहिया वरैस्ससि' त्ति मे रुण्णं । 20 ततो सुलसाए भणिया दितिदेवी-अम्मो! न ममाओ.कुलधम्मो विणस्सिहिति. अहं महुपिंगलं चेव रायमज्झे वरैस्सं ति ॥ ___ एवं सोऊण मंदोदरी 'एस से परमत्थो' त्ति चिंतेऊण थोवंतरे समोसरिऊण देवीसमीवमुवगया । दितीए सभवणमइणेऊणं पूइया विसज्जिया य । सगरस्स णाए कहियंनिम्माओ देव! सयंवरो त्ति। तेण पुच्छियं-कहं ? ति। तीए जहासुयं कहियं ति। केरिसी 25 सा दारिय?' त्ति पुच्छिया साहति-तिलोयसुंदरि त्ति, न सक्का तीसे एक्काए जिभाए रूवसिरिं वण्णेउं. सिरी जै तारिसी 'कयत्थ' त्ति तकेमि, सुरवहूणं पि विम्हयजणणी । जह जह य वण्णेइ मंदोदरी सुलसारूवातिसयं तह तह सगरो मदणबाणभायणं जातो । विस्सभूइयस्स गेण विरहितेहिं कहियं-सुलसा कण्णा जै मम न होहिति भारिया किं मे रजेण रायभावेण य?, किं च मे जीविएण ? भग्गमणोरहो त्ति. तं चिंतेहिं, कहं मम 30 सा हत्थांसं पावेज ? त्ति. विक्कमेण ? उवादेण ? त्ति । तेण भणिओ-सुण राय!, जै बला हरसि कण्णं तो बज्झो भविस्ससि रायसेण्णस्स. उवायं तहा ह चिंतेमि जहा तुमं 1संकेओ ली 3 ॥ 2 देग्दाणं भवि कसं0 zAM0 विना ॥ 3 अजियजस-जय-विजय ली 3 संसं0 ॥ 4 सु संखे zAM0 विना ॥ 5त्ति तओ मे ली 3 ॥ 6 देग्सं भविज्ज इत्ति shaaN0॥ Page #198 -------------------------------------------------------------------------- ________________ वेदुप्पत्ती ] पंचमो सोम्सिरिल्ण्भो। 189 सुलसं कण्णं लब्भिसि. अकल्लक करेहि ततो सयंवरदिवसो अतिच्छिहिति. उवाओ य सुसंधी भविस्सति, ततो 'अकल्लो अहिराया सगरो' त्ति संविग्गो अओधणो भविस्सइ, समागओ य खत्तियंजणो त्ति । तेण विस्सभूइमएण गेलण्णं दरिसियं । इयरेण तंबपत्तेसु तणुगेसु रायलक्खणं रएऊणं तिहलारसेणे तिम्मिऊण तंबभायणे पोत्थओ पक्खित्तो, निक्खितो नयरबाहिं दुवावेढमज्झे । सगरेण य विस्सभूइमएण से उवागया रायाणो 5 भणिया-जावाऽहं सहो होमि ताव सहिया कत्थइ पदेसे वावीओ पोक्खरिणीओ खणावेह कित्तिहेउं । 'तमेवं भवौ' त्ति सबेहिं पडिवण्णं । विस्सभूइणा य निहाणभूमी दंसियाइमा आसण्णोदगा । तत्थ य णं खम्ममाणे कलसो दिट्ठो । आणीओ य रायसमीवं । 'किं होज एत्थं ?' ति उग्याडिओ,(ग्रन्थानम्-5300)दिट्ठोय पोत्थो। 'धुवं एत्थ निहीपरिमाणं लिहियं' ति उग्घाडिओ पोत्थओ, परिमजिओ वाइओ य विस्सभूइणा । तत्थ लिहियं-10 कंको रिसी जयसत्तुणा पोयणाहिवेण रण्णा पुच्छिओ ऽभयवं! जयनामा चक्कवट्टी वोलीणो, पुरओ केरिसा रायाणो भविस्संति आगमिस्से जुगे ?' भणति-सागेयाहिवो सगरो नाम राया भ्विस्स्ति। तस्स य जा सरीरागिती सा लक्खणसंजुत्ता व्न्निया|[* सगरो हिईणिरक्खियं च *] तस्स य सुलसा नाम अग्गमहिसी भविस्सइ अओहणरायदुहिया, सा य मंदोदरीजहाकहिया वण्णिया । जे य पहाणा रायाणो जेसु जेसु देसेसु तेसिं पि य जहादिहाणि 15 पसत्थाणि लक्खणाणि निबद्धाणि । महुपिंगलो य सबहा णिलक्खणो वण्णिओ खुज-काणगाण, मूर्य-'ध-बहिर-वडभेहिंतो [महु]पिंगलो अहमो विणीणिओ अब्भसिउ ण सको त्ति । __ ततो 'महुपिंगलो राया पुवरिसिनिदिओ' त्ति निभच्छिओ परिसामञ्झे लज्जिओ निग्गतो । सगरो राईहिं पसंसिओ । खत्तियाणुमए य 'सुलसा पुवरिसिनिदिह' त्ति दिण्णा सगरस्स । महुपिंगलो वि तेण निवेएण पुत्तस्स रजं दाऊण तावसो पबइओ, तवमणुचरि-20 ऊण जमस्स लोगपालस्स अमच्चो परमाहम्मिओ महाकालो नाम देवो जाओ । सगरो य सुलसाए सह भोगे भुंजति । महाकालो देवो विण्णायकारणो पदुट्ठो सगरस्स य, राईणं च जेहिं निब्भत्थिओ, विस्सभूइस्स य, सुलसाए य 'जं इमिणाए पढमो वरिओ, जा मम गती तीए सा अणुयत्तियवा होइ, असमत्थयाए वा पाणपरिचाओ कायवो' त्ति पदुट्ठो वहेउकामो वि 'थोवदुक्खाणि मारिन्जमाणाणं होहिंति' त्ति नरयगमणहे तेसिं 25 चिंतेंतो उवेक्खति दलियं विमग्गमाणो । नारय-पव्वयग-वसूणं संबंधो ____io य चेईविसए सुत्तिमतीए नयरीए खीरकर्यबो नाम उव्ज्झाओ। तस्स य पवयओ पुत्तो, नारओ नाम माहणो, वसू य राय्सुओ। सेसा (सीसा) य ते सहिया वेयमारियं पढंति । कालेण य विसयसुहाणुकूलगतीए कयाइं च साहू दुवे खीरकर्यबघरे भिक्खस्स 30 ठिया । तत्थेगो ऐसयनाणी, तेण इयरो भणिओ-एए जे तिण्णि जणा, एएर्सि एको । 1यगणो shaaN0॥2देग्न्न् सिंचेऊण zAM0 विना ॥30पिण्गो वि शांविना ॥ 4 बस्स घदेग् shaaN0॥ Page #199 -------------------------------------------------------------------------- ________________ 190 वसुदेवहिंडीए [ अणारिय या भविस्सइ, एगो नरगगामी, एगो देवलोयगामि त्ति । तं च सुयं खीरकदंबेण पच्छण्णदेसट्ठिएण । ततो से चिंता समुप्पण्णा - वसू ताव राया भविस्सइ. पवय - नारयाणं को मण्णे नारगो भविस्सइ ? त्ति । तेसिं परिच्छानिमित्तं छगलो णेण कित्तिमो कारिओ । लक्खरससगब्भं च कारिऊण णारओ णेण संदिट्ठो - पुत्त ! इमो छगलो मया मंतेण 5 थंभिओ, अज्ज बहुलट्ठमीएं संता (झा) वेला, वच्चसु, जत्थ कोइ न परसति तत्थ णं वऊण सिग्धमेहित्ति । सो नारओ तं गहेऊण निग्गओ 'निस्संचाराए रच्छाए तिमिरगणे पच्छणं सत्थेण वहेमि' त्ति चिंतेऊण 'उवरिं तारगा नक्खत्ताणि य पस्संति' त्ति वणगहणमतिगतो । तत्थ चिंतेइ - वणस्सइओ सचेयणाओ पसंति । देवकुलमागतो, तत्थ वि देवो परसति, ततो निग्गतो चिंतेति - भणियं ' जत्थ न कोइ पस्सति तत्थ णं वयबो' तो अहं 10 सयमेव पस्सामि . 'अवज्झो एसो नूणं' - ति नियत्तो । उवज्झायरस जहाविचारियं कहेइ । तेण भणिओ - साहु पुत्त ! नारय ! सुट्टु ते चिंतियं वच्च, मा कस्सइ कहयत्ति एवं रहस्सं ति । बितियराईए य पत्रयओ तहेव संदिट्ठो । तेण रत्थामुहं सुण्णं जाणिऊण सत्थेण आहतो, सित्तो लक्खारसेण 'रुहिरं' ति मण्णमाणो सचेलं पहाओ, गिहमागतो पिणो कहेइ । तेण भणिओ - पावकम्म ! जोइसियदेवा वणफतीओ य पच्छण्णचारिय15 गुज्झया पसंति जणचरियं सयं च पस्समाणो ऽन परसामि त्ति विवाडेसि छगलगं. तोसि नरगं. अवसर त्ति । नारदो य गहिअविज्जो खीरकयंबं पूएऊण गओ सयं ठाणं । वसू दक्खिणं दाउकामो भणिओ उवज्झाएण - वसू ! पवयकस्स समाउयस्स राभावं गतो सिणेहजुत्तो भविज्जासि. एसा मे दक्खिणा, अहं महंतो त्ति । वसू य राया जातो चेईए नयरीए । अडवीए य वाहेण 'मिगं वहेमि' त्ति सरो छूढो । आगास20 फलिहपत्थरंतरिओ मिगो न विद्धो, नियत्तो सरो । संकिएण वाहेण सरपहजाइणा विष्णाओ फलिहो । 'एस रायजोग्गो' ति रुक्खे तच्छेऊण अभिण्णाणनिमित्तं वसुमतिस्स कै । तेण पूइओ । आणाविओ फलिहपत्थरो । तत्थ ठवियं रायसिंहासणं । जेहिं आणीओ मणी ते सदारा विणासिया रहस्स भेदभीएण मंतिणा । सीहासणट्टितो य आगासत्थिओ दीसइ जणेणं । ततो खाइं गतो 'उवरिचरो वसु' ति । खीरकदंबो य कालगतो । पत्र25 यओ उवज्झायत्तं करेइ । पवयसीसा य कयाइं णारयसमीवं गया । ते पुच्छिआ नारएणं वेयपयाणं अत्थं वितहं वण्णेंति, जह - 'अजेहिं जतियव्वं' ति, सो य अजसदो छगलेसु तिवरिसपज्जुवसिएसु य बीएस वीहि-जवाणं वट्टए, पद्ययसीसा छगले भासति । नारएण चिंतियं वच्चामि पवयसमीवं. सो वितवादी चोएयव्वो, उवज्झायमरणदुखिओ य 1 गोअत्-त्ति संपहारिऊण गतो उवज्झायगिहं । वंदिया उवज्झायिणी । पवयओ य संभा30 सिओ - अपसोगेण होएयव्वं ति । कयाइं च महाजणमज्झे पद्मयओ 'रायपूजिओ अहं' 1 क 3 विनाऽन्यत्र - भीए संता वेला वदेग् ली 3 / भी पसंता वेला वदेग् गो 3 u0 me0 / भीए संतवेलाए व zAM0 ॥ 2 बोहेयब्वो zAM0 ॥ Page #200 -------------------------------------------------------------------------- ________________ वेदुप्पत्ती] पंचमो सोम्सिरिल्ण्भो। 191 ति गविओ पण्णवेति-अजा छगला, तेहि य जइयव्वं ति । नारएण निवारिओ-मा एवं भण, समाणो वंजणाहिलावो, अत्थो पुण धण्णेसु निपतति दयापक्खण्णुमतीए य त्ति । सो न पडिवजति । ततो तेसिं समच्छरे विवादे वट्टमाणे पवयओ भणति--जै अहं वितहवादी ततो मे जीहच्छेदो विउसाणं पुरओ, तव वा । नारएण भणिओ-किं पइण्णाए ?, मा अधम्मं पडिवजह. उवज्झायस्स आदेसं अहं वण्णेमि । सो भणति-अहं वा किं समईए भणामि ?,अहं 5 पि उवज्झायपुत्तो, पिउणा मम एवमातिक्खियं ति। ततो नारएण भणियं-अस्थि णे तैयओ आयरियसीसो खत्तियहरिकुलप्पसूओ वसू राया उवरिचरो, तं पुच्छिमो, जंणे सो लवति तं पमाणं । पवइएण भणियं-एवं भवौ ति । ततो पवएण माऊए कहियं विवादेवत्थु । तीए भणिओ-पुत्त! दुटु ते कयं. नारओ पिउणो ते निचं सम्मओ घ्न्न्-धार्न्नास्ण्प्न्न्न्नो। सो भणति-मा एवं संलवसि. अहं गिहीयसुत्तत्थो नारयकं वसुवयणपैडिहयं छिण्णजीहं 10 निवासेमि. दच्छिहिसि त्ति । सा पुत्तस्स अपत्तियंती गया वसुसमीवं । पुच्छिओ य तीए संदेहवत्थु-किह एवं उवज्झायमुहाओ अवधारितं? ति । सो भणति-जहा नारओ भणति तह तं, अहमवि एवंवादी । ततो सा भणति-जै एवं तुमं सि मे पुत्तं विणासेंतओ, तओ तव समीवे एव पाणे परिच्चयामि-त्ति जीहं प्ग्द्द्द्दिया। पासत्थेहि य वसू राया भणितोदेव! उवज्झाइणीए वयणं पमाणं कायवं. जं चेत्थं पावगं तं समं विभंजिस्सामो 15 त्ति । सो तीसे मरणनिवारणत्थं पासत्थेहि य माहणेहिं पवयगपक्खिएहिं गाहिओ। ततो कहंचि पडिवण्णो ऽपवयपक्खं भणिस्सं ति । ततो माहणी कयकजा गया सगिहं । बितियदिवसे जणो दुहा जातो--केइ नारयं पसंसिया, केइ पवयं । पुच्छिओ वसू-भण किं सचं ? ति|सो भणति-छगला अजा, तेहिं जइयचं ति। तम्मि समए देवयाए सच्चपक्खिकाए आहयं सीहासणं भूमीए ठवियं । वसू उवरिचरो होऊण भूमीचरो जातो । अवलो-20 इया णेण पोत्थाहका दिया। तेहिं भणियं-सोचेव ते वाओ अवलंबियो त्ति |सो मूढयाए भणति-जं पचओ भणति तहा सो अत्थो । नारएण भणिओ-राय ! अणुयत्तिओ पवओ. इयाणि पिसच्चमवलंबह ढिओ य ध्र्न्निव्द्धे। ततो दियचोतिओ 'ते उद्धरामो अम्हे' त्ति भणंतो चेव रसातलं अहिग्तो। धिक्कारिओ पवओ ऽविणासिओ णेण rAya'tti । तदंतरे अवकंतो नारो|कुमारा य वसुसुया अट्ठ कमेण अहिसित्ता विणासिया देव्याए। एयम्मि 25 समए महाकालो देवो 'लद्धो सहाओं' त्ति माहणरूवं काऊण प्व्य्स्मीव्मुव्ग्तो|रोय्मान्नो पव्वयकेण पुच्छिओ-किं रोवसि ? त्ति |सो भणति-सुणाहि पुत्त!-विण्हु उदंको पव्वतो खीरकयंब संडिल्लो त्ति गोयमस्स सीसा पंच. तत्थ अहं संडिल्लो त्ति. मम य खीरकयंबस्स य अतीव पीई आसि, तं मयं सोऊण तुह समीवमागतोऽहं. जं तेणाऽऽगमियं तं ते गाहेमि त्ति । तेण 'तह' त्ति पडिवण्णं । ततो देवो सुत्तिमतीए मारिं उवदंसेइ, पसुवहमंते य 30 1देग्लए वसू zAM0 विना ॥ 2 दत्थं । shaaN0॥ 3 पडिच्छयं हयं उ 2 me0 विना ॥ 4देग्भतिस्सा shaaN.॥ 5 तेहि य चोदितो zAM0 Page #201 -------------------------------------------------------------------------- ________________ 192 वसुदेवहिंडीए [ अणारियवेदुप्पत्ती रऊण भणति -पव्यय ! पुत्त ! संतिं करेहि जणस्स, इमे पढसु मंते त्ति । सद्धिं च देवसहस्साणि आभिओग्गाणि पव्त्रयगपच्चयए तया संसिया कहेंति - पसू अम्हे देवा जाय त्ति । विमाणगया दंसेंति अप्पाणं । विम्हिओ जणो-अहो ! अच्छरियं ति । मारी पसरिया घरे घरे । वसु विय ससरीरो दरिसिओ जणस्स । मंतप्पभावपडिरत्तो पडिओ संडिल5 देवरस पव्वयगस्स य । ततो सगर विसए मारी विउविया । सुयं च सगरेण - चेदी विसए माहा संतिक अस्थि त्ति । अब्भत्थिया य गया पव्वयग-संडिल्ला । तत्थ य पसू हिं संती कया । दसइंतिय आहिओग्गा देवा - अम्हे पसवो आसी, पव्वयसामिणा मंतेहिं हया देवा जायति । सगरो दट्ठूण पाडिहेरं भणति - सामि ! जहा हं सुगतिगामी भवामि तहा कुण सायं । डिल्लेण भणिओ - तव रज्जं पसाहमाणस्स बहुं पावं. सुण, विहीए 10 जहा सग्गगामी भवंति मणुस्सा । ततो अस्समेह-रायसुयाइहिं कया विहाणरयणा, सुणाविओ य सग्गगमणफलं च । जायसद्धो सगरो सेसया रायाणो विस्तभूती य । सगरो आसमेहेण दिक्खिओ, सुलसा य पत्ती; विस्सभूती उवज्झायो सत्ताणं च बहूणं व काराविओ । अंतेय सुलसा आसंमेहेण भणिया - जोणि फुस, तो विमुक्कपावा सग्गगामिणी भविस्ससि त्ति । देवेण य(ग्रन्थाग्रम् - 5400) तेणे गहिया, सुमराविया य सयंवरम हुपिंगुज्झणं । 15 सा तिव्ववेयणापरिगया मौयसहावयाए धरणग्गमहिसी जाया । रायसुएण य दिक्खिओ सगरो । जण्णसंभारं च गंगा-जउणसमागमे दिवायरदेवो रायसुओ नारयवयणेण गंगाए पक्खिवति । संडिल्लो पुच्छिओ - को संभारं अवहरै ? त्ति । भणइ - रक्खसा देवपीणगं असता अवहरति थावेज्जर उसभसामिपडिमा । थविया य जण्णरक्खणनिमित्तं । ततो दिवायरदेवो नारयं भणति - अज्ज ! इयाणिं मम एएसिं पावकम्माणं न जाइ विग्घो काउं. 20 विज्जापडिघाओ भवति विज्जौहराणं जिणपडिमा अवराहं करेंताणं तं इयाणि मज्झत्था होहो. किंवा अम्हे एएहिं दुक्कएणं संबज्झिरसामो- त्ति ठिओ सह नारएण । ततो सो संडिल्लो सगरं भणति - कीरंतु मे इट्टया, कलेवराणि जंगमाणं सत्ताणं विविणि पक्खिविऊण कमवावसु, कुहियाणं अट्ठीणि उद्धरिज्जंतु; जाहे किमिपुंजा इव जाया तो तीए मट्टियाए य इट्टां किजंति अक्खनिबंधपमाणाओ, तओ अंगुलं सेसपागेहिं हीणाओ 25 भवंति । गाहाविओ सगरो । ततो घय-महु-वसाओ आवागे रयंतेहिं पक्खिप्पंति थैरे थरे । तेण वीसगंधेण सिरीसिवाणि ऐति किमि - पिपीलिका य । ताहि य इट्टकाहिं चिती की इ अग्गपइंयपयट्टियपुरिसपमाणा । छगला आसा पुरिसा य वहिज्जंति पयाग-पइट्ठाणमज्झे 1 90 1 कसं0 संसं0 विनाऽन्यत्र ससेहेण me0 / ससेफेण zAM0 / ससोहण ली 3 mo0 गो 3 ॥ 2 'ण महि कसं0 संसं0 mo0 go0 vA0 विना ॥ 3 संगमे zAM0 ॥ 4 जाथंभणं ji0 zAM0 ॥ 5 zAM0 विनाऽन्यत्र - कीरेतु ली 3 क 3 गो 3 / कीरौ u0 me0 ॥ 6 'हाणं pa0 zAM0 विना ॥ 7 उवरि zAM0 ॥ 8 देग्तो तेवत्तिकाय इट्टि zAM0 ॥ 9 गा विजनं उ 2 me0 ॥ / 10 निबद्धपशां0 ॥ 11 थरं थरं zAM0 ॥ 12 ऐति क 3 गो 3 u0 me0 ॥ 13 पयवहिडिय0 zAM0 ॥ Page #202 -------------------------------------------------------------------------- ________________ वसुदेवरस वेयज्झयणं परिक्खा य] पंचमो सोम सिरिलंभो । 193 गूणपणं दिवसे । कल्ला कल्लिं च पंच पंच वडुंति; बितिओ आएसो - चउसंझायं पंच पंच भ्रग्ति सत्ताणि । दक्खिणलोभीय य समागया बहवे दिया पसंसंति पद्मय - संडिले । नारएणय भणिओ सगरो राया - पवयगेण वसुराया णिहणमुवणीओ. मा एतस्स कम्मस् सोऊण पाणवहं करेह ति । सो भणति - संडिल्लसामी पव्वयओ य मम हिया कामं, जं एते उवदिसंति तं मे पमाणं, तव न करेमि वयणं. जेण सि अत्थी तं गि-5 हिऊण वैच्च, अवसर त्ति । सो एवभग्गपणओ दयाए दिवाकरदेवेण सह रायसुएण अवकंतो । सगरस्स य दढकरणत्थं रातीण य वसू महाकालेण दंसिओ विमाणगतो । वीसभूती य 'बिहि" त्ति पुबं पज्जाइओ । सगरं पि गहिय निरयगतिसंबलं जाणिऊण, 'ससरीरं सग्गं मिति भावेऊणं, संभारिय वैरकारणं निवाडेति अंकमुही सेणमुही महाचुली य किररूविणीओ । तत्थ य सोमवल्ली, तं छिंदिऊण सोमपाणं । एत्थ य किल पयारया बहुका 10 तं ' दितिपयाग 'न्ति वुञ्चति तित्थं । परमत्थमयाणमाणेहिं य 'पयागं' ति पयासियं । दिवागरदेवो य कुमारो य वेदसामपुराहिवो जातो । बुह विबुहाणं च साहूणं तमि समए गिरितडे केवलनाणुप्पत्ती । अहासन्निहिया य देवया य महिमानिमित्तं उवागया । देवज्जो विहिओ य दिवाकरदेवो राया नारयसहिओ तमुवगतो । वंदिय केवलिं पुच्छइ सगरगतिं । केवलीहिं य से नरगगमणं वेरनिजामणं च महाकालदेवपत्तं कहियं । तं 15 च सोऊण णारओ पवइओ भीओ संसारगमणस्स । सिद्धा य बुह विबुहा केवलिणो । इहेव नारयसुयाणं दिवाकरदेवेणं गिरितडग्गामो दिण्णो । तेहिं बुध - विबुहबोहियाओ पडिमाओ थावियाओ आययणे । एवं महाकालदेवचरियं इह परंपरागयं ति । जा saMDilla'TTANumayANusAriNI गंथरयणा सो अणारिओ वेओ ॥ वसुदेवस्स वेयज्झयणं तप्परिक्खा य इहं च आसि नारओ, तस्स सुओ सारओ, ततो बहुरओ, परओ मरुमरुओ मरुभूई नारओ वीसदेवो सूरदेवो त्ति परंपरेण सामिणो इमस्स ग्रामस्स. ततो खंदिल ! देवदेवस्स सुया सोमसिरिदारिया परमरुववती न सक्का पागयमाणुसेण बुह विबुहपुरओ वेयं समज्जिणंति (ती) / तओ मया भणिओ - वेयं दुविहं पि पढामि त्ति, कुणह पसायं ति तेण 1 25 तहवभेय (?) समागएसु वेयवाईसु ममं पस्सिऊण देवदेवो बंभदत्तं पुच्छति -- कओ एए आगय ? त्ति । तेण भणियं - मम गिहे सज्झायपसंगेण चिट्ठति मागह त्ति । तेण भणियं - दुट्टु कयं जं न ममं कहियं । तओ न कोइ वेयविऊ अणुओगं दाउमिच्छति । तुसिणीया परिसा थिमियसागरो इव द्विया । भोइएण भणियं - जै ता कोइ न उच्छहै वुत्तुं, गच्छंतु जहागयं माहणा. पुणो समागमो भविस्सइ त्ति । ततो मया भणियं - पुच्छंतु अहि- 30 कया, कयाइ अम्हे भणिस्सामो । पुच्छिओ य । मया सरोववण्णं अखलियं भणियं, तस्स I 1 वयसु ली 3 ॥ 2देघ त्ति मुकं pa0 zAM0 ॥ va0 [hiM0 25 20 Page #203 -------------------------------------------------------------------------- ________________ 194 वसुदेवहिंडीए [वसुदेवेण सोमसिरीए पाणिग्गहणं परमत्थो अवितहाणुवाई अत्थो त्ति । तओ' भोइएणं लवियं-भो ! सुणह वेयपारगा!, जो वा अहियविजो, अब्भुवगच्छौ इमेसिं वेयपारगाणं वुड्डाणं पुरतो पुच्छं णिवत्तेउ । ततो न कोइ वेयदिऊ अणुओगं दाउमिच्छति । तुसिणीया परिसा थिमियसागरोवमा ठिया । तओ अहं लविओ उवज्झाएणं-भद्दमुह ! पावसु पुच्छाए कन्नारयणं ति । तओ 5 समुडिओ, कओ मे पणामो जिणाणं । दिह्रो हं बहुजणेण अणुओगसमागएणं कोमुइचंदो गीवासमुल्लसंतजन्नोइयपवित्तो । तओ मे लविया वेयत्थपारया वुड्डा-पुच्छह वो जत्थ संसओ, जत्थ जं वा पुच्छेयवयं । तओ गंभीरयानिग्घोसवायं सोऊण विम्हिया अणुओगगया लवंति-सम्माणिओ एएणं पुच्छाहिकारो त्ति कहेइ से इमा फुडविसयक्खरा वाय ति । तओ हं लविओ बुड्ढेहिं-भो पियर्सरूव! कह्यसु, को वेयस्स पर10 मत्थो ? त्ति । ततो मया लवियं-नेरुत्तिया भणंति-विय जाणे; तं वियंति, तेण वा विदंति, तम्हि वा विदंति वेओ भण्णति. तस्स परमत्थो अवितहाणुवाई अत्थो चि। तओ परितुट्ठा वेयपारगा, लवियं च तस्स किं फलं ? ति । मया लवियं-सो विनाणफलो त्ति । तेहिं लवियं-विण्णाणस्स किं फलं ? / मया लवियं-विरई फलं ति । तेहिं लवियं-विरई किंफला ? / मया लवियं-संजमफला । तेहिं लवियं-संजमो किंफलो? / 15 मया lviyN-annaasvphlo| तेहिं लवियं-अणासवो किंफलो ? / मया ल्विय्ण्-त्वोफ्लो। तेहिं लवियं तवो किंफलो ? / मया लवियं-तवो निजराफलो । तेहिं लवियं-निजरा किंफला? मया ल्विय्ण्-केव्ल्नान्न्फ्ला। तेहिं लवियं-केवलनाणं किंफलं? मया लवियंअकिरियाफलं । तेहिं लवियं-अकिरिया किंफला ? / मया लवियं-अओगफला । तेहिं लवियं-अओगया किंफला ? मया लवियं-सिद्धिगमणपजवसाणं अवाबाहसुहफला व त्ति। 20 तओ परितुट्ठा वेय्पार्गा। जमगसमगं मम साहुकारेण पूरियं गगणं परिसापहाणेहिं । तुडेण भोइएण 'देवाण नूणं एक्को तेत्तीसाए' त्ति पसंसिजमाणो नीओ घरं, पूइओ व्त्था-'ऽभ्र्न्नेहिण्। सोहणम्मि य दिणे सोमसिरी दिक्खिया, अहं च । उवणीयाणि मो चाउरंतयं । दिट्ठा य मया सोमसिरी पसत्थमुह-नयण-दसण-कर-चरण-जहण-थणकलस म्ज्ञ्न्विहीए। तीसे पाणिं गाहिओ मि । रमामि य तीए सहिओ रईए विव कामो । पस्सइ मं माहणो देवय25 मिव । बुह-विबुहाण य णिकेते कयाइ दियादओ पुच्छंति य मं आगमेसु । अहमवि पभवंतो चउगयस्स भणामि निन्नयं । एवं मे तत्थ गिरितडे वसंतस्स वच्चति सुहेण कालो त्ति ॥ ॥ इति सिरिसंघदासगणिविरइए वसुदेवहिंडीए सोमसिरिलंभो पंचमो स्म्म्त्तो॥ सोमसिरिलंभग्रं0 398 a0 9. सर्वग्रन्थानम्-5472-9. 1 ली 3 विनाऽन्यत्र-o भाएणं क 3 गो 3 u0 me0 / ओ भाणएणं shaaN0॥ 2 भो! जदेग् zAM0 / / 3 देगो जं zAM0 ॥ 4 देग्सुरूदेग् zAM0 विना ॥ 5 देग्या पुदेग् zAM0 विना ॥ 6 रिकूडे क 3 ॥ 7 सोमसिरि. लंभो पंचमो सम्मत्तो इत्येवंरूपा पुष्पिका shaaN0॥ Page #204 -------------------------------------------------------------------------- ________________ वसुदेवस्स विजासाहणं] छट्ठो मित्तसिरि-धणसिरिलंभो । 195 छट्टो मित्तसिरि-धणसिरिलंभो कयाइं च पस्सामि बहिया गामस इंदजालियं । तेण णागकुमारा णग्गोहपायवमस्सिया दंसिया । मया चिंतियं-एस विजाहरो केणै कारणेण इहागतो, एएण सह कायवो संगमो त्ति । पुणो य मे बुह-विबुहायतणे य दिट्ठो । सो मं आयरेण पुणो पुणो निज्झायै । मया पञ्चभिन्नाओ-एस सो विजाहरो त्ति । पुच्छिओ य--भगह किमाग-5 मणं ? किं वा कीरौ ? त्ति । सो पुण सुणेऊणं विरहे ममं भणति-भद्दमुह ! अहं विज्जाहरो, अत्थि मे दुवे विजाओ सुहसाहणाओ सुंभ-निसुंभाओ उप्पय-निप्पयणीओ, ताओ तव देमि. तुमं सि तासिं भायणं. जं पुण बलिविहाणं तं अहं सवं उवणेमि. तुमं कालचउद्दसीए एगागी ममं मिलसु. अट्ठसहस्साऽऽवत्तिया य ते विजा सिज्झिहिति त्ति । मया पडिवण्णं । चउद्दसीए य उववासिओ । गहियाओ विज्जाओ । भणिया य मे सोमसिरी-10 नियमो मे को वि, आययणे वसिरसं ति । सोमसिरिं आपुच्छिऊण 'मा कस्सइ कहेज्जासु' त्ति निग्गओ वियाले । तेण णीओ मि पबयविवरं छिण्णकडगसंसिए~ य पएसे । कयं बलिविहाणं । भणति-आवत्तेह विजं, अहसहस्से य पुणे विमाणं उवयति तं आरुह णिस्संको. सत्तद्वतलग्गाणि उप्पइओ य इच्छाए निवत्तणि आवत्तेति ततो उवयै. सिद्धा एय ते विजा. अहं नाऽइदूरे रक्खानिमित्तं अच्छिस्सं-ति अवक्रतो । अहं i15 जवामि एग्चित्तो। उवैयं च विमाणं घंटाजालकणरवंतं विविहकुसुमदामसुरहिगंधं । तत्थ य मज्झे आस्न्न्ण्। मया चिंतियं-सिद्धा य मे विजा, आरुहामि विमाणं-ति संपहारेऊणं आसीणो आस्न्ने। उप्पयत्ति य सणियं सणियं । थोवंतरमुप्पइयं तं पबयकडगाणुसारेण 'पत्तं समं तितकेमि । पौत्तं एक्कदिसाहिमुहं, णीणुन्नएसु खलंतं वञ्चति । उप्पण्णा मे चिंता-जहा पवयभित्तिमणुसरति, णिण्णुण्णयं च गच्छति खलमाणगतियं, तहा कोइ पओगो 20 होजा. तो उवयणिं आवत्तेमि त्ति । आवत्तिए वि वञ्चति । मणुस्साण य परिस्समजणियमुस्साससदमाकण्णेमि । विभायं च, दिट्ठा य मया tattha'vakkheveNa मणुस्सा कहं पि मं निति । चिंतेमि-रजूओ ओसारियं नृणं एयं कित्तिमं विमाणं केण वि पुरिसेण पौत्तं कस्स वि मएणं ति। अवइण्णो मि विमाणाओ । पच्छओ य मे लग्गा मणुस्सा 'देव! मा भाहि, मा पलायसु, कहिं वा गच्छसि त्ति अम्हेहिं अणुबज्झमाणो ?' त्ति जंपमाणा । अहं पि सिग्धं 25 प्लायामि। जत्थ मंदायति तत्थ वीस्मामि। एवं तेहिं चिरं अणुगतो, न चातिओ गहेउं । दूरं च भमिऊण अवरण्हे सूरत्थमणवेलाए परिस्संतो तिलवत्थुगं नाम सन्निवेसं पत्तो । दुवारं च संवरियं । न देंति मणुस्सा पवेसं । मया भणियं-अहं माहणो अद्धाणेण परिस्संतो, देह मे पवेसं ति । ते भणंति-(ग्रन्थानम्-5500) अम्हे पोरिसायस्स बीहेमो. 1देग्स्स आगई इंददेग् shaaN0॥2 zAM0 विनाऽन्यत्र-निपयणी u0 me0 / निओयणी क 3गो 3 ली 3 ॥ 3 सियवं shaaN0॥ 4 सियए पएदेग् zAM0 ॥ 5 0पणे अपुषणे वा बिमा shaaN0॥6 पिझाएमि shaaN0॥ Page #205 -------------------------------------------------------------------------- ________________ 196 वसुदेवहिंडीए [ वसुदेवेण पुरिसायस्स विणासणं माहणो समणो वा होहिति, अवेलाए जो संचरति सो रसंतो खज्जति रक्खसेणं ति । एवं निरणुकंपे जाणिऊण गामेयगे, णातिदूरे गामस्स आययणं, तत्थ य मि गतो । ऐगंतूण य संवरियदुवारो पत्तो मि । अड्डरते आगतो पुरिसो, सो उ महया सद्देण भणति - उघाडे दुवारं पहिय !, मा ते कवाडं भंजेऊण वहिस्सं ति । तेण सद्देण परिबुद्धो मि । 5 मया भणियं - अवसरह, मा मे उण्णिदयं करेह, मा ते सिक्खावयं काहं ति । ततो रुट्ठो सुयरं वति । मया य उग्धाडियं दुवारं । परसामि य पुरिसं लौडहत्थं, महाकार्य, अचेलं, परूढनह-केस-मंसुं, भायरदसणं च नरवसाविस्सगंधियं, खंधेण गहिरतरदंसणं । महया केसभारेण विलुलिएण तेण मे लौडो मुक्को, सो मया वंचिओ । गीवापएसे य पराहुत्तो, ततो मुट्ठिजुद्धं लग्गो । आहम्ममाणो य मया महया सद्देण रसति, osa10 रिओ य पुणो पुणो अभिद्दवति । अहमवि तस्स गायफरिसं परिहरंतो मुट्ठीय अग्गहत्थेहिं निवारेमि । गामणो य तेण रवियसद्देण पडिबुद्धो पडहसदं कलकलसद्दं च कैरेइ । गहिओ य अणेण अहं । मया 'एस णं परिभवियवो' त्ति पुरिसाओ बाहु जुयलेहिं पीलिओ रुहिरं वमंतो महया सद्देण रसंतो पडिओ । अहमवि देवकुलमतिगओ, 'पभाए हाइस्स' तिट्ठिओ । " 1 संझाकाय साउहो बहुओ गामलोओ निग्गतो । दिट्ठो य णेहिं पुरिसादो बाहि 15 देवकुलस्स गओ विंव गेरुयधाउभूसिओ पडिओ । सदो य णेहिं कओ । मया य अवलो - इओ जणो, निग्गतो हि । समकं तेहिं मे कओ पणामो - 'देव ! जीवह बहूणि वाससयसहस्साणि' त्ति । भणति - अम्हेहिं नायं - माहणो रक्खसे खइओ 'रवंतो भवसि' त्ति. तं सामी ! तुम्हे देवा, जेण इमस्स विसयस्स अकालमच्चू पुरिसादो विणासिउत्ति । ततो हिं सन्निवेसबहिं परितुट्ठेहिं इमस्स कलसहसएहिं पुत्रिं माहणेहिं हविओ मंतपूरण य 20 वारिणा, पच्छा बुड्ढाहिं धवलपडसंवुयाहिं । ततो पच्छा कण्णाहिं विचित्तवत्थ-मल्ला-'णुवाहिं दिसावयाहिं विव समागयाहिं वत्था 'ऽभरणभूसिओ, तुडियनिनाएण य महया रहं सेयबलिवद्दसंपत्तं आरोविओ मि । मंगलवयणाभिनंदिओ कयतोरणविभागं च पडागमालो सोहियं पविडो मि तिलवत्थुयं । कयवंदणमाला - पुण्णकलससस्सिरीए आवासपडिदुवारे अवइणोमि रहाओ । ऐगओ आवासं वित्थिण्णसयणा - ष्स्सणं । आसीणो मि 25 आसणे । ततो महत्तर एहिं समवाएऊणं कण्णाओ रूववतीओ सदक्खिणा~ मालंकियाओ उवट्ठवियाओ । विष्णवेंति य ममं - सामि ! तुम्हेहिं परित्तातिओ इमो जणो तुहं इयाणि आणाविहेओ अज्जप्पभिति एयाओ दारियाओ पहाणकुलसंभूयाओ, ताओ भवंतु सुस्सूसिकाओ. पसायं कुणह त्ति । ततो मया भणियं - सुणह, अहं माहणो सज्झायनिमित्तं निग्गओ. अलं मम दारियाहिं. पूजिओ नाम अहं एतीए य पडिवत्तीए एसा मे तुट्ठी I 1 ली 3 विनाऽन्यत्र - 'रिसो महदेग् zAM0 / 'रिसो उ मह क 3 / 'रिसाओ महदेग् गो 3 me0 ॥ 2 खंधियगंधेण गहिरदेग् उ 2 me0 विना ॥ 3 करोति zAM0 ॥ 4 'हुयुगले' ली 3 क 3 गो 3 ॥ 5 देग् से हिं खट्टदेग् zAM0 विना ॥ / 6 मि सयणासणे zAM0 कसं0 विना ॥ 7 णमो अलं0 zAM0 विना ॥ Page #206 -------------------------------------------------------------------------- ________________ सोयासपुरिसायरस उत्पत्ती ] छट्टो मित्तसिरि-धणसिरिलंभो । 197 जं तुम्हें सिवं विसज्जिया य मया सुहभागिणीओ होंतु-त्ति कण्णावंदं विसज्जियं । ताओ ममं पुप्फेहिं देवमिव अवकरेऊण गयाओ सगिहाणि । पच्छिमकाले य अन्नेसिं दिज्जमाणीओ विन इच्छंति भत्तारं 'अम्हं स एव भत्ता' / पुच्छिया मया बुड्ढा - को एस पुरिसाओ ? ति । ते भांति - सुणह1 सोयासपुरिसायरस उप्पत्ती I 1 कंचणपुराहिवस्स रणो एस पुत्तो सोयासो नाम मंसलोलो । रण्णा य कयाई अमाघाओ घोसिओ । तओ सोयासमणूसा वंसगिरीओ मऊरे आणेंति कुमारस्स मंसनिमित्तं । सूयस्स य वक्त्रित्तस्स कपिओ मऊरो बिरालेण हितो । सो भीओ कुमार स निग्गतो मंसहेउं - - कत्थ लभेज्ज भक्खमभक्खं वा ? / तेण बालरूवं परिहाए सेज्जमयमुज्झियं दिट्ठ, तस्स मंसं सक्कयं, भोयणकाले कुमारस्स सोयासस्स दिण्णं । 'रसियं' ति 10 भुत भोयणो सूयं भणति - तुमं जाणमाणो अण्णया मम एरिसं न पयसि कीस ? त्ति । तेण अएण विष्णविओ - देव ! विरहे वो कारणं कहतिस्सं ति । तेण कथंजलिणा सब्भूयं कहियं । सो तुट्ठो, पूजितो तेण सूदो भणिओ य - सोम्म ! अलं अण्णेण मंसेण, पैदिवसं कीर जत्तोति । ततो सयंमयाणि दाररूवाणि गवेसेंति से मणूसा, अलभंता य पच्छण्णं वहंति बालाणि । सो य गिद्धो माणुसमंसस्स सेसाण न इच्छइ । पौरौवदवे य 15 रण्णा पच्छण्णं रक्खपुरिसा ठविया । तेहिं गहिया कुमारमणूसा । तेहिं पुच्छिएहिं कहियं - सोयासस्स सामिणो नियोगेण अम्हे अणाहमयगाणि जीवंताणि य विवाऊण सं उवणेमो त्ति । परिचिंतेऊण रुद्वेण रण्णा निबिसयो आणत्तो । एगागी मारेऊणमाऽऽमगं पडलियगं च माणुसमंसं खायै । रक्खसेण अहिट्टितो भमंतो इमं भूमिमागतो । विसओ तस्स भएण इहमावासिओ । तो जं पस्सति तं एक्केणेव लौडप्पहारेण मारेऊण खायति 120 साहं पि जणं न गणेइ । तो तुम्हेहिं जणो परित्ताइओ त्ति ॥ 1 वणीयं मे भोयणं । समागयाणं दीणा - 'णाहाणं दिण्णं भोयणं, दिण्णसेसं भुंजामि । वसिऊण य तत्थ निम्गओ, गओ मि अयलग्गामं । तत्थ रायपछे एकस्स सत्थवाहस्स आवणं अल्लीणो । तेण अब्भुट्ठेऊण दिण्णं आसणं । मुहुत्तंतरेण य लाभो महंतो लद्धो । तेण वि नीओ सगिहं । मज्जिओ मि सोवयारं । भुत्तभोयणस्स य मे पणओ कहेइ - 25 सुह सामि ! - अहं धणमित्तो नाम वैसजाइओ, सिरी मे भज्जा सरिसकुलसंभवा, तीसे दुहिया मित्तसिरी दारिया । सा मया नेमित्तियस्स कहिया - पस्स ताव दारिकं, केरिसी से भवियया ? / तेण लक्खणाणि परिसऊण भणियं - एस पुइपइणो भारिया भविस्सति । मया भणिओ - कत्थ सो ? कहं वा विण्णायो ? त्ति । सो भणति - जम्मि ते पाट्ठिएससहस्सगुणो लाभो भविस्सति, तक्खणादेव तं जओण्णिजासिति । तं एस 30 दारिया तुम्हं सुस्सूसिया हउत्ति । 1 ततो shaaN0॥ 2 सयंमय ली 3 ॥ 3 सोते du0 shaaN0॥ 4 'हवीपतिभा zAM0 ॥ 5 जाणेजा zAM0 ॥ -- 5 Page #207 -------------------------------------------------------------------------- ________________ 15 198 वसुदेवहिंडीए [वसुदेवेण मित्त-धणसिरीणं पाणिग्गहणं ततो सोभणे दिवसे पाणिग्गहणवेलाए आणिया मित्तसिरी सिरीसकुसुमसुकुमालसरीरा, सरससररुहनयणलोभणमुही, मुहकमलभूसणकसणतारकालंकियनयणजुयला । विहीय पाणिग्गहणे वित्ते उवट्ठविया सोलस कोडीओ सत्थवाहेण । ततो रमामहे सह तीए महुर त्र्भासिन्नीए। 5 तस्स य गिहस्स समीवे सोमस्स माहणस्स दैया सुनंदा नाम माहणी । तीसे पंचण्हं दारगाणं अणुंमग्गजाया भगिणी धणसिरी नाम दारिया । पुत्तो य से एको, सो मेहावी लल्लो । ततो मे कहेइ मित्तसिरी-अजउत्त ! सोमस्स सुओ एस दारओ असत्तो वेयं पढिउं, तेण दुक्खियाणि माहणाणि. सक्केज वो तिगिच्छं काउं जेण अज्झयणजोग्गो भवे? / मया भणिया-तव पियनिमित्तं घत्तिस्सामि त्ति । ततो से मया कत्तरीए जीहा10 तंतु सिग्घयाए कसिणा छिण्णा, रोहणाणि से पौत्ताणि । ततो विसवाणी संवुत्तो । तुढेहि य मे धणसिरी महुमासवणसिरी विव रूविणी उवणीया-देव! जीवाविया अम्हे दारयं तिगिच्छंतेहिं । सो य मे दारओ वेयं पाढिओ, थोवेण कालेण बहु गयं । ततो हं दोहिं वि मित्तसिरी-धणसिरीहिं सहिओ कीलमाणो तत्थ वसामि किंचि कालं ति ॥ ॥ इति सिरिसंघदासगणिविरइए वसुदेवहिंडीए मित्त सिरि-धणसिरिलंभो छटो स्म्म्त्तो॥ मित्तसिरि0 ग्रन्थाग्रम्-100-6. सर्वग्रन्थानम्-5572-15. सत्तमो कविलालंभो उप्पण्णवीसंभाण य सिं दोण्ह वि जणीणं कहिओ मे पुच्छंतीणं पभवो सच्छंदविहारो य । ततो परिओसविसप्पमाणसोभासमुदयाओ स्ण्वुत्ताओ। अण्णया य पयहिऊण निग्गतो 20 मि गओ वेदसामपुरं । तत्थेव बहिया 'वीसमामि' त्ति उजाणमतिगतो । पस्सामि य तरुणजुवतिं एक्काए वुड्ढाए डहरएहि य चेडरूवेहिं सहियं उववणदेवयामिव किं पि हिययगयमत्थमणुचिंतयंती लेप्पयजुवतिमिव निचलच्छी झायमाणी अच्छइ । ततो साममं पस्समाणी सहसा उहिया, कंठे गहेऊण परुदिता-सहदेव ! वल्लह ! देवर ! कओ सि ? त्ति । ततो कुसुमियाऽसोगच्छायासण्णिसण्णस्स मे कहै रोवंती-इहं कविलस्स रण्णो maha'ssapatI 25 पिया मे वसुपालिओ नाम, तस्साहं दुहिया वणमाला णाम. सा हं पिउणा कामरूवातो नरवैनिओएण कयाइं दोच्चेण रा(A)यस्स सुरदेवस्स कामरूवगस्स दिण्णा, सो मम गहेऊण सगिहमागतो. ततो हं सहदेव! तुमंसि पवसिए कहिं पि सुरदेवेण कुलघरस्स सुमरमाणी कस्सइ कालस्स इहाऽऽणिया. थोवस्स य कालस्स सो ताहे सुरदेवो अप्पणो मम वा मंदभागयाए पाणेहिं विउत्तो. ततो हं परमदुक्खिया गिहे रति अविंदमाणी 30 इमीए बहिरवुड्ढाए बालरूवेहिं सहिया उज्जाणमिहमागया सोगविणोयनिमित्तं. तुमं च 1'णुपुत्वजादेग् zAM0 विना॥ 2 मित्तसिरि-धणसिरीय लंभो छटो सम्मत्तो zAM0 ॥ 3 मि पत्थिओ मि वेद zAM0 ॥ 4 चिंतिजंती zA0 ॥ 5 देग्णी पिच्छइ zAM0 विना ॥ 6 बहिं वुशां0 विना ॥ Page #208 -------------------------------------------------------------------------- ________________ कविलाकए नेमित्तिस्स पुच्छा ] सत्तमो कविलालंभो । 199 मे दिट्ठो, इयाणि धीं लभिस्सामो-त्ति एवं कहेइ । अहं पिणं 'हुं हुं' ति करेमि । चिंतियं च मया-कयमिमीए देवरनाडयं, तं पस्सामि ताव से परिणाम ति । सा य भणतिवच्चामो गिहं ति । ततो पत्थिया मो वेदसामपुरमझेण । विम्हितो जणो पेच्छति मं 'को णु एसो देवरूवि ?' त्ति । ऐगतो मि वसुपालियगिहं ति । वणमाला कहेइ घरजणस्स-एस मे देवरो सहदेवो चिरपवसिओ दिट्ठो त्ति । तुटेण य घरजणेण अच्छेर-5 यमिव दिस्सहे । कयपायसोयस्स य siNeha'nbhaMga-सम्मदण-पघंसण-सिण्हाणाणि वणमाला करेइ सयं । siNeha'bhaMgagattassa परिहियवत्थस्स य चिरायमाणे वसुपालिए उवणीयं मे भोयणं । भुत्तभोयणो य आसणगतो अच्छामि । आगओ व्सुपालिओ। तेण मे कओ पैणिवाओ दंसणेणेव । कहियं च से वणमालाए-ताय! एस मे देवरो सहदेवो त्ति । सो भणति-सागयं ते ? त्ति । पुणो पुणो य मे पस्सति । तीए य भणिओ-ताय ! 'तुब्भे 10 चिरायह' त्ति भुत्तो सहदेवो. कहाऽवक्खेवो आसि ? त्ति । सो भणति-सुङ कयं जं भुत्तो, मम पुण वक्खेवं सुणाहि कविलो राया भिगुणा नेमित्तिणा अण्णया भणिओ-राय ! कविला कण्णा सत्थकाराऽणुमयलक्खणोववेया अड्डभरहाहिवपिउभज्जा भविस्सति । रण्णा पुच्छिओ-कत्थ सो होज्जा ? कहं वा नायबो ? त्ति। सो भणति-निमित्तबलेण भणामि-(ग्रन्थानम्-5600) 15 जो फुलिंगमुहं आसं दमेहित्ति तं जाणसु. सो पुण गिरितडे संपयं अच्छति देवदेवस्स गिहे । तं वयणं परिघेत्तूण महरिहवत्थाऽऽहरणा जे कुसला मणुस्सा ते भणियाको तं गिरितडाओ इहाणेज्जा अविजाणियं ? / तत्थ इंदसम्मेण इंदजालिएण पडिवणंअहं आणेमि तं तव नेमित्तीकहियं जामाउगं ति । सो सपरिवारो गतो अज बहुयस्स कालस्स आगतो कहेइ राइणो देव! अहं गतो गिरितडं, दिट्ठो य मया सो पुहवितलेति-20 लओ मणस्स अच्छेरयभूओ. विजासाहणववएसेण य निणीओ गामाओ पवयकडयसंसिए य पएसे. विमाणं जंतमयं रज्जुपडिबद्धं विलइओ राओ. ततो णं गगणगमणसंठियं निस्संदं नेमो. विभाए च नाऊण 'हीरामि' त्ति पलाओ, महाजको न सकिओ गहेडं. इमो य मे कालो परिभमंताणं, ण य से सुती वि लद्ध त्ति निवत्ता मो । तं एयमह~ सोऊणं राया विमणो ऽकहं तस्स पडिवत्ती होज ?' ति वियारेमाणो अच्छ्ति। तस्स समीवे अहं आसि । 25 ऐसाऽवक्खेवो-त्ति तेण वणमालाए कहियं । तं च वयणं सोऊण मे चिंता जाया-जातं इहं अच्छियवं ति । अवरजुके य वसुपालियसमक्खं वणमाला ममं भणति-सहदेवसामि! सकेह फुलिंगमुहं आसं दमेऊणं ? / मया भणिया-आसं दद्दूण तस्स पगती विण्णायए । वसुपालिएणं भणियं-पस्सह आसं 1 गगत्तस्स उम्मद्ददेग् zAM0 विना ॥ 2 थनियत्थस्स zAM0 ॥ 3 पणामो दसणेण । कदेग् zAM0 विना । / 4देग्ति सुरदेव zAM0 ॥ 5 देग्लसं(म)गलतिलदेग् zAM0 ॥ 6 मणुस्सादेग् zAM0 ॥ 7 u0 me0 विनाऽन्यत्र-सि. यपए ली 3 zAM0 सियए य पएक 3 गो 3 ॥ 8 से पौत्ती वि क 3 go0॥ 9 एसो व zAM0 विना । / Page #209 -------------------------------------------------------------------------- ________________ वसुदेवहिंडी । [ वसुदेवेण कविलाए पाणिगहणं सच्छंदेणं । दिट्ठो य मया फुलिंगमुहो बालकुमुयपत्तरासिवण्णो, उक्किटुप्पमाणो, पण्णत्तारं अंगुलाणि ऊसिओ, अट्ठसयंगुलपरिणाहो, बत्ती संगुलिवयणो, आवत्तसुद्धो, पसत्थखुर-कण्णकेस-सर-संठाण-णयण-जंघो, अतितेयस्सियाए अणारोहणीओ । तं दट्ठूण य मया भणिओसक्का आसं दमेऊणं ति । वसुपालितो भणति -रण्णा पुत्र संदिट्ठो मि-जो इच्छति सं 5 दमेण तस्स वियरह कामओ. दमियं च मम निवेदेसुं त्ति तं संदिसह जं एत्थं कायव्वं । मया से बलिविहाणं संदिट्ठ, कुंचमुहीओ संकला पडिबद्धाओ 'सूईओ चत्तारि कारह' त्ति । तेण जहासंदिट्टं कयं । अहं पि कयमंगलो फुलिंगमुहमभिरूढो । सूईओ संकलिय पल्ला - णस्स चउसु अंगेसु सन्निवेसियाओ । जओ पडिउमिच्छति ततो सूतीपडिपेल्लिओ ठाति । उद्धाइओ निवारिज्जइ, न य से खेयं होति । ततो ठाउं इच्छति, तं वहिउमारद्धो । राया 10 अवलोयगतो परसति । वायगजणो य सिक्खाकुसलो विम्हिओ य पसंसति साहुकारमुहलो । तओ मया तोसिओ य राया, दमिओ फुलिंगमुहो । इंदसम्मो य परिसऊण ममं पडिओ पाए - खमह जं अम्हेहिं तुम्हें भवियवं अयाणमाणेहिं चेट्ठियं गिरितडे । 200 ततो सोहणे दिवसे कविला रायकण्णा दिक्खिया, अहं च । उवणीया य में समीवं कण सुधोयनिम्मिया विव देवया, निश्वयणिज्जमणोहरसरीरा, सरयपसाहियसर को मलकम15 लवयणा । तओ हुआ विहिणा हुयासणो पुरोहिण । गाहिओ मिपाणि कविलाए रायवरकण्णाए कविलेण । ततो मे परमपरितोसविसप्पियनयणजुयलेण पयक्खिणीकओ जलणदेवो, छूढा लायंजलीओ । उवणीया बत्तीसं कोडीओ विलिएण कविलेण । धुवदंसणसुमसोय कविलाय सह मुदितो वसामि कविलरायगिहे । तस्स य सुओ अंसुमंतो नाम कुमारो, सो मं सेवति विणीओ । गाहेमि णं कलासु विसेसं । कविला गुणपरित्त 20 निरुस्सुयरस य मे वच्चति कालो । जणेमि णं तत्थ हूं कविलं नाम कुमारं ॥ ॥ इति सिरिसंघदासगणिविरइए वसुदेवहिंडीए कविल (ला) लंभो सत्तमो सम्मत्तो ॥ कविलालंभग्रन्थाग्रम् - श्लोक 63 a0 17. सर्वग्रन्थाग्रम् - श्लोक 5636. 1 देग्देण य । दिदेग् zAM0 विना ॥ 2 वेदिय त्ति zAM0 विना ॥ 3 णगो pa0 zAM0 ॥ 4 कविलालंभो सत्तमो समत्तो इतिरूपा पुष्पिका zAM0 ॥ Page #210 -------------------------------------------------------------------------- ________________ naMbara For Private & Personal use only www.jainelinery.org