________________
४२
मलहिंडीए
[ अमडलस्स
समं देवगंतूण भगइ - अज्जउत्त ! मयणसरपहारदूमियहिययाए सामदत्ताए नेवसमागम - संसग्गीसंभोगस लिलोदएण आसासेहि सरीरयं किं बहुणा ? इच्छामहल्लकल्लोले आसातरंगभंगपउरे कामसमुद्दे निबुडुमाणीए समागमउत्तारणपोतो होहित्ति असरणयाए सरणं । ततो सा मए करतलसंपुडेणं घेत्तूर्ण हियए निबोदएणं (?) तीए अग्गहत्थे भणिया - 'सुयणु ! $ सज्जो हंसदेसं गंतुं ति आणेह सामदत्तं' ति भणिया । ततो सा गया, आगता य सामदत्ता । तं च अहं दट्ठण नवपाउसकालकुसुमियकलंबरुक्खो विव कँटेइयसबरोमवो जातो । ततो रूवविम्हयमयणसर संतत्तहियएणं धणियं उवगूहिया । सा वि य अणंगर्संरतावसोसियसरीरा दहमिव अंगमंगेहिं मे अतिगया । ततो सूरायवतत्तमिव वसुहं आसासेंतो तीय विम्हयणीयरूवं पेच्छंतो न तिप्पामि । समासासेऊण सामदत्तं दढ10 बंधणेमीयं, पसत्थलक्खणतुरयजुत्तं, तद्दत्तं, गमणजोगं, सबोवगरण-पहरणसज्जं रहं घेत्तूण आगओ । आरुहिया य मे सामदत्ता रहवरं । ततो मे नियगबलदप्पमसहमाणेगं जणस्स कित्तिविवरं मग्गंतेणं नामतं पगडियं - 'जो भे देवाणुप्पिया ! नवियाए माऊए दुद्धं पाउकामो सो मम पुरओ ठाउ त्ति एस अहं अगडदत्तो सामं घेत्तूण वच्चामि अणित्ता पत्थिओ उज्जेणिं विविहदबगहियपाहेओ । निया य मो नयरीओ, कतो य मे 15 दिसादेवयाणं पणामो, चोइया तुरया, तुरयवेअ - रहलहुयाए य दूरं गया मो । तत्थ य तुरगवीसामणनिमित्तं एगंते सीयलजलब्भासे [* आसे] वीसमंतो सरीरजवणत्थं आहारं थोवं थोवं च अहिलसंतो सामदत्ता चित्तरक्खणनिमित्तं । सा वि य सामदत्ता बंधववि
ओगदुहियहियया मम अणुरागेणं सोयं निगूहमाणी कह कह वि आहारं आहारेइ । ततो एवं वच्चामो । पत्ता मो अंतियगामं वच्छाजणवयस्स । तस्स य गामस्स अदूरसामंते पाणि20 यसमीवे बंधावेऊण तुरए चारेमाणो अच्छामि ।
पिच्छामो य गामसमीवे महंतं जणसमूहं । तओ दुवे पुरिसा आगंतूण ममं भांतिसागयं सामि !, कतो आगमणं ? ति, कतो वा गम्मइ ? त्ति । ततो मया लवियं-कोसंबीओ आगच्छामि, उज्जेणीं वच्चामि त्ति । ते भांति - अम्हे वि तुम्भेहिं समं वच्चामो उज्जेणि जइ पसाओ अस्थि । मया भणियं - बच्चहं ति । ततो ते पुणो वि ममं भांति25 सामि ! सुह, इत्थ किर पंथे हत्थी मारेति, दिट्ठीविसो सप्पो, दारुणओ वग्घो, अज्जुणओ चोरसेणावई पंचहिं निअँडसएहिं सद्धिं संपरिवुडो सत्थे घाएमाणो अच्छइति किह गंतवं ? ति । ततो मया भणियं --नवरि मम छंदेण वञ्चह त्ति, नत्थि " मे पइभयं ति । एवं भणिया संता 'जहा आणवेह' त्ति भणिडं गया । तेहि य तेसिं सत्थेल्लयपुरिसाणं जहाभणियं परिकहियं । 'तह' त्ति ते भणिऊण सबे गमणसज्जा जाया ।
१ अवगं° उ २ विना ॥ २ भवस° मो० गो ३ | ३ 'ण हियए निवेदेऊणं तीए शां० । 'ण तीए उ० ॥
४ समाग° शां० ॥ ५ कुंचुइ° ली ३ ॥ ६° सरसो° शां० विना ॥ ७° तं दद्दूण गम° उ २ || ८ ओ य न° उ २ विना ॥ ९ °हित्ति उ २ विना ॥ १० निम्गुडस उ २ ॥ ११ ते (भे) प° शां० विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org