________________
१२४ वसुदेवहिंडीए
[ अंगारकपरिचओ अंगारकपरिचओ ___ इहं वेयड्दपव्वयस्स दाहिणल्लाए सेढीए नयरं किण्णरगीयं नाम, तत्थ राया अच्चिमाली विव पावगो तेयस्सी अच्चिमाली णाम, तस्स देवी पभावती नामं, तीए दुवे पुत्ता
जलणवेगो असणिवेगो य । जलणवेगस्स विमलाभा नाम महादेवी, तीए अंगारको 5 कुमारो । असणिवेगस्स सुप्पभा देवी, तीए अहं दुहिया । कयाइं च अच्चिमाली राया
सह देवीए वेयडसिहरितले विहरिऊण नियगपुरुजाणे उवइओ, एगपएसे सुहासीणो मिहो कहाहिं अच्छति । नाइदूरे य से हरिणो ठितो अच्छति । रण्णा सायगो खित्तो मिगस्स, पडिनियत्तो य, न य चलिओ मिओ । ततो अमरिसेणं बितियं संधेमाणो अदि.
हाए देवयाए बोहिओ अचिमाली-नंद-सुनंदा भयवंतो चारणा एत्थ पसत्थज्झाणो10 वगया लयाघरे चिट्ठति, तेसिं आसण्णो तुमे मिओ तक्किओ. रिद्धिमंतो अणगारा जंतुसयं
रक्खंति. तत्थगए य जो सत्ते विवाडेज्जा तस्स जइ कुप्पंति णे य णं देवा वि परित्तायंति. जाहि, खामेहि चारणे, मा विणस्सिहिसि-त्ति भणिओ भीओ गओ चारणसमीवं । वंदिऊण भणइ–भयवं! मरिसेह, मया मिओ तुब्भं पायसमीवं ठिओ विवाडेउं तकिओ।
तओ गंदेण साहुणा भणिओ-राय! कीलमाणा पाणिणो अट्ठाए अणट्ठाए य पाणिवहं 15 काऊण अहरगइं गया बहुं कालं विवसा दुक्खसहस्साणि पावंति, तं विरमह पाणिवहाओ. विगयवेरो भविस्ससि. अवराही(हि)जीवं जो वहिज सो वि ताव पावसंचयफलं भवसपहिं न नित्थरइ, किं पुण जो अणवरद्धकुद्घघायगो ? । ततो सो एवंविहोपदेससंजणिअवेरग्गो जेसुयस्स जलणवेगस्स पण्णत्तिं रजं च दाऊण पवइओ संविग्गो विहरति ।
घहुणा य कालेण विहरता पुणो वि भयवंतो णंद-सुणंदा किन्नरगीयमुवगया। जलण20 वेगो निग्गओ वंदिउं । तओ चारणेहिं अणुसट्ठो अणिच्चयं विभूति उवदंसंतेहिं, निधिण्णकामभोगो य डहरगं च भाउयं सद्दावेऊण भणति-अहं विरागमग्गमोइण्णो पवइउकामो, तुमं पण्णत्तिं रज्जं वा वरेहि त्ति । ततो णेण भणियं-कुमारो बालो, न जुत्तं ममं वरग्गहं गहेडं. सो ताव गिण्हउ जं से अहिप्पेयं । सो सहाविओ, पुच्छिओ य भणइ-जं अम्मा निदिसिहित्ति तं गिहिस्सं । तीए भणिओ-पण्णत्तिं 'गिहिजाहि, जो विजाहिको सो 25 रजसामी । तेण माउउवएसेण पण्णत्ती गहिया । असणिवेगो राया जातो । विमलामा य जहा पुरा पगतीओ करं गिण्हति । ततो रायाणमुवट्ठियाओ-देव! अम्हे सुप्पभाए देवीए संपदं उवायं करेमु, विमलामा वि मग्गइ करं, दो पुण अप्पत्ता अम्हं संदिसह त्ति । सा सद्दाविया-(प्रन्थानम्-३४००)मा पगतीओ बासु त्ति । भणइ-अहं पुत्तमाया भरि
हामि उवायस त्ति । वारिजमाणी पीलेइ, पुत्तं च से दीवेइ । सो बलकारेणं से 30 रोचइ तं भुजइ । एवं विरोधे वड्डमाणे विजाबलेण असणिवेगं मम पियरं पराजेऊण णिवत्तो। कयाभिसेओ ममं सहावेऊण भणति-सामलि ! अच्छसु तुमं वीसत्था, भाउगसिरि
१य सिहरिणो ठतो मिगो अच्छ° शां० विना ॥ २ ण तं देशां०॥ ३ द्धो घा° शां० मे० विना ॥ ४ गेण्ह, जो शां०॥ ५ हितो सोशाक मे० विना ॥ ६ भयेप्प शां० मे.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org