________________
परिचओ] बीओ सामलीलंभो।
१२३ सामलीपरिचओ
मुहुत्तंतरेण य इत्थिगा मज्झिमे वए पवत्तमाणी सित-सुहुमदुगुल्लपरिधाणुत्तरीया आगया, पणया य नाम साहिऊण-अहं मत्तकोकिला रणो असणिवेगस्स दुहियाए सामलियाए विज्जाहरकण्णाए बाहिरिया पडिहारी. सुणह देव!-राइणो संदेसेणं सचिवेहिं पवणवेग-ऽच्चिमालीहिं आणित त्थ. रण्णो दुहिया सामली नाम माहवमाससंझाकुवलय-5 सामा, लक्खणपाढगपसंसियसुपइट्टियसभावरत्ततला, तलाऽणुपुत्ववैट्टियंगुलीतंबनहपायजुयला, दुधिभावणीय-पिंडिय-वट्ट-सुकुमाल-गूढरोमजंघा, पीणसनाहितकतलीखंभसन्निभोरू, पीवर-थिरनितंबदेसपिहुलसोणी, दाहिणावत्तनाही, मंडलग्गयतणु-कसिणरोमराईपरिमंडियकरमितमज्झा, पीणुण्णयहारहसिरहितयहरसंहितपओहरा, गूढसंधिदेससण्णिभूसणमाणसंगयबाहुलतिका, चामर-मीणा-ऽऽयपत्तसुविभत्तपाणिलेहा, रयणावलिसमुचितकंबुकंधरा,पयो- 10 . धरपडलविणिग्गयपुण्णचंदसोमवंदणचंदा, रत्तंतधवलकसिणमज्झनयणा, बिंबफलोवमरमणिजाऽधररूवगा, कुंडलोवभोगजोगसंगयसवणा, उण्णयपसत्थनासावंसा, संवणमणसुभगमहुरभणिया, परिजणनयणभमरपिज्जमाणलायण्णरस त्ति. तुम्हं राया दाउकामो, मा सुगा होह।
तत्थ य वावी आसण्णा, खारका य आकासेणं तं वाविं उयरंति । मया चिंतियं-किं मण्णे सिरीसिवा विजाहरी होजा, जओ इमा खारका आकासेणं वच्चंति । मत्तकोकिला 15 य मम आकूयं जाणिऊण भणइ-देव! न एस खारका विजाहरी. सुणध कारणं-एसा वावी झरिम-मिट्ठ-पत्थपाणिया 'मा चउप्पयगम्मा होहिति' त्ति फलिहसोमाणा कया. जइ य पाणियं पाउं अहिलसह तो उयारेमि ते । मया 'आमंति भणियं । ततो हं तीए समगं तं सोमाणवीहिं उइण्णो वाविं । पीयं मया पियवयणामयमिव मधुरं गुरुवयणमिव पत्थं तिसिएणं पाणियं । उत्तिण्णो मि । आगओ परियणो रायसंदेसेणं ण्हाणविहि-वत्था-ऽऽभ-20 रणाणि य गहेऊणं । णयरदुवारे य कलहंसी नाम अब्भंतरपडिहारी, तीए एहविओ सपरियणाए, अलंकिओ पविट्ठो नयरं जणेण य पसंसिजमाणो । दिट्ठो मया राया असणिवेगो, फओ य से पणिवाओ। तेणं अब्भुढेऊणं 'सुसागय'ति भणंतेणं अद्धासणे निवेसाविओ । सोहणे मुहुत्ते दिहा मया सामली रायकण्णा जहाकहिया मत्तकोकिलाए । तीए वि तुट्टेण राइणा पाणिं गाहिओ विहीए, पविट्ठो गन्भागारं।
वत्तेसु य कोउगेसु विरहे मं सामली विष्णवेइ-अजउत्त ! विण्णवेमि, देहि मे वरं । मया भणिया-पिये! विण्णवेयवा, जं तुमं विण्णवेसि सो ममं पसाओ । सा भणइअविप्पओगं तुम्भेहिं समं इच्छामि त्ति । मया भणिया-एस मज्झं वरो न तुझं ति । सा भणइ-कारणं सुणह
25
१ यमालसामा शां०॥२ वढियं गो ३॥ ३°समाहिली ३॥४°यहारहरिसिरहितयहरिसितपओ शां०। यतिसरइहारसहितपओ० उ०॥ ५ देसामणिभूली ३॥६वयणयंदा शा०॥ ७ सउणगणसुशा० विना ॥८त्ति शां० विना ॥ ९भचासपणे ली ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org