________________
[पडिमुहं ] पडिमुहमओ
केसु वि दिवसेसु गएसु पज्जुण्णो गतो वसुदेवघरं, अभंतरोवत्थाणे य वसुदेवख्वं काऊण उवविठ्ठो आसणे। देवीहिं कयप्पणामाहिं परियंचिओ पुच्छिओ य-देव! कत्थ अ5 च्छिय त्थ ? । भणइ-गओ मि जेट्ठस्स राइणो गिहं । ताओ भणंति-का तत्थ कहा आ
सी । भणइ-तत्थ चारणसमणो णभंगणाओ उर्वइओ, वंदिओ संभंतेहिं,कट्ठासणे आसीणो। पुच्छिओ राइणा-कओ भयत्रं आगओऽत्थ ? । सो भणइ-राय! धायइसंडदीवभरहाओ। 'तं केरिसं ?' ति पुच्छिओ साहइ-जो चक्खुणा पस्सेज त्ति किंचि खेत्तं पवयं वा सो ण जाणइ विक्खंभा-ऽऽयामपरिमाणं पि. जहा सबन्नू वण्णेति तहा साहामि-लवणसमु10 द-कालोद-उसुक्कार-चुल्लहिमवंतपरिक्खित्ताणि दुवे भरहाणि चत्तारि चत्तारि जोयणसय
सहस्साणि आयामेणं, लवणसमुदंतेण छ जोयणसहस्साणि छच्च सयाणि चोहसुत्तराणि जोयणाणं सयं च एगूणवीसं दुसत्तबारसुत्तरभागाणं, कालोदसमुदंतेणं एगूणवीसं जोयणसहस्साणि तिन्नि य सथाणि एगाणउयाणि एगूणसत्तरं च भागे। एवं च कहेइ ।।
वसुदेवो य अतिगतो निवारिओ अभंतरपडिहारेहिं-अम्हं राया अंतेउरगतो, तुम्भे15 के तस्स सरिसरूवा ?, ण भे पविसियवं ति । ततो सो भणइ-किं पलवह ? ति–बला
अइगतो, सुणइ य गंभीरसदं । दिट्ठो य पजुण्णेण, साभावियरूवी य पडिओ अजगस्स पाएसु। कयासीसो भणिओ-नत्तुय ! अज्जियाहिं सह को कओ आलावो? । भणइ-तुब्भं परिवालेंतेगं तुझ रूवेणं मोहियाओ मुहुन्तं । तओ पहसियाओ भणंति–णत्तुय ! देवो विव इच्छियरूवधरो सि, जीव चिरं बहूणि वाससहस्साणि । ततो भणति-अजय ! तुब्भे20 [हिं] वाससयं परिभमंतेहिं अम्हं अज्जियाओ लद्धाओ. पस्सह संबस्स परिभोगे, सुभा
णुस्स पिंडियाओ कण्णाओ ताओ संबस्स उवट्ठियाओ । वसुदेवेण भणिओ पज्जुण्णोसंबो कूवदहरो इव सुहागयभोगसंतुट्ठो. 'मया पुण परिव्भमंतेण जाणि सुहाणि दुक्खाणि वा अणुभूयाणि ताणि अण्णेण पुरिसेण (ग्रन्थानम्-३०००) दुक्कर होजत्ति चिंतेमि । ततो पणओ पज्जण्णो विण्णवेइ-अजय ! कुणह मे पसायं, कहेहैं जहा हिंडिय स्थ । भणइ25 कस्स वा कहेयचं ? को वा मे तुमाए विसिट्ठो नत्तुओ?, किं पुण तुमं सि अण्णेसिं साहिंतओ, तो मे पुणो बाहिहिंति ते ; तो जस्स जस्स अस्थि इच्छा सोउं तं तं मेलावेहि. ततो तुमं पुरओ काऊण कहेहं । ततो तेण तुद्वेण कुलगरा अकूरा-ऽणाहिट्ठि-सारणगणा य राम-केसवादी य निमंतिया । ते समेया सहाए पहट्ठमणसा । तेसिं च मज्झगओवसुदेवो बहस्सती विव कोविदाणं पज्जुण्णपमुहाणं धम्म-ऽत्थ-काम-लोग-वेद-समयदिट्ठ-सुता-ऽणुभूयं 30 पकहिओ सुयणसवणणंदिणा सरेणं । सुणह
१गदेसु शां० ।। २ °वदिओ शां०॥ ३ दुवे हिमवयम्गाणि भर ली ३॥ ४ हेहि शां० विना ।। ५°माओ वि० शां० विना ।। ६ कहेमि शां० ॥ ७ 'मए दिदं सुता शां० विना ॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org