________________
कण्णगाणं संबेण परिणयणं ]
मुहं ।
१०९
गओ संबदारिगासमीवं । तेण वि कुल-रूव विभवे सुभाणुस्स वण्णंतेण विलोभिया तव मरणं ववइसइ, भणइ य - अजय ! तुम्हं देवतब्भूयाणं जइ वि य वयणं करेज्ज तो ताहिं राधूयादा सीहिं 'खोट्टीहिं तुल्ला एस'त्ति परिभविज्जिस्सं, तुम्भे कत्थगए उवद्वावेज्जा ?. तं अतीत, मा मं धम्मं जाणंता अग्गिम्मि छुहह । ततो सो गतो । सच्चभामाए य कण्हो अब्भत्थिओ - दारगस्स जीवियहेउं भण्णउ सा दारिगा । कहं वि कण्हेण पडिवन्नं । गएहि 5 य अब्भत्थिया सच्चभामाए - पुत्ति ! पुत्तभिक्खं मे देहि । सा भणइ मया तुब्भं वयणेण छूढो अप्पा बंधणे. 'अहं पुण कुमारेण सबबाहिं ठविजं' ति जातं मे सलं को अवहिति ? । तेहिं भणिया-तुमं पुत्त ! दारयसमीवे, सेसा तुब्भं अवसाणे । ' एवं नाम' ति अइणीया कुमारिमज्झं, लद्धपसरा य भणइ – अहं ताव गणियादारिया बला वि आणिजामि तुभे णाम रायधूया होइऊण अण्णेसु जायवकुमारेसु देवरूवीसु विज्जमा - 10 सु सुभाणुगस्स दिज्जियैवा । अईयमज्जाया ताओ णं भांति - तुमं सच्छंदा, अम्हे अम्मा-पिउवसाओ, किं करेमु ? । ततो सा संबगुणे वण्णेइ । तओ तीए कहाए रज्जमाणीए जाणिऊण काहिंचि सयं रूवं दरिसेइ । पाणिग्गहणदिवसे भाणुसमीवे ठविया, सेसा पंतीए । सो रूवविम्हिओ निज्झायि णं, संबं पस्सइ, अवसरइ य 'एस संबोि जंपमाणी, पुणो कण्णं पासइ । सा रोवइ - अहं किर संबो परिजणेण भण्णइ. संबं कत्थ 15 विगयं उप्परसय त्ति । पुणो पुणो एवं दंसेइ से, परिजणस्स अंतरियस्स दंसेइ रूवं अप्पाणं च । निवेदितं कण्हस्स । सो भणइ - इ - रुप्पिणि जंबवई च सदावेह. जदि संबो होहित्ति दंसेहिति से अप्पाणं । कहियं च, ताओ इत्थियाओ आगंतुं जायववुड्ढा य आगया । सिओ णेण अप्पा । पुच्छिओ तेहिं - संघ ! कीस इहं अइगतो ? । [ सो भणइ - ] देवेण अम्माए य बला अइणीओ मि, तो पत्थिओ सगिहं । भाणू भणिओ - पट्टए ठिओ पहायसु 20 वहुसहिओ ति । सो भणइ - अलं मम एयाहिं, संवेण एयाओ उद्दालियल्लियाउ ति । तो सप्पहासेहिं कुलगरेहिं संबो सुहिरण्णयासहिएण अट्ठसण कण्णाणं हविओ । दिण्णा से कण्हेण पण्णा कोडीओ सुवण्णस्स, वत्था - SSभरण-सयणा-ऽऽसण-जाण-वाहण-भायणविही- परिचारियाओ । ततो सो पासायगतो ताहिं रायतणयाहिं सहिओ निरुस्सुओ नाडहिं उवगिज्जमाणो दोगुंदुगदेवो विव निरुब्बिग्गो माणुस्सए भोए भुंजमाणो विहरइ त्ति ॥ ॥ मुहं कहाए ॥
I
मुहग्रंथाप्रम्
श्लो० १३४ अ० १२.
१ खुडतु° ली ३ । खुड्डुहिं तु क ३ गो ३ मे० । खुड्डाहिं तु उ० ॥ ३ मारी, लमज्झपस शां० ॥ ४ यब्वं ली ३ विना ॥ ५ अइम० शां० ॥
Jain Education International
सर्वप्रथाग्रम्
श्लो० २९७८ अ०२९.
For Private & Personal Use Only
२ अतीव ली ३ मे० विना ॥ ६°एहिं क० शां० मे० विना ॥
25
www.jainelibrary.org