________________
वसुदेवहिंडीए [सुभाणुनिमित्तं संगहिआणं तञ्छितो अतिगतो सभं । वासुदेवेण पुच्छिओ-संबसामि ! किं इमं ? । सो भणइ-जो पज्जोसियं आलावं करेइ तस्सेसो मुहे संकू आहम्मइ त्ति । वासुदेवेण भणिया कुलगरामुयं भे, अहं एएण हिजो पंचगवेग पहाणाविओ. तं किर अहं तुझं जइ कहेमि तो मे
संकू मुहे आहम्मइ. तो निग्गतो जं काहिसि तं काहिसि, मा वस बारवतीए । वसुदेवेण 5 भणियं-कण्ह ! खमाहि, सो एस केलीकिलो अम्हाणं कुलस्स अलंकारभूओ, जह रिसीणं णारदो । ततो कण्हो भणइ-एस तुब्भेहिं उविक्खिओ, जेण मया वि खेलेइ. न इहं वसियत्वं । कुलगरेहिं भणिओ-संब ! निग्गमउ नयरीओ । सो भणइकालो ठविजउ, जञ्चिरं मया बाहिं अच्छियत्वं । कण्हेण भणियं-निच्छुभंतस्स को काल
परिच्छेदो ? । सो भणइ–'तुब्भे इहं सबे वसह, मया पुण अपरिमियं कालं बाहिं अच्छे10 यवं' ति अणवट्ठिए काले ण णीमि त्ति । कण्हेण भणियं-जया ते सच्चभामा अहं च
अब्भत्थेऊण अईणेमु तदा बारवइं अईहिसि । - ततो 'एवं' ति वोत्तूणं पियामहाण कयपणिपातो निग्गतो गतो पज्जुण्णसमीवं । कहियं च णेण निबिसयकारणं सावराहं । तेण भणिओ-पियरं अच्चासायंतेण ते महंतो अव
राहो कओ. वचसु ताव. उवसंतं देवं विण्णवेहामि त्ति । ततो संबो भणइ-देव ! जइ 15 तुब्भेहिं पि विसजिओ ता मे पण्णत्तिं जाइयं देह । पजुण्णेण भणिओ-पण्णत्तिपरि
गहिओ किंचि काहिसि दुण्णयं, ततो मज्झ वि उवालभं होहिति त्ति । ततो संबो भणइन करेहामि अविणयं, कुणह मे पसायं । दिण्णा य से पण्णत्ती-भयवइ ! बहिवसंतस्स संबस्स होहि सहायिगा । ततो तस्स कयप्पणामो विसज्जियदुईतो निग्गतो एगागी
सुरट्ठाविसए विहरइ । 20 कहेइ से बारवइवट्टमाणिं पण्णत्ती, जहा-देवीए सच्चभामाए वासुदेवो विण्णविओ
जाव संबो निग्गतो ताव सुभाणुस्स एगदिवसे अट्ठसयाणं रायकण्णाणं समयं वीवाहो होउ निविग्धं ति। ताण य सत्तुत्तरसयं कुल-रूव-विण्णाणसालिणीणं मेलावियं ति। सत्थो य बारवतिं वच्चइ, पण्णत्तीसंगहिओ कण्णास्वधारी सत्थवाहमल्लीणो धाइसहिओ । सोधाईए भणिओ-एसा गणियादारिया इच्छइ तुझे संसिया बारवतिं पविसिउं. तत्थ एगस्स इच्छि25 यस्स भत्तुणो भारिया होहिति त्ति । सत्थवाहेण परिग्गहीया पत्ता बारवति । दिट्ठा सु
भाणुमणुस्सेहिं, निवेइया णेहिं कुमारस्स । सो रूवाइसयसवणविम्हिओ आगओ, तस्स दंसिओ अप्पा ईसि त्ति सो उम्माइओ, पुणो तं पवदति । सा वि "संदेसेइ अप्पाणं 'गणियादारिंग' ति, पविलोभावेऊँणं विभवेणं मरिउ ववसति । न इच्छइ य जाहे ताहे
सभवणे पडिसिद्धभोयणो ठितो । उवलद्धं च . देवीए, तीय वि महत्तरगा पेसिया । तेहिं 30बहुप्पयारमणुणीया न पडिवज्जइ । ततो उग्गसेणो सच्चभामाए पायवडियाए विण्णविओ
१णीम सि शां० मे. विना ॥ २ °इनेहामो तदा शां० विना ॥ ३ हितओ क ३ ॥ ४ सो अम्मा शां० मे. विना ॥ ५ से दंसे शां० विना ॥ ६ वेति णं शां०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org