________________
१११
अंधगवहिपरिचओ]
पडिमुहं । अंधगवहिपरिचओ
इहं आसी हरिवंसगगणचंदा-ऽऽदिच्चा दुवे भायरो-सोरी वीरो य। तत्थ सोरिणा रण्णा सोरियपुरं निवेसियं, वीरेण पुण सोवीरं । ते य अण्णोण्णाणुरत्ता अविभत्तरजकोस-कोट्ठागारी वुहाहंकारा णिरुवदुयं रजसिरीमणुभवमाणा विहरति । तत्थ सोरिस्स राइणो पुत्तो अंधगवण्ही पहाणो, भद्दा देवी य, दस पुत्ता समुद विजयाइणो; दुवे य 5 दुहियाओ-कोंती मही य । वीरस्स भोयवण्ही पुत्तो, तस्स उग्गसेणो, उग्गसेणस्स बंधू-सुबंधू-कंसमादीया।
सुपइट्ठो य अणगारो गणपरिखुडो विहरमाणो सोरियपुरस्स णाइदूरे सिरिवणे उज्जाणे समोसरिओ। सोरी वीरो य दो भायरो तस्सागमणहरिसिया निग्गया वंदिउं, पणया य सुणंति साहुमुहनिग्गयं नमिजिणमयं, जहा-जीवा राग-दोसवसगया बहुं पावं 10 समजिणित्ता नरग-तिरिय-कुमाणुस-देवदुग्गतीसु सारीर-माणसाणि दुक्खसहस्साणि अणुभवमाणा बहुं कालं किलिस्संति. कम्मलाघवेण य अरहंतवयणं भवसयसहस्सदुल्लहं सुणित्ता सद्दहति. सद्दहमाणा य संवरियासवदुवारा बज्झ-ऽभंतरतवविधिविसोधितमला सिद्धिवसधिसाहीणा भवंति, सावसेसकम्मा वा केइ विउलं सुरसुहमणुभविऊण परित्तेण कालेण दुक्खसमुद्दपरतीरगामिणो भविस्संति । ततो ते एवं विहं सुपइट्ठमुणिवयणं 15 सोऊण जायतिधसंवेगा पुत्तेसु संकामियरजसिरी पवइया, अप्परिपडियवेरग्गा जहोवइ8 गुरुसंदेसं संपाडेमाणा विहरंति । बहुणा य कालेण गुरुसहिया सोरियपुरमागया । वंदिया य परमपीइसंपउत्तेण अंधगवण्हिणा, उवासिऊण य गतो सपुरं।
साहुसमीवे अडरत्तसमए देवोवयणनिमित्तं उपिंजलओ आसि । ततो अंधगवण्ही जायकोऊहलो निजाओ, विणयपणओ पुच्छइ सुपइट्ठमणगारं-भयवं ! किंनिमित्तो देवु-20 जोतो आसी ? । साहुणा भणियं–एगस्स साहुस्स पडिमागयस्स सत्तरत्तंतराओ देवो पडिणीओ उवसग्गं कासी य. ततो तस्स विसुज्झमाणलेसस्स अज ओहिणाणं समुप्पन्नं, तन्निमित्तं परितुढेहिं देवेहिं महिउ पराजिओ पडिणीओ. एयं उज्जोवकारणं । ताहे पुच्छति-किंनिमित्तं कहं वा तेसिं वेरं आसी ? । सुपइटेण मुणिणा भणिओ-वच्चसु, सो चेव साहू सयमणुभूयं णाणेण व उवइ8 साहेति त्ति । ततो गया सत्वे वि तस्स समीवं, 25 वंदिऊण य विणएण राया पुच्छइ वेरकारणं । साहू भणइ-सुणाहि राय !उप्पन्नोहिणाणिणो मुणिणो अप्पकहा ___ कंचणपुराओ दुवे सामवाइगा वाणियगा लंकादीवे रयणोपादाणं काऊणं पच्छण्णाणि य आणेऊण संझाकाले कंचणपुरं संपत्ता । ततो तेहिं 'अवेलाए मा पमाओ होहित्ति' त्ति रिवाइंगणिमूले णिक्खित्ताणि, अइगया य ते रत्तिं सगिहाणि । ताणि पुण मूला वाणिय-30
१ रा य होहंका° शां० मे० विना ॥ २ आवासि ऊण अतिगतो शां०॥ ३ °मये दे° शां० ॥ ४ वयरं शां०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org