SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ११२ वसुदेवहिंडी [ अंधगवहिपुचभवकहा. 1 गेण पहाए गहियाणि । ते आगया रयणाणि अप्पस्समाणा अण्णोष्णं संकिडं पवत्ता । तेसिं फरुसवयणावसाणे कर-चरण- दंत - पत्थर निवाएहिं तिब्बरोसपरिगयाणं जुद्धं संपलग्गं । ते रोद्दज्झाणा मया समाणा रयणप्पभपुढवीनेरइया जाया । तत्थ दुक्खबहुला उबट्टिया सवहिसा जाया; कमपरिवड्डिया अण्णोष्णदंसणरूसिया सिंगग्गोवसग्गियदेहा तिवे5 यणाभिभूया मया समाणा गंगातीरे जोयणंतरिएस गोट्ठेसु वसहा जाया; परोप्परदंसणजायतिकोवा सिंगनिवायजज्जरियसरीरा कालगया कालंजरवत्तिणीए वाणरजूवयिणो जाया; वियरंता य जम्मंतराणुसारेण अमरिसेण णह-दसण-कट्ठ- पासाणेहिं अभिहणमाणा अण्णोष्णसंभिन्नमत्थगा रुहिरपरिसित्तगत्ता पडिया महीयले । विज्जुपार व चारणसमणो तम्मि पएसे उवइओ, दिट्ठा य णेण तद्वत्था, भणिया 10 य-भो वाणरा ! किं भे कयं कोववसट्टेहिं ?, सच्छंदपयारस्स तिरियविसयाण य अणाभागी जात त्थ, तं मुह वेराणुबंधं, मा णरय - तिरिय - कुमाणुसेसु दुक्खसंकलापडिबद्धा चिरं किलिस्सिहिह, उवसमह, जिणवयणं पवज्जह, उवसंता य पाणाइवाय मुसावाया ऽदिण्णादाणाओ नियत्तह, तो सुगइगामिणो होह । एवंभणिए एगो उवसंतो पडिवण्णो जिणमयं, 'साहु भइ एस मुणि' त्ति कथंजली ठितो वेयणाभिभूओ वि । ततो से दिण्णाणि वयाणि, 15 भणिओ य - परिचयसु आहारं सरीरं जूहं भावओ त्ति । सो पडिवण्णो । गओ चारणो । सो वाणरो पसन्नचित्तो कालं काऊण सोहम्मे देवो जातो । इयरो सामरिसो बहूणि तिरियभवग्गहणाणि संसरिओ । सोहम्मदेवो चुओ माणुसं विग्गहं लहिऊण गुरुसमीवे जिणवयणं सोऊणं समणो जातो, सो अहं । जो सो तिरियगतिवत्तिवाणरो सो अकामनिज्जराबण आणिओ जोइसियदेवो जातो, सो मे सामरिसो भयजणणेहिं सरीर पीडाकरेहि य 20 रूवेहिं पीडेइ । अहं अविचलियपसत्थसंकल्पो अहियासेमि । तओ मे अज्ज ओहिणाणं समुप्पण्णं, सो पराजिओ, देवाऽऽगमणं च तन्निमित्तं । एवं पडणीयकारणं ॥ पुणो राया पुच्छर - किं मण्णे मया सम्मत्तं लद्धपुत्रं ? को वा अहं आसी ? । ततो साहुणा आभोएऊण भणिओ - सुणाहि अंधव हिपुचभव संबंधो 25 सहस अरहओ तिथे साकेए नयरे धणदत्तो सत्थवाहो सावगो, तस्स णंदा भारिया, तेसिं पुत्तो सुरिंददत्तो । तत्थेव नगरे बहस्सई नाम माहणो, तस्स सोमिला भज्जा, सिं पुत्तो रुद्ददत्तो । सुरिंददत्त - रुद्ददत्ता बालवयंसा । सुरिंददत्तो वहणेण समुदमवतरिका 'बहुपञ्चवाओ पवासो' त्ति चिंतेऊण रुद्ददत्तस्स हत्थे तिनि कोडीओ 'जिणाययणे पूयाउवओगं नेयबाओ' त्ति दाऊण गओ संववहारेणं दीवंतराणि । रुदद30 तेण तं धणं जूय- वेसपसंगेण णासियं । तओ चोरियं पकओ जणविदिट्ठो उक्कामुहचोरपल्लि पविट्ठो, कालेण तेसिं अहिवती जातो निग्घिणो निस्संसो । परिवारेण य तेण साकेयं १ सिंगंगोवग्गिय भे० विना ॥ २ सारिणा अ° उ २ ॥ ३ण सुगुरु क ३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001888
Book TitleVasudevhindi Part 1
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1930
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy