SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ वसुदेवपुवभवपुच्छा ] पडिमुहं। ११३ पिल्लिय निसीहे, आदीवियाणि घराणि । दिट्ठो संचरंतो नागरेहिं, 'इमो रुदत्तो अम्हं विणासाय उवहितो, ने एस पमादियवो' त्ति निच्छियं जुझंतेहिं मारिओ । तेण य जं सुरिंददत्तनिसिटुं चेइयहाए दवं तं विणासिंतेणं जे जिणबिंबपूयादसणाऽऽणंदितहिययाणं भवसिद्धियाणं सम्मदसण-सुय-ओहि-मणपजव-केवलनाण-निवाणलंभा ते पडिसिद्धा; जा य तप्पभवा सुर-माणुसरिद्धी, जो य महिमासमागयस्स जणस्स साहुजणाओ धम्मो-5 वएसो तित्थाणुसज्जणा य सा वि पडिसिद्धा । ततो णेण दीहकालठितीयं दसणमोहणिजं कम्मं निबद्ध असातवेयणिज्जं च । रोदज्झाणमस्सिओ य संगिहीयनिरयाऊ अपतिहाणे नरए उववण्णो । तत्थ दुक्खमविस्सोमं अणुभविऊण मच्छो जातो । ततो नरग-तिरियभवे फासिंतो बहुणा कालेण मगहाजणवए सुग्गामे गोयमस्स माहणस्स अणुहरीए भज्जाए पुत्तो जातो । गब्भत्थस्स य पिया मतो । ततो 'निस्सिरीयगोयमों'त्ति वड्डइ । छम्मास जायस्स य 10 माया मया । माउँच्छियापइणा य सगिहमइणीओ । तीए भणिअं-मा मेतं अलक्खणं. गिह पवेसेहि, अच्छउ बाहिं ति। एवं सो अणाढिओ कह वि जीविओ, कमेग य जोवणं पत्तो, साहुसमीवे सुयधम्मो पवइओ, अलाभपरीसह सहति । विसुद्धमाणलेसस्स य सेअपरिवडियवेरग्गस्स चत्तारि लद्धीओ समुप्पण्णाओ-कोहबुद्धित्तं खीरासवत्तं अक्खी णमहाणसियत्तं पयागुसारित्तं ति । ततो पण्णरस वाससहस्साणि कयसामण्णो महासुक्के 15 कप्पे देवो इंदसामाणिओ जाओ। तं राय! एवं जाण-जो य रुददत्तो जो य णिसिरीयगोयमो जो य महासु-: कसामाणो सो तुमं ॥ वसुदेवपुवभवपुच्छा ततो वंदिऊण पुणो पुच्छति-भयवं ! जो मे एसो दसमो पुत्तो वसुदेवो, एस सय-20 णस्स परियणस्स य अईव वल्लहो, किं अणेण सुकयं कयं पुवभवे ? साहह त्ति । ॥ एयं पडिमुहं ॥ पडिमुहग्रन्थानम् सर्वग्रन्थाग्रम् M श्लो. १०७ अ० १२.. Payted श्लो. ३०८६ अ० ९. १ मा से पमा° शां० मे० विना ॥ २ °च्छिउं जु° ली ३ ॥ ३ लाभा उ २ बिना ॥ ४ जा य शां० विना ॥ ५ °स्सामो अ° ली ३ विना ॥ ६ °णुदरी ली ३ । गुंधरी शां० । गुदरी मे० ॥ ७ °उस्सियापयणा य स° उ० । उस्सियाए यणायं स क ३ गो ३ । उलियाए य णायं स ली ३॥ ८ हमाणी शां० मे० विना॥ व. हिं० १५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001888
Book TitleVasudevhindi Part 1
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1930
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy