________________
[ सरीरं ]
पढमो सामाविजयालंभो.
अओ सरीरं - साहुणा भणिओ-सुणाहि-
समुह विजयाईर्ण नवहं वसुदेवस्स य पुत्रभवचरियं
5
विंझगिरिपायमूले सीहगुहा नाम चोरपल्ली आसि । तत्थ अपराजिओ सेणाहिवो आसी, तस्स वणमाला भारिया, तीसे दस पुत्ता-सुरुवो विरूवो मंदरूवो सज्झो अझ दाहो विदाहो कुसीलो विसीलो करको ति । पत्तेयं कयसन्निवेसा बहु पाषं समज्जिणित्ता सत्तमाए पुढवीए नेरइया जाया । ततो उबट्टिया तिरियभवंतरिया सबपुढवीओ फासेऊण अल-थल - खहयरतिरिएसु चउरिंदिय-तेंदिय - बेंदिएसु य तव्भवजोग्गाणि 10 दुहाणि भोत्तृण साहारणबादरवणस्सतीसु उबवण्णा; तत्थ बहुं कालं वसिऊण पतणुकयकम्मसंचया भद्दिलपुरे मेघर हो' राया, तस्स सुभद्दा देवी, देहरहो पुत्तो । तत्थेव नयरे धणमित्तो नाम सेट्ठी समणोवासगो, तस्स भज्जा विजयनंदा, तीसे गन्भे ते साधारणपणस्स तिजीवा एगरहिया कमेण णव पुत्ता जाया, तेसिं नामाणि - जिणदासो जिणगुत्तो जिणदेवो जिणदत्तो जिणपालिओ अरहदत्तो अरदासो अरहदेवो 15 धम्मरुइ यति, पियदंसण-सुदंसणाओ दुवे दुहियाओ ।
1
तम्मि य समए मंदरो नाम अणगारो सगणो भद्दिलपुरे सीअलजिणस्स जम्मभूमीए समोसरिओ । ते य नव भायरो सह पिउणा तस्स समीवे पवइया । राया सपुत्ते कयरज्जनिक्खेवो (ग्रंथाप्रम्-३१००) निक्खंतो । विजयनंदा अंतरवत्ती धणदेवं पुत्तं जणेऊणं, बारस वासाणि पाऊणं, लद्धसेट्ठिट्ठाणं च निक्खिविऊण सह धूयाहिं पवइया । सेट्ठी 20 राया य यकम्मा निव्वुया । सेसाणि अच्चुए कप्पे उववण्णाणि । विजयनंदा 'होज मण्णे
एहिं मे पुत्तेहिं धूयाहि य पुणो वि संबंधों' त्ति सिणेहाणुराय पडिबद्धा तस्स ठाणस्स अणालोइअ - sपडिकंता कयसरीरपरिचागा अच्चुए कप्पे सह धूयाहिं देवत्ताए उववण्णा । ततो चुया पुत्रं महुराए नयरीए अइबलस्स रण्णो सुणेत्ताए देवीए भद्दा नाम दारिया जाया, परिवड्डिया तव दत्ता; तीसे गब्भे अच्चुया देवा चुया कमेण य पुत्ता जाया समुद्द विजयाई; 25 दुवे य धूयाओ - कोंती मद्दी य, पंडु-दमघोसाणं दत्ताओ ।
वसुदेवपुवभव कहाए नंदिसेणभवो
जे पुण ते पुबकहिया दस साधारणबादरवणस्सइजीवा तत्थेगो उबट्टिओ मगधाजणवए पलासपुरगामे दरिद्दस्स क्खंदिलस्स माहणस्स सोमिलाए भारियाए पुत्तो जातो नंदिसेणो नाम । बालस्स चेव य से अम्मा-पियरो कालगया, 'सो अप्पसत्थो' त्ति परिहरिओ 30 जण | बिंडोलगत्तणेण य से कम्मिं वि काले गए माउलगेण अल्लियाविओ; तस्स य तिन्नि
१ कुत्ति शां० ॥ २° हो ति रा ली ३ | ३ दढरोधो पु० शां० । दढरहो मे० ॥ ४ णो पुणो सं क ३ गो ३३० ॥ ५ °म्मिय का शां० विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org