________________
वसुदेवस्स गिहचाओ] पढमो सामाविजयालंभो । भणियं-कुमार ! अदिवसंजओ सि, अलं ते गएणं । निच्छए कए विसजिओ मि बहुपरिवारो। सीहरहेण वि अम्हं आगमणं सोऊण मेलावियं नियगबलं । संपलग्गे य जुज्झे वारेंति ममं रायसंदिहा महत्तरा । सीहरहो सीहो विव गयजूहं विगाहमाणो मदीयं बलं विक्खोभेइ । तदवत्थं च सीयमाण नियगवाहिणिं दह्रण कंससारहिपरिग्गहिओ रहो मया सीहरहाभिमुहो पयट्टिओ । जुज्झेउं पयत्तो मि सह तेणं । सो य 5 कयकरणो विसेसिओ मया लहुहत्थयाए । विद्धा य से तुरगा ससारहिया । कंसेण य से फलिहप्पहारेण रहधुरातुंडं भग्गं । सो य उक्खि विऊण णियगरहमाणीओ । ततो भग्गं से बलं । लद्धजओ य तं घेत्तूण कमेण सपुरमागतो मि । पूइओ रण्णा तुटेणं, कहेइ य मे विरहिए-कुमार! सुणाहि-कोहकिनेमित्ती पुच्छिओ जीवजसाकुमारीए लक्खणविणिच्छयं. तेग में कहियं-सा उभयकुलविणासिणी, तो अलं ते कुमारीए त्ति । मया विण्ण-10 विओ-कंसेण देव ! सीहरहो गहेऊण मम उवणीओ, तं कहं तस्स पुरिसयारो नासिजइ ? । ततो राइणा भणियं-जइ वि एवं, कहं रायसुया वाणियगदारगस्स दिजिहिति । 'एयस्स य परक्कमो खत्तियस्सेव दीसइ, ता भवियवं एत्थ कारणेणं ति सद्दाविओ रसवाणियओ-कहेहि दारय उत्पत्ती । ततो पणओ विण्णवेइ–सामि! एस मया बुझंतो जउजाए कंसमंजूसगतो दिट्ठो, एसा य मुद्दा उग्गसेणणामंकिया, एत्थ सामिणो पमाणं । ततो 15 कुलगरेहिं वियारेऊण नीओ रायगिहं । जरासंधस्स य मया कंसपरक्कमो कहिओ। 'एस उग्गसेणरायसुओं' त्ति सपच्चए कहिए तुट्टेण दिण्णा जीवजसा कुमारी । सोऊण 'उझिओ अहं जायमेत्तो' त्ति रूसिउंवरेइ वरं महुरानयरिं । पओसेग य तेण पियरं बंधेऊण रज पसासति । वसुदेवस्स गिहच्चाओ
20 अहमवि जोबणस्स उदये नवनवेहिं तुरग-झय-णेवत्थेहिं विसामि निजामि उजाणसिरिमणुभविऊण नागरजणेण विम्हयवियसियणयणेण पसंसिज्जमाणो रूवमोहियजुवइयणदिहिपहकराणुबज्झमाणो ।
अण्णता य मं जेठो गुरू सदावेऊणं भणइ-मा कुमार ! दिवसं भमाहि बाहिरओ, धूसरमुहच्छायो दीससि, अच्छसु गिहे. मा ते कलाओ अहुणागहियाओ सिढिलियाओ 25 होहिं ति । ततो मया ‘एवं करिस्सं ति पडिस्सुयं ।
कयाइं च रण्णो धाईए य भगिणी खुजा गंधाहिगारणिउत्ता वण्णगं पीसंती मया पुच्छिया-कस्स इमं विलेवणं सजिजइ ? त्ति । सा भणइ-रणो । मया भणियं-अम्हं किं न होइ ? त्ति । सा भणइ-कयावराहस्स राया तुम्भं ण देइ विसिह पि वत्थमाभरणं विलेवणं व त्ति । गहिओ से बला वण्णओ वारंतीए । सा रुट्ठा भणइ-एएहिं चेव 30
१ म्हागम° उ २ विना ॥ २ ह िनिमित्तं पु० शां० विना ॥ ३ °ण तो पिय° शां० ॥ ४ से विले.. वणी वारं० ली ३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org