SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ वाणियगस्स य कहाओ ] कहुप्पत्ती । १५ जहावत्तमक्खायं । तं च सोऊण जायसंसार निवेओ तस्सेव समीवे मुक्कहिवासी पवइओ || पभव ! एरिसी लोगसुई, तं पमाणं करेंतो अन्नाणयाए माणणिज्जं वा पीलेज्जा, अकज्जे कज्जबुद्धी निवेसिज्जा, कज्जं परिहरिज्जा, न पुण नाणी । तम्हा लोगदिट्ठी विसयाणुकूलवाइणी ॥ ससारं च दुक्खबहुलं चिंतंतेण कायवो मोक्खत्थमुज्जमो । तत्थ नरगेसु निरुवमनि- 5 डिगाराणि निरंतराणि दुक्खाणि, तिरिएस सी - उण्ह - छुहादीणि सपक्ख- परपक्खजणियाणि, मणुसु य दारिद्द दोहग्ग-नीअउच्चमज्झिमभाव- परवत्तव- पियविप्पओगादीणि, देवेसु किब्बिसिया-ऽऽभिओग-पररिद्धिदंसण-चयणभयादीणि, तेसिं उविअंतेण जिणवरमुँदिट्ठो निद्वाणपहो सेवियबो । तओ पभवो भणइ – सामि ! विसयसुहस्स सिद्धिसुहस्स य किं अंतरं होज्जा ? | नामा भणइ-पभव ! सिद्धिसुहं निरुवमं, देवसुहाओ वि य अनंतगुणं अबाबा वुच्चति । जाव य सरीरं ताव य तदस्सिया पीडा हवइ, जाव मणो ताव माणसापत्तिजो य दुक्खसण्णिवाओ | 'लक्खे सरा णिवयंति' त्ति दिडंजा ( दिहंता ) य भोयण- पाण-विवणाSsसदी (दि) परिभोए सुहबुद्धी जणो परिकप्पेइ ते दुक्खं पडिकँरेंति बोहेया । 1 एत्थ यदितं सुणाहि— दुक्खे सुकपणा विलुत्तभंडस्स वाणियगस्स दितं अंबु - 10 २ ति एक कर वाणियओ कोडीभंडसगडाणि भरिऊण सत्थेण समं अडविं पविट्ठो । तस्स य एको वेसरो संववहारनिमित्तं पणाण भरिओ । तस्स य उप्पहपंडिवन्नस्स फालिओ भरओ, परिगलिआ पणा । तेण दहूण रुद्धाणि नियगसगडाणि, स मणुस्सा य पणा मग्गिऊणं पत्तो (त्ता) । पैत्ता य आइवाहिगा, तेहिं भणिओ - वञ्चंतु सगडाणि, किं कागिणिनि - 20 मित्तस्स कए कोडीं परिचयउकामो सि ? किं वा चोराण न बीहेसि ? । सो भणइ - लाभो संदिद्धो, संत कहं परिच्चइस्सं ? । गतो य सेसो सत्थो । तस्स वि चोरेहिं विलुत्तं भंडं ॥ एवं जो विसयलोभेण मोक्खसुहसाहणपमुक्तत्ती सो संसारमावन्नो बहुं कालं सोइहिति, जहा सो वांणियगो विणट्टभंडसारो ॥ तओ भवो एवमादीणि सोऊण पडिओ जंबुनामस्स पाएसु, 'अहं तुज्झं सीसो, 25 दसिओ मे मोक्खमग्गो' । तेणावि 'तह' त्ति पडिवन्नं । विसजिओ निग्गओ वेभारगिरिं समस्सिओ ठिओ । १ नामो उ० संसं० ॥ २ ति । जाव ली ३ ॥ ३ गो० वा० विनाऽन्यत्र साए त्ति जो खं० क ३ । सीए ति जो ली ३ उ० ॥ ४ वणसिणाणादी क ३ ॥ ५ ° दीण परिभोए सुहं बुद्धीअ जणो उ० ॥ ६ क्खपडिकारं ति उ० ॥ ७ पत्ताइयाइवाहि° ली ३ गो ३ मो० सं० ॥ ८ क्कभत्ती उ० विना ॥ ९ वणि क ३ गो ३ ॥ * मकारोऽत्र न विभक्त्यंशः किन्वागमिकः ॥ Jain Education International 15 For Private & Personal Use Only www.jainelibrary.org
SR No.001888
Book TitleVasudevhindi Part 1
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1930
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy