SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ वसुदेवहिंडीए [जंबुचरिए पसन्नचंदविदितं काऊण पभाताए रयणीए पवजनिच्छियएहिं अम्मापिऊहिं ण्हाविओ विहीए, अलंकियविभूसिओ जंबुद्दीवाहिवैतियसकयसन्निझं पुरिससहस्सवाहिणी सीयमभिरूढो। ___ तओ कुलतिलओ विव जंबुकुमारो विम्हियमणेण जणेण पसंसिज्जमाणो मणि-कणगवरिसं वेसमणो विव वरिसमाणो मगहापुराओ महतीए इड्डीए पत्तो गणहरसमीवं । उइण्णो 5 सिबिगाओ, विसज्जियकेसाभरणो य पडिओ पाएसु सुहम्मसामिणो, 'भयवं! नित्थारेहिं मं सह सयणेणं' ति । तओ दिक्खियाणि विहिणा । जाओ वि य से भज्जाओ माया य सुबयाए अजाए समीवे सिस्सिणीओ । पभवो वि रायाणुन्नाओ दिन्नो सीसो जंबुनामस्स गुरुणा । सामाइयमाईयं च सुयं सपुवगयं नाणावरणखओवसमलद्धीए थोवेण कालेण गहियं जंबुनामेण । पभवो वि सामण्णमणुपालेइ ।। 10 भगवं पि पंचमो गणहरो सगणो विहरमाणो गतो चंपं नयरिं । समोसरिओ पुण्ण भद्दे चेइए । कोणिओ राया वंदिओ निजातो। कयपणामो य जंबुणामस्वदंसणविम्हिओ गणहरं पुच्छइ-भयवं! इमीएँ परिसाए एस साहू घयपरिसित्तो इव किसाणू दित्तो मणोहरसरीरो य, तं किं मन्ने एएण सीलं सेवियं ? तवो वा चिण्णो ? केरिसं दाणं वा तविधं दिन्नं ? जओ से एरिसी तेयसंपयत्ति त्ति । तओ भयवया भणिओ-सुणाहि रायं!, जह 15 तव पिउणा सेणिएण रण्णा पुच्छिएण महावीरसामिणा कहियंपसन्नचंद-वकलचीरिसंबंधो तम्मि समए अरहा गुणसिलए चेइए समोसरिओ। सेणिओ राया तित्थयरदसणसमूसुओ वंदिउं निग्गओ । तस्स वि अग्गाणीए दुवे पुरिसा कोडुंबसंबद्धं कहं करेमाणा पस्संति एगं साहुं एगचलणपयट्ठियं समूसियबाहुजुगलं आयावेतं । तत्थेगेण भणियं-अहो! 20एस महप्पा रिसी सूराभिमुहो तप्पइ, एयस्स सग्गो वा मोक्खो वा हत्थगओ त्ति । बीएण पञ्चभिन्नाओ, तओ भणइ-किं न याणसि ?, एस राया पसन्नचंदो, कओ एयस्स धम्मो ?, पुत्तो णेण बालो रज्जे ठविओ, सो य मंतीहिं रज्जाओ मोईजइ, सो य णेण वंसो विणासिओ, अंतेउरजणो य न नजइ किं पाविहिति ? त्ति । तं च से वयणं [ सो ॐण ] झाणवाघायं करेमाणं सुतिपैहमुवगयं । तओ सो चिंति पयत्तो-अहो !!! ते 25 अणज्जा अमञ्चा, मया सम्माणिया णिचं पुत्तस्स मे विपडिपन्ना । जइ हं होतो, एवं च चिट्ठसा, तो णे सुसासिए करितो । एवं च से संकप्पयंतस्स तं च कारणं वट्टमाणमिव जायं । तेहिं समं जुद्धाणि मणसा चेव काउमारद्धो । १°याए°क ३ गो ३ ॥ २ वतिकय° क ३ विना ॥ ३ ज्झो क३॥ ४ सिबियमारू उ० ॥ ५ उयण्णो ली ३ विना ॥ ६ णियराया ली ३ ॥ ७ बंदिड डे. उ० ॥ ८°ए एव महतीए परि° उ०॥ ९°सी रूवसंपत्ति त्ति ली ३॥ १०°ईएक ३॥ ११ भणे इयं क. मो० गो ३ । भणइ य सं० ॥१२ मोयज क ३ गो ३ ॥ १३ पदमवग ली ३ । पहमाग° उ०॥ १४ मिली ३ ॥ १५ मट्ठा चेव ली ३॥ * कोष्टान्तर्गतमिदं प्रामादिकमाभाति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001888
Book TitleVasudevhindi Part 1
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1930
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy