________________
२२
वसुदेवहिंडीए [जंबुपुत्वभवकहाए माहणदारयकहा होज एसो भवदेवो, पुच्छामि ताव णं । तओ भणति-तुम्भे भवदेवं कओ जाणह ?, किमत्थं वा इहं आगया ? । सो भणइ-अहं अज्जवपुत्तो कणिट्ठो, बंधुमणापुच्छिय जेहस्स चित्ताणुवत्तीए पवइओ । भाउगम्मि उवरए ‘मा अणभिजाओ होहं' ति तं दद्रुमागतो ।
तीए भणियं-अहं सा नाइला, तुम्भेहिं पुण बहुं कालं तवो चिण्णो, तं दटुं जमेत्थ 5 इहमागया, ममं ता केरिसं वहुत्तणं इमेण कालेण । सुणह इदं-तुब्भेसु पवइएसु साहुणो साहुणीओ य गुरुजणेण पूइज्जमाणाइं अयंति, सगिहे वसंति । तेहिं कयाइ कहियं अक्खाणयंपमत्तयाए लद्धमहिसजम्मणो माहणदारयस्स कहा
एगो किर माहणो उवरयभजो डहरगं दारगं गहेऊणं निग्गओ गेहाओ, सुद्धमोक्खमग्गमन्नेसमाणो साहुसमीवे उवलद्धसब्भावो पवइओ । सो पुण दारगो सीयभोअण-विरस10 पाणग-अणुवाहण(वाणह)-कक्खडसेन्ज-असिणाणाइसु सीयमाणो संतेण जयणाए किंचि कालं
वड्ढाविओ । अन्नया भणइ-वच्चामि खंत !, अगारवासं वसामि त्ति । तेण परिचत्तो, 'अलं मे तुमे निद्धम्मेणं' । सो गतो सहवासं, तत्थ पञ्चभियाणियाओ, उवस्सिओ य एगस्स
माहणस्स ठिओ घरे । केणय कालेण य से दारिया दत्ता, कुणइ कम्मं भोगपिवासितो। . विवाहकाले य चोरेहिं मिहुणगं चेव वहियं । सो भोगपिवासिओ अट्टज्झाणविसए वट्टमाणो 15 कालगतो महिसो जाओ। ___ सो वि पिया से कयदेहच्यातो गतो देवलोगं । तेण पलोइओ पुत्तसिणेहेणं महिसो जातो । सोयरियरूवं च काऊण कीओ णेणं गोवहत्थाओ । तओ लउडेणं हणमाणा णिति णं सोयरिया । खंतरूवं च काऊणं देवो दंसेइ से पुरओ अप्पाणं । तं च पस्समाणस्स चिंता जा- या 'कत्थ मन्ने एरिसं रूवं दिट्टपुत्वं ?' ति, तदावरणिजखओक्समेण जाइस्सरणं समुप्पन्नं । 20तओ 'खंत ! परित्तायसु ममं ति रवति । खंतेण भणिया समतिवियप्पिया सोयरिया
एस मे खुडगो, सोयरिका! मा णं पीडेह । तेहिं भणिओ-एस तुझं न सुणइ, अवसरसु । जाहे णेण जाणियं 'पडिवज्जइ मग्गं' ति ताहे अब्भत्थिएहिं मुक्को । अणुसासिओ देवेण । दिट्ठभओ पडिवन्नो वयाणि । कयभत्तपञ्चक्खाणो सोहम्मे कप्पे देवो जाओ॥
पिउणा नित्थारिओ तिरियदुग्गईओ। तुभं पुण जेट्ठोभाया सुरलोगं गतो, तुम्भं साहुरूवे 25 दह्रण न पुण पडिबोहणे चित्तं काहिइ ? । तुब्भे य पमत्ता अणियते जीविए कालं काऊण
मा संसारं भमिहह, नियत्तह गुरुसमीवं ।। ___ एयम्मि देसयाले तीए माहणीए दारगो पायसं भुंजिऊण आगतो भणइ-अम्मो! आणेह कोलालं जाव पायसं वमामि, ततो पुणो भुंजीहं अईवमिट्ठो, पुणो दक्खिणाहेउं अन्नत्थ भुंजामि । तीए भणियं-पुत्त! वंतं न भुंजइ, पुणो अलं ते दक्खिणाए, वच्छ ! अच्छ30सु सुहं ति।
१ से गि° ली ३ ॥ २ °याणिओ ली ३॥ ३ हपरिच्चा ली ३ उ० ॥ ४ डेहिं ह° उ० ॥ ५ °णं । संतप्पमा ली ३।°णं । तस्स पस्समा० उ०॥६ °हणदार संसं० उ० विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org