SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ अगडदत्तमुणिसमागमो] अगडदत्तमुणिअत्तकहा । घसंततिलयाए पइण्णारुहणं __ इयरी वि वसंततिलया पभायकाले उहिए दिणयरे तेयसा जलंते मरण विप्पमुक्का समाणी मायरं भणति-अम्मो! कहिं सो धम्मिल्लो? त्ति । तओ तीए लवियं-को तेसिं जुण्णवंठाणमंतगमणं करेइ ? त्ति. पुत्ति! न याणामि ‘कहिं गतो' त्ति । ततो तीए नायं, जहा–'एयनिमित्तं चे अउबो ऊसवो कतो, तो एतीए एस दोसो' त्ति चिंतिऊण विमा-5 णिआ संती पइण्णमारुहइ एसो वेणीबंधो, कओ मए धणियसप्पइण्णाए । मोत्तबो य पिएणं, मत्तूण य आवयंतेणं ।। एवं च वदित्ता ववगयगंध-मल्ला-ऽलंकारगुणा, णवरं सरीरअणुपालणत्थं सुद्धोदयविच्छलिअंगी कालं गमेइ। 10 धम्मिल्लस्स अगडदत्तमुणिसमागमो - ततो धम्मिल्लो वि उठेऊण तहिं जिण्णुजाणे हिंडिउं पयत्तो । तत्थ य घणपत्तल-विसाल-गंभीर-तरुणपत्तपल्लवनिबद्धनिउरंबभूयस्स, कुसुमभरोनमंतसंचयस्स, भमरमुहरोवगुंजियसिहरस्स, वायवसपकंपमाणनञ्चंतपल्लवग्गहत्थस्स असोगवरपायवस्स हिट्ठा निविट्ठ, जिणसासणसारदिट्ठपरमत्थसब्भावं, बहुगुणेमणंतसुमणं, समणवरगंधहत्थिं पेच्छति । तेण य मिउ-15 महुरपुवाभिला(भा)सिणा भणिओ-धम्मिल्ल ! अबुहजणो विव किं साहसं करेसि ? । तो वंदिऊण देविं-दवंदियं तवगुणागरं साहुं। बेइ दुहिओ मि भयवं!, पुचि धम्म अकाऊणं ॥ ततो साहुणा लवियं-किं ते दुक्खं ति । [ तओ धम्मिल्लेण भणियं-] . जो य न दुक्खं पत्तो, जो य न दुक्खस्स निग्गहसमत्थो। जो य न दुहिए दुहिओ, तस्स न दुक्खं कहेयत्वं ॥ ति । ततो साहुणा भणिओ अहयं दुक्खं पत्तो, अहयं दुक्खस्स निग्गहसमत्थो। अहयं दुक्खसहावो, मज्झ य दुक्खं कहेयत्वं ॥ ततो तेण भणियं-किं पुण भयवं! तुब्भेहिं ममाओ विअइरित्तं दुक्खं पत्तं ? ति । साहुणा 25 भणियं-आमं । तओ धम्मिल्लेण जहावत्तमप्पणो सवं परिकहियं । ततो साहुणा लवियंसुणसु धम्मिल ! अणन्नहियओ सुह-दुक्खं जारिसं मए अणुभूयं तं ते परिकहेमि त्तिअगडदत्तमुणिणो अप्पकहा अत्थि पमुइयजणसवसारबहुविहनिप्पज्जमाणसबधण्णनिचओ विजाविणीअविण्णाणणा१ व एस ऊसवो कओ उ० 1 °व एस व्वेड्डुओ कओ शां० ॥ २ तो तीए शां० विना ॥ ३ °रा णव शां०॥ ४°निकुरुंब° शां०॥ ५ गुणगणं सवणं सम° उ० । गुणमणसुमणं सम° शां०॥ ६ भिकासि ली ३॥ 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001888
Book TitleVasudevhindi Part 1
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1930
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy