________________
१६८
वसुदेवहिंडीए [सिजंसक्खायं उसहसामिसयंबुद्धेण भणिओ-मुद्ध ! न जुद्धे संपलग्गे कुंजर-तुरगदमणं कजसाहगं, ण वा णगरे उवरुद्धे जवसपत्तिधणोपायाणं, ण य गिहे पलित्ते कूवखणणं कजकरं. जइ पुण दमणभरण-खणणाणि पुवकयाणि भवंति, ततो परबलमहण-चिरसहण-जलणणिवावणाणि सुहेण भवंति; तहेव जो अणागयमेव परलोगहिए ण उज्जमति सो' उक्कमंतेसु पाणेसु, 5 छिज्जमाणेसु मम्मथाणेसु विसंवदितदेहबंधो परमदुक्खाभिभूओ किह परलोगहियं अणुहेहिति ?. एत्थ सुणाहि वियक्खणकहियं उवएसंवायसाहरणं
एक्को किर हत्थी जरापरिणओ उम्हकाले किंचि गिरिनइं समुत्तरंतो विसमे तीरे पडिओ । सो सरीरगुरुयाए दुब्बलत्तेण य असत्तो उठेउं तत्थेव य कालगतो। वृग-सियालेहि 10य अवाणदेसे परिखइओ, तेण मग्गेण वायसा अतिगया मंसमुदयं च उवजीवंता
ठिया । उण्हेण डझमाणे कलेवरे सो पवेसो संकुचितो । वायसा तुट्ठा-अहो! निराबाहं जायं वसियत्वं । पाउसकाले य गिरिनदिवेएण निछुभमाणं महानइसोयपडियं पत्तं समुई, मच्छ-मगरेहि य छिण्णं । ततो ते जलपूरियकलेवरातो वायसा निग्गया तीरमपस्समाणा तत्थेव णिधणमुवगया । जइ पुण अणागयमेव निग्गया होता तो दीहकालं 15 सच्छंदप्पयारा विविहाणि मंस-सोणियाणि आहारता ।।
एयस्स दिटुंतस्स उवसंहारो-जहा वायसा तहा संसारिणो जीवा । जहा हथिकलेवरपवेसो तह मणुस्सबोंदिलाभो । जहा तदभंतरं मंसोदगं तहा विसयसंपत्ती । जहा मग्गस्स निरोहो तहा तब्भवपडिबंधो । जहा उदयसोयविच्छोहो तहा मरणकालो । जहा वायसनिग्गमो तहा परभवसंकमो॥ 20 एवं जाण संभिन्नसोय! जो तुच्छए निस्सारे थोवकालिए कामभोगे परिचइत्ता तव.
संजमुज्जोयं काहिइ सो सुगतिगतो न सोचिहिति. जो पुण विसएसु गिद्धो मरणसमयमुदिक्खइ सो सरीरभेदे अगहियपाहेज्जो चिरं दुहिओ होहिति. मा य जंबुक इव तुच्छकप्पणामेत्तसुहपडिबद्धो विपुलं दीहकालियं सुहमवमण्णसु । संभिण्णसोओ भणइ-कहेहि
णे, का जंबुकसुहतुच्छकप्पणा ? । सयंबुद्धेण भणिओ-सुणाहि25 जंबुकाहरणं ___ कोयँ किर वणयरो वणे संचरमाणो वयत्थं हत्थिं पासिऊण विसमे पएसे ठितो । एगकंडप्पहारपडियं गयं जाणिऊण धणुं सजीवर्मवाकरिय, परसुं गहाय, दंत-मोत्तियहेलं गयमच्छियमाणो हत्थिपडणपेल्लिएण महाकाएण सप्पेण खइओ तत्थेव पडिओ । जंबुएण
य परिब्भमंतेण दिट्ठो हत्थी मणुस्सो सप्पो धणुं च । भीरुत्तणेण य अवसरिओ, मंसलो30लुयाए पुणो पुणो अल्लीणो 'निज्जीवं' ति य निस्संको तुट्ठो अवलोएइ, चिंतेइ-'हत्थी मे
१ सो अक्क शां० ॥ २ °ओ उन्हका क ३ गो ३ । ओ गिम्हका शां० ॥ ३ वाइसा शां० ॥ ४ कोइ कि. शां० विना ॥ ५ °णो वणहत्थिं पस्सिऊ° शां०॥ ६ मवकिरि शां०॥७°णावपे ली ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org