________________
सदेसगमणं ]
अगदत्तमुणिअत्तकहा ।
४५
1
ततो पट्टिया मो गया य थोवंतरं, सुणामि य लोहाकरधम्ममाणधमधमेंतसद्दं । आसंकिओ णे हियेएणं - सप्पेण य भवियवं ति । पेच्छामो य पंथम्म ठियं पुरतो, अंजणपुंजनिगरणपयासं, निल्ला लियजमलजुयलजीहं, उक्कड - फुड - वियड - कुडिल- कक्खड - वियडफडाडोवकरणदच्छं, तिभागूसियसरीरं, महाभोगं नागं । भीया य सामदत्ता, परिसंठविया य मे । तुरग-रहसद्दसंजणियरोसो आहाइओ भुयंगमो । आधावंतस्स य मया आयतजतेपमु- 5 केणं अर्द्धयंदेणं सभोगं से सिरं धरणियले पॉडियं । तओ तं परलोयपाहुणयं काऊण वच्चामो ।
पेच्छामो य अपरितंतकयंतनिवडियदुक्खं, पुरतो पलंबंतकेसरसढं, महल्लविफालियनंगूलं, रतुप्पलपत्तनियर निल्लालियग्गजीहं, आभंगुर - कुडिल- तिक्खदाढं, ऊसवियदीहनंगूलं, अइभीसणकरं वग्घं । अइभीसणं च तं दद्दूण सामदत्ता अदिट्ठपुत्रभया भीया थरैहरायमाणसवंगी उद्विग्गचित्ता वग्धं पलोएइ । भणिया य मे - सुंदरि ! मा बीह त्ति । सो वि 10 उच्छरंतो विव आहाइतो वग्घो । तस्स य मे आहावमाणस्स कणवीरपत्तसत्थसफला पंच बाणा मुहे छूढा । ततो सो तेहिं बाणेहिं गाढप्पहारीको विपलाओ ।
#
ततो पुणो य पिच्छर्माणं णाणाविहपहरणावरणसंकुलं, उक्कट्ठिपडिहत्थेल्लियर वुम्मीसं विविहपहरणावरण गहियसन्नाहं परबलं च पत्तं । चिंतियं च मया - एए चोरा अम्हे परिमुसिउकामा इओ आगच्छंति । ते दट्ठूण विविहवेसधारिणो पकंपमाणसब सरीरा मममवगू- 15 हिउं पयत्ता सामदत्ता । भणिया य मया — मा विसायं गच्छाहि, पेच्छ, मुहुत्तंतरे एते पउरचोरे सवे जमनिलयं नेमि त्ति । ततो सा पयइकायरहियया मम वयणेण परिसंठविया । अहमवि तेहिं संमंतओ परिवारिओ । मए वि अत्थ-सत्थनिउणत्तणेण पडुयत्तणेण यसरपहारवित्तासिया भग्गा समंततो विप्पलाया । ततो तेसिं सेणावती वायामकढिणगत्तो धणुविकड्डूणपलंबदीहबाहु जुयलो चोरे आसासिंतो रहष्पहारजोगे भूमिभागे सण्णद्धोवेट्ठिओ 20 अज्जुणओ नाम । अहमवि तुरए आसासेऊण सवाउहपरिहत्थं अप्पाणं काऊण वाहिओ मे रहवरो ततोहुत्तो । तेण वि य महुत्तो पयट्टाविओ तुरओ । तओ सरपहकर चडगर-परंप
हिं अण्णोष्णस्स छदं मग्गमाणा जुज्झामो । ततो से अंतरं अलभंतेणं चिंतियं मएसमत्थो एस चोरो. न एस सक्कइ एवं पराजिणित्ता. एस रहजुज्झकुसलो अण्णहा छलेडं न तीरइ. अत्थसत्थे य भणियं
"विसेसेण मायाए सत्थेण य हंतो अप्पणो विवढमाणो सत्तु" त्ति ।
'इमं च एत्थ जुत्तं' ति एसा सामदत्ता सवालंकार विभूसिया रहतुंडे पसिढिलअहो - वत्था ठायउ. एईए रूवावेसियचक्खू हंतवो । ततो मे ठविया सामदत्ता रहतुंडस्स पुरतो । ततो सो रुव-जोग-विलासविम्हियाहियतो तत्थगयदिट्ठी । ततो से मया विहलं "दिट्ठि
१ यो ति सप्पे शां० विना ॥ २° तापमु उ२ ॥ ३ 'चंदे ली ३ ॥ ४ पडि° उ २ विना ॥ ५ °स्थरा° उ २ ॥ ६ ° माणो उ २ । ७ च तं उ २ ॥ ८ समं परि° उ २ विना ॥ ९ द्धो चिह्नि° उ २ विना ॥ १० ममाहु उ २ ॥ ११ दिहं जाणिडं नी° उ २ विना ॥
Jain Education International
For Private & Personal Use Only
25
www.jainelibrary.org