________________
४४ धम्मिल्लहिंडीए
[अगडदत्तस्स ति चिंतेऊण गतो, तेसिं पुरिसाणं सुहासणवरगयाणं तं भत्तमप्पणा एव परिकरबद्धो परिवेसणं करेइ । ततो ते अण्णाणयाए विससंजुत्तं भत्त-पाणं सुहंसुहेणं उवभुंजंति । ताव य सूरो अवरदिसिं अहिलसइ । ततो ते विसपरिगयसरीरा अचेयणा ठिया । ततो तिदंडकहाओ असिं कड्डिऊण तेसिं सीसाइं छिंदित्ता असिहत्थो मम मूलं धावमाणो आगतो । 5 मम खंधे असिं निसिरंतो मया खेडएणं वंचिऊण खग्गेणं निसिट्ठमुट्ठिएण रोसेणं आहतो, जहा से ऊरुजुयलो धरणिवढे पतितो ।
ततो सो भणइ-पुत्त ! अहं धणपुंजतो (ग्रन्थानम्-११००) नाम चोरो, न केणइ छलियपुबो. साहु तुमं सि सुपुरिसो एक्को माऊए जातो त्ति । पुणो य मे संलवइ-वच्छ !
एयस्स पवयस्स पुरिच्छमिल्ले कोलंबे दोण्हं नतीणं मज्झदेसभाए अत्थि महइमहालिया 10 पत्थरसिला. तत्थ भूमिघरं. तत्थ मया सुप्पभूयं धणं विढत्तं. वच्च, गेहसु त्ति. मम य
अग्गिसक्कार करेहि' त्ति भणित्ता कालगतो। ततो अहं दारुते साहरित्ता झामेमि. ज्झामेत्ता, हत्थे पाए य पक्खालेत्ता, रहवरं जोएत्ता पहिओ। चिंतियं च मया-किं मे धणेणं ? ति ।
ततो मे पंथं समोयारिया तुरया । सामदत्ताए सद्धिं वच्चामि त्ति । पत्ता य मो णाणाविहरुक्खगहणं, वेल्लि-लयाबद्धगुच्छ-गुम्म, गिरिकंदरनिझरोदरियभूमिभागं, णाणाविहस15 उणरडियसद्दाणुणाइयं, अईवभीसणकरं, भिंगारविरसरसियपउरं; कत्थइ वग्घ-ऽच्छभल्लघुरु
धुरुधुरेंतमुहलं, वानर-साहामिएहिं रवमाणसई, पुक्कारिय-दुंदुयाइएण य कण्णसदालभीसणकरं; पुलिंदवित्तासिएहि य वर्णहस्थिविंदएहिं गुलगुलेंतबहुलं, कत्थइ मडमडस्सभज्जतसल्लइवणं, कत्थइ "वोच्छडियसमिति-तंदुल-मास-भिण्णघयघडिया कूरऊखलीओ य पविद्धतेल्लभायणे य बहुविधपयारे छत्तयउवाहणाउ य छड्डियाउ पासिऊण चिंतियं मया-ह20त्थिघोरभयवित्तासियस्स सथिल्लयजणस्स इह विदवो नूणमासि त्ति । तत्थऽब्भासे पेच्छंता
अडवीए वच्चामो । पेच्छामि य जूहपरिभट्ट एकल्लेमहंतपलंबवालप्पमेयग पुरओ (?) मग्गब्भासे ठियं वणहत्थिं । तं च दळूण सामदत्ता भीया। आसासिया य मए सामदत्ता, भणिया य-भीरु ! अम्हं रहसदं सोऊण आलइयकण्णो रोसवसाइट्ठो आहाइउकामो अइ
उग्गयाए य भूमिनिसण्णेणं जहणेण बद्धो विव दीसइ । ततो सो संवेल्लियग्गसोंडो, निदा25 रियच्छिजुयलो विरसं आरसिऊण अग्गहत्थेण भूमितलं आहंतूण मम वहाए हवमागतो ।
ततो मैंए आहावंतस्स सिग्घयाए अमूढयाए य तिणि सायगा कुंभीभागम्मि लाइया । तेहि य सो गाढपहारदूमियसरीरो खरं आरसिऊण तरुसाहाउ भंजतो विपलातो । ववगयभयाए य भणियं सामदत्ताए-गतो सो गयवरो? त्ति । मया भणिया-सुयणु ! गतो त्ति ।
१ अहिवस ली ३ ॥२ ०णियटेक ३ गो ३। ०णियले ली ३ ॥ ३ तो सो ली ३ गो ३॥ ४ कालं. उ २ विना ॥ ५ वेल्लियाब शां०॥ ६ °णत्थह° उ २ विना ॥ ७ वोच्छिदितसमि° शां० ॥ ८ बबूय शां० विना ॥ ९ °लं महंतं उ २॥ १० मे आवंत शां० ॥ ११ °णि बाणा साय° उ० ॥ १२ भंजितो
२ विना ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org