SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ वसुदेवहिंडीए [वसुदेवस्स गंधवएण । मया चिंतियं-अइनिग्धिणो भगिणीघायगो त्ति । तओ दुवे सामलीओ जायाओ। तीय वि आहतो खग्गेण, सो वि दुवे अंगारगा जाया । मया चिंतियं-माया एसा एएसिं, न विणट्ठा सामलि त्ति । गयाणि य अदरिसणं जुज्झमाणाणि । अहं पि दवओ निसणं भावूसियं काउस्सगं ठिओ निरुवसग्गनिमित्तं । ततो विजादेवया हसिऊण अदरि5 सणं गया। अहमवि जालंतरगयं दीवुज्जोवं पासमाणो चिंतेमि-एस वग्यो त्ति । ततो मे पुणो चिंतियं-जइ एस वग्यो होतो तो पडियं ममं लंघेतो, न एस वग्यो त्ति. निस्संसयं नाइदूरे पासाएण होयचं ति, जओ एस दीवुजोतो निब्बुडिउ त्ति । पभाए उत्तिण्णो मि त्ति ॥ ॥ इति संघदासगणिविरंइए सामलिलंभो 'बिइओ॥ सामलीलंभग्रं०-११८-४. सर्वग्रं०-३४४१-५. 10 तइओ गंधव्वदत्तालंभो उत्तिण्णो मि कूवाओ, दिट्ठो मया मणुस्सो मज्झिमे वयसि वट्टमाणो, सो मे पुच्छिओसोम ! किनामो जणवओ ? नयरं वा इहं किं नामधेयं ?। सो भणइ-भद्दमुह ! कमेण जणो जणवयाओ जणवयं संकमइ, तुमं पुण किं आगासाओ पडिओ ? जओ पुच्छसि जणवयं नयरं च त्ति । मया भणिओ-सुणाहि, अहं मागहो गोयमसगोत्तो खंदिलो नाम माहणो. 15जक्खिणीहिं समं मे पणओ, ततो एगाए निजमाणो इच्छियं पएसं बिइयाएँ ईसायमा जीए अणुपइऊण सा गहिया. तासि कलहंतीणं अहं पडिओ, तेण ण जाणामि भूमीपएसं । सो भणइ ममं अवलोएऊण-होज, न अच्छरियं, जं तुमं जक्खिणीओ कामेंति त्ति । तेण मे कहिओ-अंगा जणवओ, चंपा नयरी । ततो दिहं मया आययणं, तत्थ भयवओवासुपुज्जरस अरहओ पयकिति पायपीढे नामंकियं परसामि । तं च बहुमाणप20णओ पञ्चक्खमिव तित्थयरं वंदिऊण कयत्थमिव अप्पाणं मण्णामि ।। निग्गओ य म्हि आययणाओ । पस्सामि य वीणाहत्थगय तरुणजणं किंचि सपरिवार, वीणासगडं च बहुजणपरिवारियं विक्कयनिमित्तं । ततो मे पुच्छिओ एको मणुस्सो-किं एस विसयायारो ? उदाहु कारणं ? जेण वीणासवावारो दीसति लोगो । सो भणइ-इहं चारु दत्तसिट्ठिणो धूया गंधव्वदत्ता परमख्ववती गंधव्ववेदपारंगया. सो य इब्भो बेसमणस25 माणो. तं तीसे रूवमोहिया माहण-खत्तिय-बइसा गंधव्वे रत्ता. तं च जो जिणइ सिक्खिउं तस्स भजा होहिति पुण्णभागिणो. मासे मासे गए य अणुओगं देइ विउसाणं पुरओ. कल्लं च समुदओ आसी, पुणो मासेण भविस्सइ ति । मया चिंतियं-बहुदिवसा गमेयव्वा, पुच्छामि ताव णं-भो! अत्थि इहं उवज्झाया गंधव्वपारगा? । सो भणइ--- अत्थि, तेसिं पुण पहाणो सुग्गीवो जयग्गीवो य । १ वुस्सि ली ३ ॥ २ रचिते सा क ३ गो ३ ली ३ मे । रचिते वसुदेवहिंडौ सा° उ०॥ ३ बीओ सम्मत्तो उ०॥ ४०ए संविइयाए ई उ २ विना॥ ५०णिए शां० विना ॥ ६ पइकि° शां०॥ ७ तं हिययबहु° ली ३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001888
Book TitleVasudevhindi Part 1
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1930
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy