________________
संबद्धं पुवभवचरियं] चउत्यो नीलजसालंभो।
१७३ जणेण सह नंदिग्गामं गया, पालेमि वयाणि संतुट्ठा । कुडुंबसंविभागेण य परिणयाय संतीय चउत्थ-छट्ठ-ऽढमेहिं खमामि।। ___ एवं काले गए कम्हिइ कयभत्तपरिचाया राईए देवं पस्सामि परमदंसणीयं । सो भणति-णिण्णामिए ! पस्स मं, चिंतेहि य 'होमि एयस्स भारिय' त्ति, तओ मे देवी भविस्ससि, मया य सह दिवे भोए भुंजिहिसि त्ति । एवं वोत्तूण अदंसणं गओ । अह-5 मवि परिओसवियसियहियया 'देवदंसणेण लभेज देवत्तं ति चिंतिऊण समाहीए कालगया, सणियाणा ईसाणे कप्पे सिरिप्पभे विमाणे ललियंगयस्स देवस्स अग्गमहिसी सयंपभा नाम जाया । ओहिणाणोपओगविण्णायदेवभवकारणा य सह ललियंगएण जुगंधरगुरुवो वंदिउमवइण्णा । तं समयं च तत्थेव अंबरतिलए मणोरमे उजाणे समोसरिया सगणा य। तओ हं परितोसविसप्पियमुही तिउणपयाहिणपुवं गमिऊण णिवेइयणामा णट्टोवहारेण 10 महेऊण गया सविमाणं, दिवे कामभोए देवसहिया णिरुसुगा बहुँ कालं अणुभवामि । देवो य सो आउपरिक्खएण अम्मो ! चुओ ण याणामि कत्थ गओ ? त्ति । अहमवि य तस्स विओगदुहिया चुया समाणी इहाऽऽयाया, देवउज्जोवदंसणसमुप्पण्णजाईसरणा तं देवं मणसा परिवहंती मूयत्तणं करेमि 'किमेतेण विणा संलावेणं कएणं ?' । एस परमत्थो॥ लद्धमणुस्सजम्मणो ललियंगयदेवजीवस्स गवेसणा
15 तं च सोऊणं अम्मधाई ममं भणति-पुत्त ! सुट्ठ ते कहियं. एतं पुण पुवभवचरियं पेडे लेहिऊणं तओ हिंडावेमि. सो य ललियंगओ जइ माणुस्सए भवे आयाओ होहित्ति तओ सचरियं दट्टण जाई सुमरिहिति. तेण य सह णिव्वुया विसयसुहमणुभविस्ससि त्ति। तओ तीए मएणाऽणुसजिओ पडो विविधवण्णाइं पट्टियाहिं दोहि वि जणीहिं । तत्थ य पढम णंदिग्गामो लिहिओ, अंबरतिलगपवयसंसियसुकुसुमियाऽसोगसण्णिसण्णा गुरवो य, 20 देवमिहुणं च वंदणागयं, ईसाणकप्पे सिरिप्पभं विमाणं सदेवमिहुणं, महब्बलो राया सयंबुद्ध-संभिन्नसोयसहिओ, णिण्णामिगा य तवसोसियसरीरा, ललियंगओ सयंपभा य सणामाणि । तओ णिप्फण्णे लेक्खे धाई पट्टगं गहेऊण 'धायइसंडं दीवं वच्चामि' त्ति तीसे विजापभावेण आगासगमणं उप्पत्तिया जुवतिकेसपास-कुवलय-पलाससामं नहयलं। खणेण य पञ्चागया पुच्छिया मया-अम्मो ! कीस लहुं णियत्ता सि ? त्ति । सा 25 भणइ-पुत्त ! सुणह कारणं-'इहं अम्हं सामिणो तव पिउणो वरसवट्टमाणिणिमित्तं विजयवासिरायाणो बहुका समागया, तं जति इहेव होहित्ति ते हिययसाहीणो दइओ तओ कयमेव कजति चिंतिऊण णियत्ता. तम्मि य जइ ण होहित्ति इह परिमग्गणे करिस्सं जत्तं ति। सुट्ठियहिययाँ मया भणिया।अवरज्झ(ह)ए गया पट्टगं गहेऊण पञ्चावरण्हे आगया पसण्णमुही भणइ-पुत्त ! परिणेव्वुया होहि, ट्ठिो ते मया सो ललियंगओ। मया 30
१°वभाव शां०॥ २ पडि ले ली ३ उ. विना ॥ ३ सुडिहिया मो० सं०गो ३ उ २ सुद्धहियया कस० ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org