________________
१७२
वसुदेवहिंडीए [सिज्जंसक्खायं उसभसामिभगिणीणं पच्छओ जाया, न कयं च मे नामं अम्मा-पिऊहिं निन्नामिय'त्ति भण्णामि । सकम्मपडिबद्धा य तेसिं अवसाणं जीवामि ।।
ऊसवे य कयाई अड्डकडिंभाणि नाणाविहभक्खहत्थगयाणि सगिहेहिंतो निग्गयाणि । ताणि य द₹ण मया माया जाइया-अम्मो! देहि मे मोयगे अण्णं वा भक्खयं ति, 5 डिंभेहिं समं रमामि त्ति । तीए रुवाए हया निच्छूढा य गिहाओ-कओ ते इहं भक्खा ?. वच्चसु अंबरतिलयं पवयं, तत्थ फलाणि खायसु मरसु व त्ति । ततो रोवंती निग्गया मि । सरणं विमग्गमाणीए दिहोय मया जणो अंबरतिलयपबयाभिमुहो पत्थिओ।गया मि तेण सहिया। दिहो य मया पुहवितलतिलयभूओ, विविहफलभरनमिरपादवसंकुलो, कुलहरभूओ
सउण-मियाणं, सिहरकरेहिं गगणतलमिव मिणिउं समुन्जओ अंबरतिलगो गिरिवरो। 10 तत्थ य गेण्हइ जणो फलाणि, मया वि पक्क-पडियाणि सादूणि फलाणि भक्खियाणि ।
रमणिज्जयाए य गिरिवरस्स संचरमाणी सह जण गंभीरं सुणिमो सदं अइमणोहरं । तं च अणुसरंती गया मि तं पदेसं सह जणेण । दिट्ठा मया जुगंधरा नाम आयरिया, विविहनियमधरा, चोदसपुवि-चउणाणिणो, तत्थ य जे समागया मणुया देवा य तर्सि जीवाणं
बंध-मोक्खविहाणं कहयंता, संसए य विसोधिंता । ततो हं तेण जणेण सह पणिवइऊण 15 निसण्णा एगदेसे सुणामि तेसिं वयणं परममहुरं । कहंतरे य मया पुच्छिया-भयवं! अत्थि ममाओ कोइ दुक्खिओ (प्रन्थानम्-४८००) जीवो जीवलोए ? त्ति । ततो तेण भणियं-णिण्णामिए! तुम सदा सुभा-ऽसुभा सुतिपहमागच्छंति, रूवाणि य सुंदर-मंगुलाणि पाससि, गंधे सुभा-ऽसुभे अग्घायसि, रसे वि मणुण्णा-Sमणुण्णे आसाएसि, फासे वि इट्ठा-ऽणिढे
संवेदेसि, अत्थि य ते पडियारो सी-उण्ह-तण्हा-छुहाणं, निदं सुहागयं सेवसि, निवाय20पवायसरणासओ वि य ते अत्थि, तमसि जोतिप्पगासेण कजं कुणसि. नरए नेरइयाणं निचं असुभा सद्द-रूव-रस-गंध-फासा, निप्पडियाराणि परमदारुणाणि सी-उण्हाणि खुहा. पिवासाओ य, न खणं पि निदासुहं दुक्खसयपीडियाणं, निचंधयारेसु नरएसु चिट्ठमाणा निरयपालेहिं कीरमाणाणि कारणसयाणि विवसा अणुहवमाणा बहुं कालं गमयंति. तिरिया
वि सपक्ख-परपक्खजणियाणि सी-उण्ह-खु-प्पिवासादियाणि य जाणि अणुभवंति, ताणि व25हुणा वि कालेण न सका वण्णेउं. तव पुण साहारणं सुह-दुक्खं. पुबसुकयसमजियं अण्णेसिं रिद्धिं पस्समाणी दुहियमप्पाणं तकेसि त्ति. जे तुमओ हीणा बंधणागारेसु किलिस्संति, जे य दास-भयगा परवत्तवा णाणाविहेसु देहपीडाकरेसु कम्मेसु णिउत्ता किलिस्संति, आहारं पि तुच्छमणिहें भुंजमाणा जीवियं पालेंति, ते वि ताव पस्ससु त्ति । मया पणयाए 'जहा भणध त्ति तहा' पडिसुयं । तत्थ धम्मं सोऊणं केइ पवइया, केइ गिहवास30जोग्गाणि सीलबयाणि पडिवण्णा । मया वि विण्णविया-जस्स णियमस्स पालणे सत्ता
मि तं मे उवइसह त्ति । तओ मे तेहिं पंच अणुवयाणि उवइहाणि । वंदिऊण परितुट्ठा
१ पाला कीलमाणा कार शां० बिना ॥ २ विउं पा ली ३ विना ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org