________________
गोवदारगोदंतं ]
कहुप्पत्ती। पुणो पभवो भणइ-देव! सातिसएहिं ते वयणेहिं कस्स सचेतणस्स पडिबोहो न होजा? तहा वि 'जुत्तं' ति भणामि-अत्थो महंतेण जत्तेणं संपाविजइ, सो तुभं विउलो अत्थि, तस्स परिभोगनिमित्तं संवच्छरं अच्छिज्जउ, छसूडुसु विणिजोए कए सुट्ट कयं होज त्ति, पच्छा जुत्तं पवइउं । जंबुनामो भणइ-पभव! अत्थस्स परिच्चायं पत्तेसु पंडिया पसंसंति, न कामहेउं । एत्थ सुणह अक्खाणयंअस्थविणिओगविरूवयाए गोवदारगोदंतं ___ अंगाजणवएं गोवा पभूयगोमहिसा परिवसंति । चोरेहिं गोहें पेल्लियं । एगा तरुणी रूवस्सिणी पढमपसूया दारगं छड्डावियाँ हिया । सा तेहिं विकीया नगरे गणियाहट्टे । तीए वमणविरेयणादीहिं परिकम्मेहिं परिचरिया उवयारं च गाहिया लक्खभूया जाया । सो य से दारओ वयवडिओ जोवणत्थी जातो, घयस्स सगडाणि भरेऊण चंपं गतो । विक्कीयं 10 घयं । पस्सइ य तरुणपुरिसे गणियाघरे सच्छंदं कीलमाणे । तेण चिंतियं-मज्झ य धणेण किं जइ एवं न इच्छियजुवइसहिओ विहरामि? त्ति । तस्स पस्समाणस्स गणियाउ माया चेव रुइया । तेण इच्छियं सुकं दिन्नं ।
सो संझाकाले व्हायसमालद्धो पत्थिओ माउगणियासमीवं । देवयाए य अणु(ग्रन्थानं३००)कंपियाए सवच्छं गावीरूवं काऊण पुरओ से दंसिओ अप्पा । 'पादो से असुइणा 15 विलित्तो' त्ति वच्छमुवरि फुसिउमारद्धो। तेण वच्छेण माणुसीवायाए भणिया गावी-अम्मो! एस को वि पुरिसो अमेझर्लित्तं मे (से) पायं उवरिं फुसति । तीए भणियं-'पुत्त! मा ते मन्नू भवउ, एस मंदभागो जणणीए समीवं अकिच्चं सेविउ वच्चइ, न य एयस्स एयं गरुयं गोवदारगस्स' त्ति अदरिसणं गया । तेण चिंतियं-'मम माया चोरेहिं हिया सुबए, किं मन्ने सा गणिया होज ? त्ति नियत्तामि । अहवा पुच्छामि णं गंतूणं' ति पत्तो गणि-20 यागिहं । तीए निमंतण-भोयण-गीय-वाइय-नच्चणेहिं हिययगहणसादराए उवगिज्झमाणो सो कजनिच्छयपरो भणइ-चिट्ठउ ताव सवं, कहेहिं, तुझं कहमुप्पत्ती ? । सा भणइ-जंनिमित्तमागतो सि धणं दाऊणं ममं महिलागुणवित्थरं पुच्छ, किं ते कुलकहाए ? । सो भणइतुज्झ उप्पत्तीए पओयणं, तं अगूहमाणी कहेहिं, कुणसु पसायं । तीए चिंतियं-कहेमि ?, से को वि दोसो हवेज्जा ? । ततो तीए सवं कहियं अम्मापिउसयणणामकालं साभिन्नाणं ।।25
पभव ! देवयापडिबोहो जइ न होतो तो केरिसो होतो अत्थस्स उवओगो तस्स गोवदारगस्स ? । पभवो भणइ-नत्थि मे एत्थ किंचि वत्तवं, जहा भणह तहा तं चेवेति । [जंबुनामो भणइ-पभव!] एवं नायपरमत्थो भोगाभिलासी भवेज्जा? । पभवो भणइ-अभावो एस । जंबुणामेण भणिओ-पडिबुद्धाणं एस विसओ, न सुत्ताणं, 'सवत्थ नाणं परित्ताणं"।
30
१ °ए गोणविभूतए गोवा डे० ॥ २ 'ल्लिय एगा ली ३ ॥ ३ °या गहिया क ३ ॥ ४ °या ह° डे० उ९ विना ॥ ५ लगा ली ३ ॥ ६ तं पायं मम उवार संसं० ॥ ७ निमंदण° ली ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org