________________
वसुदेवहिंडीए
[ पज्जुण्णस्स अम्मा
पुत्तनिमित्तं विवायं वासुदेवकहियं सोऊण तव एसा दत्ता गव्भत्थस्स य. एसा पुण संपयं सच्चभामा सुयस्स भाणुस्स णिज्जए तव माउकेसहारिणी । ततो कुद्धो भणइ - परसह करेमि सेति । विविणेण णिवहणं पडिलोमं । तत्थ माहणो सूकरजाणविलग्गो विगयरूवो खरकुकुडजाणसहिओ । कुमारीसंतगेहिं भणिओ - वेयालरूव ! मा अभिमुहं एहि, 5 अवसर अप्पसत्थ त्ति । सो भणइ - जइ अहं अमंगलो को हु कल्लाणो ? त्ति जस्सेसा समीवं निज्जइ भाणुस सो किं ममाओ पइविसिट्ठो ? । ततो ते पुरिसा निभच्छंति णंबडुक ! अवसर, मा पलवसु बहुयं ति । ततो णेण पुलिंदा विउविया । तेसिं भएण दिसो - दिसिं नीओ खंधावारो । नारओ अणेण भणिओ-तुभे ममं माउसमीवमुवगंतूण मेलाहिह. अहं ता पस्सामि परिजणं, कुमारे य भाणुसहाए । 'एवं होउ ' त्ति सो अकंतो ।
1
10
पज्जुणेण य बारवतिबाहिं एगत्थ वणसंडे वाणरओ दंसिओ रक्खापुरिसाणं । भणिया अणेण - एस वानरो च्छाओ अहिलसउ एत्थ फलं पुष्कं वा । ते ण सम्मण्णंति - निवहणगं इह, ण वीस मियां ति । तेण से सुवण्णखंड दिण्णं । कयविसग्गेण वाणरेण खणेण णिपुप्फफलो कओ । तओ रक्खपुरिसा चिंतेंति - अइरा अम्हे विणासिय त्ति । पज्जुण्णेण भणियाण जायइ तित्ती कविस्स, किं भणह ? त्ति । ते वि विष्णविंति विमणा-देव ! जारिसी 15 एयस्स सत्ती दीसति एस बारवतीए विण तित्तो होज्जा. अम्हं पुण रायकुलाओ विणासो मक्कडरूवी उवट्ठितो. अलं णे सुवण्णेण, पलामो ति । भीए जाणिऊण ते भणिया - अच्छह वीसत्था, जहापुराणो वणसंडो भविस्सइ त्ति । तदवत्थो य जाओ । थोवंतरेण घोडगो बीयवालाण दंसिओ- चरउ त्थोवं छाओ आसो । णिवहणववएसेण ण देंति, ते वि तहेव लोभिया, मुहुत्त्रेण णित्तणं कथं करणं, पण्णत्तिमायाए पणयाण कयं साभावियं । वाविमु20 वगतो - पिबउ पाणीयं आसो त्ति । न देंति, सुवण्णलोहीए पडिवन्ना, मुहुत्तेण कया णिरोदया, भीया उ, जाया साभाविया । थोवंतरे भाणुकुमारो बहुजण परिवारिओ बारवतिबाहिं कीलति । पण्णत्तीए कहिओ य दिट्ठो पज्जुण्णेणे । भाणुणा य सपरियणेण पज्जुपणो दिट्ठो उत्तमतुरयारूढो मंदरूवो परिणयवओ । पुच्छिओ कुमारेहिं-अज्ज ! विक्कायइ आसो ?, घडासु मोल्लं । पज्जुण्णेण भणिया-वोज्झं आसस्स मोल्लं करेइ, परिच्छह 25 ताव । ते आरूढा कमेण, इच्छियं वहइ आसो । भाणू विलग्गो, भणिया य पन्नत्ती पज्जुण - जह न विणस्सइ तहा होउ भयवति ! । समकडकीमाणं कडिल्लं (?) तहा अक्खित्तो जहा जातो सोइयो परियणस्स । पच्छागए य मुक्का तुरगतत्ती । पज्जुण्णो बारवतिमुवगतो, पविट्ठो य वसुदेवघरं मेंढुल्लगं गहेऊण । कयपणिवाओ य पुच्छिओ वसुदेवेणंदारग ! किमागमणं ? । भणति - देव ! तुम्हे मिंढगलक्खणं जाणह. जइ पसत्थो एस उरब्भो 30 तो णं गेण्हिस्सं । तेण णिज्झाइओ, भणइ — दारग ! लक्खणजुत्तो । 'सत्तं से परिच्छामि' त्ति अंगुलीए आगारिओ णेण । पज्जुण्णमएण य आसणाओ पाडिउ, दूमाविओ जाणु
९४
१ रूओ मा शां० कसं० विना ॥ २ण भाणुकुमरो । भाणुणा क ३ ॥ ३ ताणं । ते शां० ॥ ४ उ विसमकंड शां० । उ भयमति ! समकंड कसं० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org