SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ पज्जुण्णस्स अम्मापिउहिं समागमो] पेढिया । ९३ ग्रम्-२५००) त्ति । णीओ य तेहिं । सा य वावी अंतो विसाला, मुहे संकुचिया, मज्झे य हिं पज्जुण्णो ठविओ, 'समगं पवायं देमो' त्ति दिण्णो । पजुण्णो [*पण्णत्ती*] सूलल्लीणो ठिओ।चिंतियं च णेण-सूला मारेउकामेहिं ममं ठविया होज त्ति । पण्णत्तिं चिंतिय भणिया य-भगवइ ! होउ पिहं जाव से चेट्ठियं पस्सामो त्ति । तहा कयं पण्णत्तीए । इयरे उत्तिण्णा, 'धुवं सो सूले लग्गो' त्ति पासाणवरिसं मोत्तूण 'हओ सि वल्भ!' इत्ति पट्ठिया । 5 पज्जुण्णग पच्छओ ट्ठिएण भणिया-सूरा होह, इयाणि विण त्थ. पहरह जो भे पाणो। परावत्ता, 'एस अविज्जो' त्ति वीसत्था सवे जुझंता बहिया। कालसंवरो सुयवहपरिकुविओ पट्ठिओ, भणिओ य देवीए-कुणसु पयत्तं । सो भणइ-सो धरणिगोयरो किं करिस्सइ मे ? त्ति । तीए पण्णत्तिदाणं कहियं । निवारिओ य मंतीहिं-देव! सुयमारणं ण जुज्जइ राईणं कुलतंतुरक्खणनिमित्तं । सो य पज्जुन्नो चिंतावरो अच्छति-कयावराहस्स मे 10 पिउसमीवं गंतुं जुज्जइ ? न जुजइ व? त्ति । पजुण्णस्स अम्मापिऊहिं सह समागमो ____ इओ य बारवतीए सच्चभामा देवी दुजोहणरायदुहियाए सह सुयस्स विवाहारंभ काउमारद्धा । रुप्पिणीए नारओ भणिओ-अज! इमो सो तुब्भेहिं मम पुत्तस्स समागमकालो निदिह्रो. सच्चभामासुयस्स वीवाहो, तं जइ सञ्चं तुभेहिं भासियं तं कुणह 15 पसायं. दंसेहि मे पज्जुण्णं पुत्तगं । एवंभणिओ नारदो भणति-देवि ! अजेब पुत्तं आणीय दच्छिह ति । उप्पइउ गगणपहेण विजाहरगईय पत्तो य मेहकूडं । दिट्ठो णेण पजुण्णो एगागी, आभट्ठो य-कुमार! किं विमणो दीससि ? त्ति । तेण से कयप्पणामेण भाउमरणं कहियं, 'महंतो अवराहो कओ' त्ति वाउलचित्तया मे । नारएग भणिओजे तुमं मारेउं चिट्ठिया ते सत्तू, ण भायरो. किंच सुणाहि-तुम सि कण्हस्स वासुदेवस्स 20 पुत्तो रुप्पिणीए देवीए पुत्तगो जायमेत्तओ अवहिउ धूमकेउणा सिलाए उज्झियओ सि, एएण कालसंवरेण सभारिएण गहिओ 'पुत्तो' त्ति. तव पुण गब्भत्थस्स मायाए सह सच्चभामाए सवत्तीए पणीयं आसि–'जा पढमं पुत्तं पयाइ सा इयरीए तस्स कल्लाणदिवसे केसमुंडणं कारइ' त्ति. तुमं च जायमेत्तो हिओ. सच्चभामा न सद्दहइ. तीसे पुत्तो जाओ. तं अज दिवसो जणणीय ते जसो वड्डेयवो. वच्चासु सिग्धं कणगमालापुवकहि-25 यकारणो । सो भणइ-नारदसामि! एवं एयं जहा भणह तुब्भे. किह पुण अम्मा-पियरो ममं जाणिहिंति ?। नारएण भणिओ-मया तेसिं पुवं कुमार! कहियं जिणोवदेसेण. अविलंबियं गम्मउ त्ति । नारएणं विमाणं विउवियं, पत्थिया ओलोयंता भरह, दंसेइ य से नारओ नगरा-ऽऽगरा-ऽऽसम-जणवए । पस्संति च खइराडवीए खंधावारं । पुच्छियं च पज्जुण्णेण-कहिं मण्णे एस खंधावारो वञ्चइ ? त्ति । तेण भणिओ-दुजोहणेण रण्णा 30 १दिण्णा य पण्णत्तीए पजुण्णो सूल° कसं० उ० ॥ २ °उ ति अहं ली ३॥ ३ लभो त्तिक ३ उ २॥४°मो मासो तुक ३ ११५ पुन्वं कहि शां०॥ ६ ति धवखइ उ २ विना ॥ ............ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001888
Book TitleVasudevhindi Part 1
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1930
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy