________________
पिप्पलायस्स अहवेयस्स य उप्पत्ती ] तइओ गंधवदत्तालंभो ।
१५१
मम सुया इहं दिणे दिणे वंदगा आगच्छंति, तो ते सुता इह सनयरे सुस्सूस करिस्संति, चंपं च विउलेण अत्थेण सह नइस्संति त्ति ||
एवं च मे भयवं कहेइ अचिरस्स त्ति पत्ता य विज्जाहररायणो सीहजसो वराहगीवो य, तेहिं पिया पयक्खिणीकओ वंदिओ य । साहुणा भणिया-पुत्ता ! तायस्स भे चिरस्स ताव कुह पणामं, किह वि एस इहाऽऽगतो । ततो ते भांति - तात ! किं एस चारु - 5 सामी भविज्ज ? त्ति, जं भणह 'सो भे धम्मओ पिय' त्ति । तओ तेण भणिया - आमं, एसो थाण-घणपरिभट्ठो मम दंसणमागओ चिरस्सति । सवं तेसिं तेण परिकहियं । तओ तेहिं अहं पिउसरिसीए पडिवत्तीय वंदिओ, वीसमंतो य, भणिओ य - इदाणिं अहे दुप्पडियारस्स दुमोक्खस्स तातजीवियदाणोवकोरिस्स सत्तीए पंच्चुवगारं करिस्सामो. अम्हं भागधिजेहिं तुभे इह आणीया; वोलीणो भे इदाणिं किलेसो । एवं च ते संलवंति । 10
1
देवो य पडिरूवो रुचिराऽऽभरणभूसिओ अरयंबरो तेयवं उवगतो । सो मं हरिसा - यंतो 'नमो परमगुरुणो'त्ति वंदतो पणओ । पच्छा णेण अमियगई वंदिओ । पुच्छिओ य विज्ञाहरेहिं – देव ! कर्म पुच्छामो - किं साहू पुवं वंदणीया ? उयाहु सावय ? ति । तेण भणिया- साहवो वंदणीया, पच्छा सावगा. अहं पुण भत्तिरागेण कमचुको. एएसि मया पसाएण इमं देवसरीरं लद्धं रिद्धी यत्ति । विज्जाहरेहिं पुच्छिओ - कहं ? ति । तओ भणइ - 15 अहं छगलभावे जाइस्सरो छ जम्माणि सुमरमाणो एतेहिं धम्मे निजोजिओ. सुणह - पढमं तव अहं अयपत्तेहिं मंतनिओगेहिं आहूओ जलणे पंचवारा, छटुं वणिएहिं मारिओ त्ति । तओ पुच्छिओ विज्जाहरेहिं - (ग्रन्थानम् - ४२०० ) देव ! कहं अहव्वेओ समुप्पण्णो ? केण वा कओ ? ति । तओ भगति - महाकालो नाम देवो परमाहम्मिओ, तेण सगरपउट्ठेण पसुबहो तस्स निरयगमणहेऊ पगासिओ. सो य पिप्पलाएण परंपरा सेण गहिओ. 20 तओ णेण तैन्निस्साए अहव्वेओ पणीओ. सुणह य पिप्पलाय भवं— पिप्पलायस्स अहव्वेयरस य उपत्ती
अथ वाणारसी नाम नगरी, तत्थ सुलसा नाम परिवाइया बहुसिस्सिणीपरिवारा बागरण-संखसत्थकुसला बहुसँम्मया परिवसइ । जन्नवक्को य तिदंडी वायत्थी वाणारसिमागओ । तओ तेसिं आलावो जाओ । तओ सुलसा नाणमएण भणति जन्नवकं - 25 जई स मं जिणसि वाए तओ छम्मासे पाउयाओ वहामि त्ति । जाओ य पासणियसमक्खं वाओ । सा जिया सदसत्थे जन्नवक्केण | माणं अवकिरिय सुस्सूसं पबत्ता काउं । तओ सिं भिन्नकहासु पवत्तासु अभासजोएण वैयकरो जाओ । तओ सिस्सिणीहिं परिचत्ता 'असील' ति । एगा नंदा नाम चिरसंगया भगिणीभावे वट्टमाणी ठिया । सुलसाए
१ कारस्स शां० विना ॥ २ भत्तीए उ० मे० ॥ ३ अब्भुव° ली ३ शां० विना ॥ ४ रागमेण ग° शां० ॥ ५ तस्स निस्सा शां० ॥ ६ पसवं शां० ॥ ७° समया क ३ शां० विना ॥ ८°इ ममं शां० ॥ ९ व शां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org