________________
१२९ वसुदेवहिंडीए
[विण्हुकुमारचरियं आउपरिक्खा अत्थि ? । 'आम' ति मया भणियं-जइ संदेहो आणिजउ पाणीयं बालरूवाणि य । ठवियं पाणियभायणं भित्तिसंसियं । कीलंतेहिं बालेहिं उदगं गहेऊण हत्थी फुसिओ । उक्कुटुं सभागएहिं पुरिसेहिं-अहो ! अच्छेरियं ति । उवज्झाओ विम्हिओ।
आगया य गंधवदत्ता जवणिअंतरिया ठिआ।न वि को वि उच्छहति वीणं छिविउं ति। 5 चारुदत्तेण य सेट्ठिणा वागरियं-अईति हु दारिगा, जइ न कोइ उवट्ठाइ गाइडं ति। तो चिरं अच्छिऊण विदुसेहिं भणियं-अईउ त्ति । तम्मि समए मया भणियं-कीस अईइ? पासामु से सिक्खियविसेसं । ततो पेच्छगेहिं दिट्ठीहिं अणुबद्धो मि 'न एस धरणिगोयरो, एस देवो विजाहरो वा अइपगब्भो तेयस्सी रूववंतो' त्ति । ततो सेट्ठीवयणेण उवणीया वीणा, अप्पिया य पुरिसेहिं, सा मया पडिसिद्धा 'एसा सगब्भा, ण य जायइ छिविउं' ति, 10'तीमिया तंती, दंसिआ वाला । अण्णा उवहविआ, 'दवग्गिदड्डाओ दारुओ निम्मविआ
फरससहा एसा' । सिप्पिणा पुच्छिएण कहियं 'सच्च' ति । अण्णा उवह विया, सा जलनिबुड्डदारुनिम्मविआ 'गंभीरसदा न होई' त्ति पडिसिद्धा । विम्हिया परिसा। ततो आणीया घीणा कयचंदणचच्चा (ग्रन्थानम्-३५००)सुरभिकुसुमदामालंकिया सत्तसरतंती। तं द₹णं
मया भणियं-उत्तमा वीणा, आसणमिणं अणणुरूवं । तओ उवणीयं महरिहमासणं । 15 ततो भणति सेट्ठी-सामि! जइ जाणह विण्हुगीयगं तो गिजउ । मया भणियं
जाणामि । ततो सभागया पुच्छंति-किं विण्हुगीयगं ? । मया पुण साहूणं रिद्धीसु गिजमाणीसु पुर्व सुयं विण्हुमाहप्पं गीयगं च । ततो पकहिओ मि-सुणहविण्हुकुमारचरियं विण्हुगीइगाए उप्पत्ती य
आसि हत्थिणापुरे नयरे पउमरहो राया, तस्स लच्छिमती देवी, विण्हू महा20 पउमो य दो कुमारा । धम्मस्स अरहओ पओप्पए सुबओ नाम अणगारो, तस्स समीवे
राया सह विण्हुकुमारेण पवइओ । महापउमो राया रजं पसासति । पउमरहो परमसंविग्गो विधुतरयमलो परिणिबुओ। विण्हुकुमारो वि अणगारो अपरिवडियधम्मसद्धो सहि वाससहस्साँई परमं दुच्चरं तवमणुचरति । ततो से लद्धीओ समुप्पण्णाओ-विउव. णिड्डी सुहुम-वादर-विविहरूवकारिणी अंतद्धाणी गगणगामिणी ।। 25 महापउमस्स रण्णो णमुई पुरोहिओ । सो साहूहिं महायणमज्झे वादत्थी सत्थेण पराजिओ, पदुट्ठो रायं तोसेऊण लद्धवरो रायत्तं वरेइ । वासारत्ते ठिया साहू गयपुरे। सो कयाभिसेओ पगतीहिं माणिओ समणे सद्दावेऊण भणइ-अहं तुम्हं असम्मओ, जओ मं न जयावेह ? । साहूहिं भणिओ-किं अम्हं वयणेण तुम्ह जओ होहिति ण वा ?.
सज्झाय-ज्झाणवक्खेित्तेहि य न याणिओ तुम्हं अहिसेउ त्ति सम्भावो । सो भणति-किं 30 बहुणा ? मम रज्जे ण वसियचं तुम्हेहिं । ते भणंति-रायं! वासासु विरुद्धं संकमिउं,
१ सीमि° उ २ कसं० विना ॥ २ °यं 'एवं' ति शां० ॥ ३ °त्तरसतं मे० विना ॥ ४ °ई अणुहवमाणो पर शां० विना ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org