SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ पेढिया । ९१ पुवभवचरियं ] पुण तुमं रायं न पेच्छसि ? । सा भणइ - सामिणि ! कणगरहो नाम तावसो । तीए भजिया - कहिं ?, दंसेहि मे । तीय चि तर्हि ठियाए दाविओ । सा चिंतावरा अप्पाणं निंदंती अच्छइ - अहो ! एस राया मम मंदभागाए दोसेण एरिसीं अवत्थं पत्तो त्ति । महूय पत्तो तं पएसं, पुच्छियाय णेण-देवि ! किं आयरेण निज्झायसि ? त्ति । तीए तत्थुप्पण्णं भणिओदेव ! एते नगरस बहिया सुत्तविभत्ता इव के दीसंति त्ति चिंतेमि । राया भणइ – देवि ! 5 एयाणि जणस्स नयरवासिणो खेत्ताणि आजीविओसहिसंपोइणनिमित्तं । सा भणति - देव ! एत्थ अहं कयरं खेत्तं ? । सो भणति - जाणि परससि सुत्ताणि विभयमाणाणि ताणि अम्हं खेत्ताणि । सा भइ - एए एवंतणुपसु किं होहिति जेण जीवीहामो ? | राया भणइ - एस मज्जाया 'मेर' त्ति वुच्चति. जो एयं भिंति सो अवराही . ततो से विणयत्थं दंडो दोसाणुरूवो, सो अहं कोसं पविसइ. रायाणो मज्जायारक्खगा । ततो तीए हिंसग-मिच्छावादि - तेण - पार - 10 दारिगाण निग्गहो पुच्छितो । कहिए य णं भणइ - देव! तुब्भेहिं जाणमाणेहिं कणगरहस्स दारहरणं करेंतेहिं अजुत्तं कयं । ततो गाए दाइओ तावसो संचरंतो - एस अम्ह कए एरिसं दुक्खमणुभवइ । महुणा य पडिवन्नं- आमं देवि !, अजुत्तं मया कयं । चंदाभा भणइ - मम दोसो, न तुज्झं, जो णं जीवं तया न परिच्चयामि, ता विसज्जेह मं, करिस्सं परलोगहियं । तेण भणियं - अहं पि परिच्चयामि रज्जसिरिं ति । केढवो सद्दाविउँ निमं- 15 तिओ रज्जेण भइ—तुमं अणुपबइस्सं । ततो पुत्तसंकामियरिद्धी महू सह केढवेण चंदाभाए य विमलवाहणस्स अणगारस्स समीवे पवइओ; गहियसुत्तऽत्थो संविग्गो, दुवालसहित जुत्तो बहुं कालं संजमिऊण कालगतो महासुक्के इंदो जातो । सो पुण केढवो तस्सेव सामाणो जातो । देवी सोहम्मे उववण्णा । कणगरहतावसो कालगतो धूमकेउविमाणे देवो जाओ । वेरमणुसरंतो महुं अवलोएइ, न य णं पस्सइ अप्पिड्डित्तणेण 120 इंदो महू सत्तरससागरोवमक्खएण चुओ रुप्पिणीए कण्हऽग्गमहिसीए कुच्छिसि पुत्तत्ता ज्ववन्नो | कणगरहदेवो विपुलसंसारं भमिऊण पुणरवि तम्मि काले धूमकेऊ देवो जाओ । सुमरियपुववेरेण अणेण महू आहोइओ जायमेत्तो । तओ णेण जायरोसेण अक्aतो उज्झतो सिलायले, विज्जाहर मिहुणेण णीओ सपुरं । एस पडिणीयया ॥ ततो नारतो छिण्णसंसओ आगतो रुप्पिणिसमीवं । तीए य णेण कहिओ - पुत्तो ते 25 देवि ! जीवति, विज्जाहरपरिग्गहिओ वड्डइ । समागमकालो य णेण सिट्ठो भयवया जहा भणिओ । ततो नारदो उप्पइओ । पज्जुनो विज्जाहरपुरे वढइ, कला य णेण उदीरियमेत्ताओ पुवभवपरिचियाओ गहियाओ । आपूर माणजोबण-लायण्णं पज्जुण्णमायवत्तसमसिरं, अवभासियपुंडरीयनयणं, जणनयणवीसामभूयं, दिवाय रकिरणालिंगियणलिणमणहरमुहं, सिरिदुमछण्णवच्छयलं, आयत- 30 पसत्थबाहुजुयलं, दससतणयणकरकमलसंगम सुभगवज्जमज्झं, मिगवइसरिसकडिदेसं, करि १ एए उ पुरस्स शां० विना ॥ २ पायण ली ३ शां० ॥ ३ जीविस्सामो शां० ॥ ४ जा अहं जीवंतया तं परि° ली ३ । जा इ (य) अहं जीवं तथा न परि° क ३ गो ३ ॥ ५ ० विन्तु नि° ली ३ ॥ ६ तुज्झे अ० शां० ॥ ७ जायारो क ३ गो ३ उ० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001888
Book TitleVasudevhindi Part 1
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1930
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy