SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ वसुदेवहिंडीए [ पजुण्ण-संबकुमार. पञ्चक्खायं जओ न भुंजसि ?। ततो णाए सीसं कंपियं । सा सत्तरत्तस्स कालगया। सोवागो अट्ठारसण्हं दिवसाणं नंदीसरे दीवे देवो जाओ । सुणिया अजियसेणस्स रण्णो दुहिया जाया सुदरिसणा णामं । तेहिं पुण्णभद्द-माणिभद्देहि सिणेहेण सूइया । कालेण य 'अग्गिले ! पिंगले!' त्ति आलवंतेहिं बोहिया। सेठ्ठी य रण्णो सरीरभूओ, तओ तेण चो5 इया पवइया पियदंसणागणिणीसमीवे, काऊण सामन्नं गया देवलोयं । ते य पुण्णभद्दमाणिभद्दा सावयधम्ममणुपालेऊण समाहीए कालगया गया सोहम्मं ।। पज्जुण्ण-संबपुवभवकहाए महु-केढवभवो तत्थ दो सागरोवमाइं दिवे भोए भुंजिऊण चुया गयउरे विस्ससेणस्स रण्णो सुरू. वाए देवीए पुत्ता जाया जेट्ठ-कणिट्ठा महू केढवो य । कमेण य महू राया जातो । नंदी10 सरदेवो वि संसारं भमिऊण वडपुरे कणगरहो नाम राया जाओ । सुदंसणा वि संसरिऊण तस्सेव भारिया चंदाभा नाम जाया । महू अहिराया, तस्स आमलकप्पाहिवो भीमो नाम राया आणं न सम्ममणुपालेइ । तेण जत्ता गहिया, वडपुरं च पत्तो । कणगरहेण य बहुमाणेण सगिहमाणीओ। कणगभिंगारेण य उदगमावजिउं चंदाभा देवी पादे धोवइ । ततो महू तीसे रूवे पाणिपल्लवफासे य रजमाणो वम्महवत्तबयमुवगतो, 15 संवरंतो आगारं किह वि अच्छिओ, जह व तह व भुत्तभोयणो निग्गतो गतो आवासं । निउणेण य मंतिणा पुच्छिओ-सामि ! अण्णारिसी भे मुहच्छाया लक्खिजइ. अइवीसंभमाणा मा छलिया होजह. कहेह, भे सरीरे वियारो । सो भणइ-साधु तकितं, कारणं साहेमि ते-कणगरहस्स देवी चंदाभा, सा मे हिययमइगया. 'जइ सा नत्थि अह मवि नत्थि' त्ति णिच्छओ. एतीए चिंताए विवण्णया वयणस्स तुमे दिट्ठा । तेण भणिओ20 सामि ! बलक्कारेण कणगरहस्स भारिया जइ हीरइ तो अम्हे एक्कलगा वज्झा होहामो. 'तं विण्णवेमि-उवाएण चंदाभा घेप्पहिति. पणओ वड्डाविजउ कणगरहेण समं, अंतेउरा पेसिजंतु, अकल्लगं च दरिसिज्जउ. ततो गइरागैईए वीसंभे य संजोगो निरवाओ भविस्सइ। तहा य कयं । अकल्लं तं सोऊण कणगरहो सह चंदाभाए अभिक्खणं एइ । भीमो य कणगरहसम्माणं सोऊण उवइओ। नियत्तो महू गयउरं गओ । कणगरहो भणिओ25 किंचि कालं समयं अच्छिऊण सनयरं मे (से) नेहिसि त्ति। तेण 'तह' त्ति पडिवन्नं। केसु वि दिवसेसु गएसु गयपुरं गया रायाणो कयपूया सभारिया विसज्जिया। अंते कणगरहो पूइओ, चंदाभा आभरणसज्जणववएसेण रुद्धा। सुयं च णाए, जहा-नत्थि मे निग्गमो त्ति। ततो णाए पञ्चइया दासी पेसिया कणगरहसमीवं । सो यणायपरमत्थो भीओ अवकंतो पु सस्स रजं दाऊण तावसो पञ्चइओ। चंदाभा चंदप्पभा इव चंदस्स महुस्स बहुमया जाया। 30 बहुणा य कालेण कणगरहो तावसरूवधारी गयउररायमग्गे दिट्ठो चंदाभासंतिगाए चेडीए, निवेइयं च णाए-सामिणीओ! मया राया अजं दिट्ठो त्ति । तीए भणिया-कया १ पूइया गो ३ विना ॥ २ मधू शां० । एवमग्रेऽपि ॥ ३ जियं चं० शां० विना ।। ४ ते शां०॥५°ओ वधारिजउ शां० विना ॥ ६ गईय पीइवी शां० ॥ ७°टो दासीए चंदाभासंतिगाए, निवेशां०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001888
Book TitleVasudevhindi Part 1
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1930
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy