SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ कोंकणयबभणकहा ] धम्मिल्लचरियं। ततो राइणा परितुटेण रायाणुरूवेणं पूआभिसक्कारेणं संपूइया वसंततिलया विसजिआ 'सयं भवणं वञ्चसुत्ति । तीए धम्मिल्लो सविणओवयारं विण्णवेऊणं पवहणे आरुहाविओ, अप्पणा वि य आरूढा, गतो य तीए घरं । तओ सो तीए हसिय-भणिय-गीय-रेमिय-कलागुणविसेसेसु य कलागुणे अणुभवमाणो, नवजोबणगुणे य सोवयारे अणुभवमाणो अइकंतं पि कालं न याणइ। 5 ततो से अम्मा-पियरो नियगचेडीए हत्थे पैइदिवसं अद्धसहस्सं वसंततिलयामाऊए विसजति । ततो से अणेगपुवपुरिससमजियविउलो कुडुंबसारो तस्स भवियवयाए सुक्क-सण्हवालुयामुट्ठी विव घिप्पंतो चेव ओसरिओ। सुरिंददत्त-सुभदाणं परितावगब्भो आलावो ततो सा पुत्तवच्छला अम्मया दीहं निस्ससिऊण 'हा पुत्त! हा पुत्त!' विलवित्ता 10 परुण्णा । सत्थवाहेण भणिया-पुत्तवच्छले! किमिदाणिं रोदसि ?, ममं तदा न सुणेसि भण्णमाणी । ततो सा रुवंती भणइ-मया पुत्तवच्छलअइरित्तहिययाए न नायं, अहो! मे वंचिओ अप्पा। तओ तेण भणिया-अइ पुत्तवच्छले! उज्जुया सि, तओ तणारयं गहेऊण पलित्तं अभिगम्मइ, मा संतप्पसु । अप्पणा चेव य ते कओ दोसो, जहा तेण कोंकणएण बभणएण कयं । ततो तीए संलत्तं-किं वा कोंकणएण बंभणेण कयं ? । ततो तेण 15 लविआ, सुणसुसकयकम्मविवागे कोंकणयबम्भणकहा अस्थि मगहा नाम जणवओ । तस्संतिए पलासगामो नाम गामो । तत्थ कोंकणओ नाम बंभणो परिवसति । तेण य खेत्तब्भासे समिरुक्खो रोविओ । तत्थ य तेण देवया ठविया । सो य बंभणो वरिसे वरिसे तम्मि देवयाए रुक्खमूले बंभण-किवण-वणीमगाणं 20 पभूयमन्न-पाणं देइ, छगलं च निवेदेति । एवं च सो कालेण बहुएण कालगतो। ततो गिद्ध-गढित-मुच्छित-अज्झोववण्णो तवत्तियाए य तिरिक्खजोणियनिवत्तियाउओ अप्पणो चेव घरे छगलियापुत्तो जातो।। ततो केणइ कालंतरेण तस्स पुत्तेहिं 'अम्हाणं उवरओ ताओं' त्ति काऊणं भोयणं सज्जावियं । ततो ते मित्त-बंधवसहिया उवाइउं जंइउं गया । छगलो वि य मंडेउं तत्थेव नीओ। 25 गंध-पुप्फ-मल्ल-पूयाविसेसेण य अच्चिया देवया । घरमहत्तरएहि य भणियं-छगलओ उवणिजउ । ततो तसं पुत्तो देवयदिण्णो णाम छगलयं आणेउं गतो । सो य तं गलए बंधिऊण बेबयंतं आणेइ । १परमतुडे° उ २ विना ॥ २ रसिय° ली ३ ॥ ३ पयदि डे० ॥ ४ अट्ठस डे० उ २॥५°जिमओ वि. उ २॥ ६ भारं ग° उ २ विना ॥ ७ भणेण ली ३ शां० ॥ ८ विसरुक्खो शां०॥ १ जजिय - २॥ १० स्स देव उ २ विना ॥ ११ °ण बुब्बुयंतं शां० विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001888
Book TitleVasudevhindi Part 1
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1930
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy