________________
३०
धम्मिल्लहिंडीए [वसुभूइबंभणक्खाणय तेण य समएणं समणा समियपावा साहुजोग्गदेसभाए रुक्खाभासे वीसमंति । सो य तेण पएसेण आणिजइ । ततो अइसयसमावण्णेणं तत्थ साहुणा भणिओ
सयमेव य रुक्ख रोविए, अप्पणियाए वितड्डि कारिया ।
उवाइयलद्धया य से, किं छगला! 'बे बि' त्ति वाससे ॥ 5 तं च साहुणो वयणं तस्स पुत्तेण सुंयं । सो य छगलओ तुहिक्को ठितो । ततो से
पुत्तो साहुसगासे उवगंतूण भणति-किं भयवं! तुब्भेहिं एस छगलओ भणितो जेण तुण्हिक्को ठितो ? । ततो तेण साहुणा अणलियवयणपरमत्थेण भणिओ-देवाणुप्पिया! एस छगलओ तुभं पिया भवति । एय तुम्भं साहति-अहं ते पिया, मा मं मारेह त्ति । तुब्भे
न परियच्छह । ततो तेण बंभणपुत्तेण साहू भण्णत-किहे पुण अम्हेहिं पत्तियवं ? 10जहा 'एस अम्हं पिया भवति' त्ति । ततो सो साहू पुबबुत्तंतं साहइ, सहेउयं सकारणं साभिण्णाणं से परिकहेइ ।
ततो से पुत्तो तद्दरिसाविओ पायवडिउट्ठिओ य, तेसिं भाउयाण सवं जहाभूअत्थं साहइ। ततो ते परमविम्हयसमावण्णा साहुणो पायमूलं गंतूण वंदित्ता, मित्त-बंधव-सयण-परियण
सहिया सवे संवेगसमावण्णा सीलबयाई घेत्तूण छगलयं च सघराइं गया। छगलओ वि 15 साहुपसाएण मुक्को । ताणं चिय तप्पभिई अरहंतदेवया, साहुणो य दक्खिणेया ॥
तं एयं जहा तेणं कोंकणयबभणेणं सयंकयकम्मविवागजणियं दुक्खं संसारों य संपत्तो, एवं तुमए वि अप्पणो पुत्तो सयमेव संसारमहाकडिल्ले छूढो ॥ __ ततो तीए बाहभरंतनयणाए सगग्गरकंठाए महयादुक्ख-सोगाभिभूयाए भण्णति-न
मए नायं, जहा वसुभूयस्स बंभणस्स पजतो भविस्सइ त्ति । ततो गैहवइणा भणिया20 को वा वसुभूयस्स बंभणस्स पजतो त्ति ? । ततो सा भणइ-सुणसु अजउत्तचिंतियत्थविवज्जासे वसुभूईबंभणक्खाणयं
ते णं काले णं ते णं समए णं नंदपुरं नाम नयरं । तत्थ वसुभूई नाम बंभणो अज्झावओ परिवसइ । भज्जा य से जन्नदत्ता नाम । तीसे य दो पुत्तभंडाणि-सोमसम्मो
पुत्तो, धूया य से सोमसम्मा। रोहिणी य से गावी । सो य बंभणो दरिदो । तस्स य 25 इक्केण धम्ममइणा गिहिणा खेत्तनियत्तणं दिण्णेल्लयं । तेण य तहिं साली रुत्तो । रोवेऊण
य पुत्तं संदिसइ-पुत्त ! अहं नयरं गच्छामि, चंदग्गहणं भविस्सइ । तत्थ किंचि साहुपुरिसं दबनिमित्तं पत्थेमि । तुमं पुण एयस्स सोहणं परिरक्खणं करेज्जासि । ततो एएणं धण्णेणं, जं च आणेहामि, तेण तुब्भं सोमसम्माए य विवाहधम्मो कीरिहि त्ति । रोहिणी य वियाइस्सइ त्ति । एवं वदित्ता गतो सो।।
१ग्गे दे° उ २ ॥ २ अयस क ३ गो ३॥ ३ सुणियं शां०॥ ४ °णत्ति ली ३ ॥ ५ °ह भण उ २ विना ॥ ६°हावुत्तं सा उ २ ॥ ७ तयष्प उ २ ॥८ भतेणं ली ३॥९°रो त सं० शां०॥ १०वि भइउजुयाए अप्प उ२॥ ११ भूताए ली३॥ १२ भूइस्स उ २॥ १३ गिह ली ३॥ १४ भूइबंउ २॥ १५ सम्मयाए गो ३ क ३ ॥ १६ कीरइ त्ति उ २ विना ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org