________________
३२
धम्मिल्लहिंडीए [वसंतसेणाए वसंततिलयासण्णवण
1
अधिकतरो य सिणेहो मे । सेल-काणण-वणसंडमंडियाए पुहवीए एयस्स सरिच्छयं अहमन्नं न पेच्छामि । किं वा अत्थेणं मलसमेणं ? । अज्जउत्तमंतरेण य मा मं किंचि पुणो भणेज्जासि, जइ ते मए जीवंतीए कज्जं । एयस्स विप्पओगेणं हसिय-भणिय-रमिय-चंकमिते य से सुमरमाणी न जीविज्जा हं । एएण य विरहियाए मम जीविउवायं चिंतेहि त्ति । गणिया 5 भणइ - इ - होउ पुत्ति !, अलाहि, मज्झ वि य परमो मणोरहो, 'जो तुज्झं पियो सो मज्झं पिययरउ'त्ति वायाए सकलुसा भणिऊण, हियतेण बहुनियाड-क -कवड - मायाकुसला छिड्डोवाया मग्गमाणी विहरइ ।
I
ततो य काले वच्चमाणे अण्णया कयाइ वसंततिलया व्हाया सुइपयाया भवित्ता आदसैणहत्थगया अप्पाणं पसाहेइ । माया य णाए भणिया – अम्मो ! आणेहि ताव अत्यं 10 ति । ततो सो तीसे निव्वुसणलत्तओ पणामिओ । ततो सा भणइ - अम्मो ! किं एस अलतओ नीरसो ? । ततो सा भणइ -पुत्ति ! किं एएण कज्जं न कीरइ ? । तीए भणिअं - भणइ -पुत्ति ! जहा एस नीरसो एवमेव धम्मिल्लो वि, नत्थि कति । ततो तीए लवियं - अम्मो ! एएण तुमं न जाणसि किं पि कजं कीरइ ? ति । [सा भइ - ] आमं, न याणामि । तीए भणिया - अयाणिए ! एएणं वत्ती वलिज्जइ, 15 ततो दीवओ बोहिज्जइ, मा अयाणिया होह, किह न कज्जं ? ति । एवं भणिया निरुत्तरवयणा हिक्का ठिया ।
आमं, अम्मो ! । तओ सौ
ततो कइवएसु दिवसेसु गएसु सुहासणवरगयाए वसंततिलयाए पंडुच्छुक्खंडे पीलेऊण उवणेइ । ताए य गहिया, खाइउं पयत्ता, नर्थिं य सिं कोइ रसो । ततो सा भणइ - अम्मो ! किं एए नीरसा ? । ततो तीए लवियं- जहा एए नीरसा एवमेव धम्मिल्लो 20 वि । ततो तीए भणिया-अम्मो ! एएहिं ताव कज्जं कीरति । [सा भणति - ] किह कीरइ ? ति । ततो जाए भणिया - देवकुल- घराईणं लिप्पणत्थं चिक्खल्लो संखोहिज्जइ, तत्थ उवओगं वञ्चति त्ति । एवं भणिया निरुत्तरवयणा तुहिक्का ठिया ।
ततो पुणो वि काले वच्चमाणे तिलपूलयं सुज्झोडियं काऊणं उवट्ठाइ । ततो सा तं गहेऊण उच्छंगे झोर्डइ, नत्थि एक्को वि तिलकणओ । ततो मायरं भणइ - अम्मो ! नत्थि 25 तिला, कीस ते एस तिलपूलओ आणिउ ? त्ति । 'तीए भणियं - जहा एस पूलओ 'झोडियपप्फोडिओ वि, एवमेव धम्मिल्लो वि । नत्थि एएण किंचि कज्जं, ता अलाह एएणं । ततो सा भणइमा एवं भण, अम्मो ! एएहि वि कज्जं कीरइ ( ग्रन्थानं - ८०० ) 1 तीए भणियं – कहं ? । सा भणइ - अग्गिणा डहित्ता खारो कीरइ, ततो वत्थादीणं सोहणनिमित्तं उवउज्जइ ।
१ जीवेंतीए ली ३ ॥ २णि निय° २ ॥ ३ सयह' कसं ० उ २ ॥ ४ निच्छूस उ २ ॥ ५ सा डिभ° उ २ ॥ ६°त्थि एसि क ३ ॥ ७ सुज्झांडि° खं० ॥ ८ झाडे ली ३२ ॥ ९ ततो सा भणति जहा उ २ ॥ १० झाडि उ २ विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org