________________
15
उसहसामिपवजा ] चउत्थो नीलजसालंभो।
१६३ णितुसाओ पत्तपुडेसुं तीमियाओ पत्तपुडेसुं उम्हवियाओ आहारेह त्ति । पुणो उवट्ठिया, भयवं च हत्थिखंधवरगओ निग्गओ, अग्गी अ पादवसंघरिससमुडिओ निवेदिओ। भणिया य मणुया-एस अग्गी इयाणि समुट्ठितो. एसो पयण-पयासण-दहणगुणो उवगाराय वो संवुत्तो. उवणेह य मट्टियं । तेहिं पुक्खरिणीओ मिउपिंडो उवणीओ, हत्थिकुंभे य आहतो। भणिया य जिणेण-एरिसयाणि पत्ताणि काऊण अगणिदड्ढाणि, ततो उदयसंजु-5 त्तपरिकम्मवियाओ ओसहीओ पयह. ततो उवउत्ताओ सरीरपत्थाओ मे भविस्संति त्ति । तेहि य मेहावीहिं बहुप्पयाराणि वियप्पियाणि, तत्थ कुंभगारा उप्पण्णा।जे य अय-रयय-सुवण्णाईहिं भायणाणि वियप्पेंति, [तत्थ लोहगारा उप्पण्णा] । वत्थरुक्खेसु पखीणेसु कुविंदोपदेसो कओ, तेहिं वत्थविहीओ वियप्पियाओ । गेहागारदुमपरिक्खए वडगीओ कम्मगरो । ण्हाविओ रोम-णह-परिवड्डीए । एयाणि य पंच मूलसिप्पाणि, एक्ककं वीसइभेदं । 10 कम्माणि तणहारगादीणि ततो चेव उप्पण्णाणि । विभूसा वि, राइणो विभूसं देवेहिं विहियं दद्वण लोगो वि तहेव चेहति । बंभी-सुंदरीणं भयवया संकमुवट्ठियाणं दाहिण-वामेहिं हत्थेहिं लिवि-गणियाणि उवइहाणि । रूवं भरहस्स उवइह । चित्तकम्म बाहुबलिस्स, लक्खणं इत्थि-पुरिसाईणं । कमेण य कलाओ कुमाराणं मणिरयणायभूसणेसु मोत्तिगादीण य । रोगतिगिच्छा वाणिज्जाओ य पवत्ता अयरिभूतचित्तपडियारा य ।। उसहसिरिपवजा __ एवं च भरहे गामा-ऽऽगर-नयरमंडिते तेवहिँ च पुवसयसहस्साई रजपालणवावारं काऊण, संवच्छरं किमिच्छियं दाणं दाऊण, लोगंतियपडिबोहिओ भरहादीणं पुत्ताणं रजं दाऊण, कच्छ-महाकच्छादीणं खत्तियराईणं चउहिं सहस्सेहिं समं सुरोवणीयाए सुदंसणाए सिबियाए सिद्धत्थवणे एकं देवदूसमायाय पवइओ भयवं मोणेण विहरइ । 20 पारणगकाले भिक्खत्थे पविट्ठस्स कण्णगाओ कणग-दूस-भूसणाणि आसे हत्थी य जणो णीणेइ । ते छुहाभिभूआ वयणं पि अलभमाणा णिविण्णा माणेणं भरहस्स रण्णो भएण अरण्णेसु मूल-फलाहारा ठिया तावसा वक्कला अजिणधरा जाया ।। नमि-विनमीणं विज्जाहररिद्धिपत्ती
नमि-विनमी य भयवओ संबंधिकुमारा अत्याणिवेलासु दो वि खग्गपाणिणो सेवंति 25 अपरितंता । धरणो य नागराया तित्थयरवंदणरयो पस्सइ णं विणएण पजुवासमाणा । कोऊहलेण य पुच्छिया-किमत्थं सेवह सामि ? ति । ते भणंति-सामिणा पुत्ताणं खत्तियाण य विदिण्णाओ भूमीओ, अम्हे पुण दूरत्था आसि, तं इयाणि सेवंताणं काहिति णे पसायं पहु त्ति । एवं भणिए ईसिं सप्पहासो भणइ पण्णगवई-भो सुणह-भयवं गयरोस-तोसो, सरीरे वि णिम्ममत्तो, अकिंचणो, परमजोगी, निरुद्धासवो, कमलपलासनिरु-30
१°य मे सं° शा० ॥ २ तत्थ रु° ली ३ उ २ मे० ॥ ३ सअंक ली ३। समक° गो ३ शां० ॥ ४ बंधे कु° ली ३ शां० ॥ ५ स्थाणे वे शां० विना ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org