SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १६२ वसुदेवहिंडीए [ उसहसामिरज्जाभिसेओ य छत्तसरिससिरो, पयाहिणावत्तकसिणसिरोओ, सकलगहणायगमणोहरवयणो, आयतभुमयाजुयलो, पुंडरियवियसियनयणो, उजुयवयणमंडणणासावंसो, सिलप्पवालकोमला. (ग्रन्थानम्-४५००)ऽहरो, धवल-विमलदसणपंती, चउरंगुलप्पमाणकंबुगीवो, पुरफलिहदीहबाहू, लक्खणजालंकियपाणी, सिरिवच्छंकियविसालवच्छो, गयवजमझो, अकोसप5 उमनाभी, सुबद्ध-वट्टियकडिप्पएसो, तुरगगुज्झदेसो, करिकराकारोरुजुयलो, निगूढजाणुमंडलो, कुरुविंदावत्तसंठियपसत्थजंघो, कणयकुम्मसरिसपाद्जुयलो, मधुरगंभीरमणहरगिरो, वसभललियगमणो, पभापरिक्खित्तकंतरूवो । ततो देवराइणा सदारेण आगंतूण भयवओ विवाहमहिमा कया। ततो फिट्टिओ मिहुणधम्मो । गयाणि य छ पुवसयसहस्साणि । देवोवणीय परिभोगसुमणसस्स उसभस्स सुमंगलाए देवीए भरहो बंभी य मिहुणगं जायं, बाहु10 बली सुंदरी [य] सुनंदाए । पुणो य एगणपन्नं पुत्तजुयलकाणि सुमंगलालया सुमंगला पसूया । वीसं च पुवसयसहस्साणि वचंति सुहसागरगयस्स उसभसिरिणो । उसहसिरिरज्जाभिसेओ कुलगरपउत्ताओ य दंडनीईओ अइक्कमंति कालदोसेण पुरिसा, उवट्ठिया य भयवया भणिया-इमम्मि राया जइ होइ तस्स उग्गा दंडनीई होइ. तीए य पया पालेउं सक्का । ते 15 पुच्छंति-केरिसो राया ? किह वा सो उवचरियो ? । ताहे कहेइ विहिं सोवयारं । ते भणंति-होह राया, तुब्भे जोग्गा । तओ नाभिसमीवं पेसिया । तेणे भणियं-उसमें रायाणं ठवेह । ‘एवं होउ' त्ति गया। [भयवया भणियं-] गच्छह पउमसरं, पउमिणिपत्तेहिं जलमाणेऊणं जाव अभिसिंचह मं, जयसदं च पउंजह । ते जाव गया तमाणं संपाएउं ताव सक्केण लोयपालसहिएण रायाभिसेएणं अहिसित्तो, सवालंकारभूसिओ य । दिट्ठो अ20णेहिं परिओसवियसियमुहेहिं देवसंपरिखुडो । चिंतेऊण पाएसु सलिलं छोढूण कयजयजयसदा ठिया कयंजलिवुडा । 'अहो! विणीया इमे पुरिसि'-त्ति चिंतेऊण संदिट्ठो सकेण वेसमणो-'इमेसिं विणीयाणं विणीयं रायहाणिं णिम्मवेह. जं च रायजोग्गं तं च सवं पहुणो विहेहि'-त्ति संदिसिऊण कयपणामो गतो सुरवती । वेसमणेण य दुवालसजोयणायामा णवजोयणवित्थिण्णा निम्मविया नयरी। ततो पढमं राइणा विहत्ता चत्तारि गणा25 उग्गा भोगा राइण्णा नागा । जे उग्गा ते आयरक्खा, भोगा भोगे भुंजंति, राइण्णा जे सामिणो समवयसा, णागा जे कजनिवेयगा। एवं च गणसमग्गो कोसलाजणवयं पालेइ । ततो जणवयसयं पुरसयं च पुत्ताणं विदिण्णं । कयाँ य संबद्धा सम्माणिया य सुयाहिं समं पुत्ताणं। __ उवहियाओ पयाओ-ओसहीओ णे ण परिणमंति, संदिसउ पहु त्ति । भयवया 30 भणिया-पाणीहिं परिमलिय णीतुसाओ आहारेह त्ति । पुणो कालंतरेण उवट्ठिया भणिया १ सिरओ शां० ॥ २ °णऽणुषणाएण भ° शां० विना ॥ ३ °वयंसा समाणा, जे कजणिवेयगा ते णागा । एवं शां० विना ॥ ४ यायि सं° शां० विना ॥ ५ णित्तुसा ली ३ शां०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001888
Book TitleVasudevhindi Part 1
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1930
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy