SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १६४ वसुदेवहिंडीए [सिज्जंसस्स भिक्खादाणं वलेवचित्तो. चिरं जं भे उवासिओ तस्स भे फलं देमि-वेयड्डपवओभयपासट्ठियाओ दुवे विजाहरसेढीओ दोण्ह वि जणाणं. ताओ य न सका पादचारेण गंतुं, ततो भे गगणगमणजोग्गाओ विजाओ देमि, ताओ य महप्पभावाओ. विजाहि य विलोहेऊण जणं णेहि-त्ति । ते एवं भणिया पणया भणंति-पसादो णे, देह विजाओ । ततो तेण गंधव5 पण्णगाणं अडतालीसं सहस्साणि दिण्णाणि, महारोहिणी-पन्नत्ती-गोरी-विजुमुही-महाजाला-तिरिक्खमणि-बहुरूवाइयाओ । ततो ते लद्धपसाया वयड्ढउत्तरसेढीए विणमि स िणगराणि गगणवल्लहप्पमुहाणि निवेसेइ, णमि दाहिणसेढीए रहणेउरचक्कवालादीणि पण्णासं णिवेसेइ । जे य जओ जणवयाओ आणीया मणुया तेसिं तंनामा जणवया जाया वेयड्ढे । विजाणं च सन्नाहिं निकाया जाया, तं जहा-गोरीणं गोरिका, मणूणं मणु10 पुवगा, गंधारीणं विजाणं गंधारा, माणवीणं माणवा, केसिगाणं केसिगपुव्वगा, भूमीतुंडगविजाहिवयओ भूमीतुंडगा, मूलवीरियाणं मूलवीरिया, संकुयाणं संकुक्का, पंडुगीणं पंडुगा, कालगीणं कार्लंगेयाँ, मायंगीणं मायंगा, पवईणं पवएया, बंसलयाणं वंसलया, पंसुमूलिगाणं पंसुमूलिगा, रुक्खमूलिगाणं रुक्खमूलिया, कालि याणं कालकेसा, एवं एएहिं विणमिणमीहिं विभत्ता अट्ठ य अट्ट य निकाया । तओ 15 ते देवा इव विजाबलेण सयण-परियणसहिया मणुयदेवा भोए भुंजति । पुरेसु य भयवं उसहसामी देवयं सभासु ठाविओ, विजाहिवती य देवया सगे सगे निकाए । दोहि वि जणेहि य विभत्ताणि पुराणि सुयाणं खत्तियाण य संबंधेणं । सिजंसस्स उसभसामिणो इक्खुरसदाणं भयवं पियामहो निराहारो परमधिति-बल-सत्तसागरो सयंभुसागरो इव थिमिओ 20 अणाउलो संवच्छरं विहरइ, पत्तो य हत्थिणारं । तत्थ य बाहुबलिस्स सुओ सोम पहो, तस्स य पुत्तो सेजंसो। ते य दो वि जणा गयरसेट्ठी य सुमिणे पासंति तं रयणिं । समागया य तिण्णि वि । सोमस्स समीवे य कहेइ सेजंसो-सुणह अज मया जं सुमिणे दिटुं-मेरु किल चलिउ इहाऽऽगतो मिलायमाणप्पभो, मया य अमयकलसेण सित्तो साहाविओजातो. पडिबुद्धो। सोमप्पभो कहेइ-सुणाहि सिजंस ! जं मया दिटुं25 सूरो किर पडियरस्सी जातो, तुमे य से उक्खित्ताओ रस्सीओ, ततो पभासमुदयो जातो । सेट्ठी भणति-सुणह जं मया दिट्ठ-अन्ज किर कोइ पुरिसो महया. दस्सुबलेण अभिभूओ, सेयंससामी य से सहाओ जातो, ततो णेण पराजियं परबलं. एयं दट्टण पडिबुद्धो। ततो ते सुमिणफलनिप्फत्तिमविंदमाणा गिहा निग्गया। १ ह त्ति शां० । हेत्ति मे० ॥२ विजामुली३। विजमु० उ० । विजमु शां०॥३°या णी शां० ॥ ४ °णं विज्जागं शां० विना ॥ ५ कुआली ३। कुका शां०॥६ कसं० उ० मे. विनाऽन्यत्र--- 'लगया ली ३ मो० सं० गो ३। लगा शां० ।। ७°या, सामगीणं सामगा, मायं शां० विना ।। ८°सारो शां०॥ ९ मप्पभसमी शा०॥१० सोमो कशा० विना ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001888
Book TitleVasudevhindi Part 1
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1930
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy