________________
10
सिज्जंसक्खायं पुवभवचरियं] चउत्थो नीलजसालंभो।
भयवं पि अणाउलो सेयंसगिहमतिगतो । ततो सो पासायगतो आगच्छमाणं पियामहं पस्समाणो चिंतेइ–'कत्थ मण्णे मए एरिसी आगिई दिट्ठपुत्व?'त्ति, मग्गणं करेमाणस्स तदावरणखओवसमेण जाईसरणं जायं । संभंतो उढिओ 'एयस्स सवसंगविवजियस्स भत्त-पाणं दायवं' ति भवणंगणे पस्सई इक्खुरसकलसे पुरिसोवणीए । तओ परमहरिसिओ पडिलाहेइ सामि खोयरसेणं । भयवं अच्छिद्दपाणी पडिगाहेइ । ततो देवेहिं मुका पुप्फ-5 वुट्ठी, निवडिया वसुधारा, दुंदुहीओ समाहयाओ, चेलुक्खेवो कओ, 'अहो! दाणं' ति आगासे सद्दो कओ। जत्थ य पदेसे भयवं संठितो पढमजिणो तत्थ णेण मणिपेढिया कारिया 'गुरुचरणथाणं पूर्वणिजं' ति । तत्थ भोयणकाले अञ्चणं करेइ । तओ लोगो वि जत्थ जत्थ ठिओ भिक्खं गेण्हति तत्थ तत्थ णं मणिपेढिगाओ करेइ । एत्तो पाएण बंभत्थलपवत्ती जाया । सेयंसो इमीए ओसप्पिणीए पढमजिणभिक्खादाया । सिजसं पइ सोमप्पभादीणं भिक्खादाणविसया पुच्छा
तं च जिणपूयणं सेयंसस्स सोऊण रिसओ रायाणो य सोमप्पभादयो परमेण कोउहल्लेण पुच्छंति सेयंसकुमारं-सुमुह ! कहं तुमे विण्णायं जहा 'भगवओ परमगुरुस्स भिक्खं दायवं?' ति. कहेहि णे परमत्थं । ततो भणति-सुणह जह मया जाणियं अण्ण-पाणं दायत्वं पभुस्स त्ति । सेयंसो पकहिओ सवणसुइसुहेण सद्देण-मम पियामहस्स दिक्खियस्स रूवदसणे 15 चिंता समुप्पण्णा-'कत्थ मण्णे एरिसं रूवं दिट्ठपुवं?' ति. विचारेमाणस्स बहुभवियं जाईसरणं समुप्पण्णं. ततो मया विण्णायं भयवओ भिक्खादाणं । ततो ते रायाणो परमविम्हिया भणंति-(ग्रन्थानम्-४६००) साह, केरिसो सि केसु भवेसु आसि ? । तओ भणतिसिजंसक्खायं उसभसामिसंबद्धं पुवभवचरियं
इओ सत्तमे भवे मंदर-गंधमादण-णीलवंत-मालवंतमझवत्तिणीए सीयामहा-20 नदीमज्झविभत्ताए उत्तरकुराए अहं मिहुणइत्थिया, भयवं पुण मिहुणपुरिसो आसी । ततो तम्मि देवलोयभूए दसविहकप्पतरुप्पभवभोगोपभोगपमुइयाइं कयाइ उत्तरकुरुदहतीरदेसे असोगपायवच्छायाए वेरुलियमणिसिलायले नवनीयसरिससंफासे सुहनिसण्णाई अच्छामु । देवो य तम्मि हरए मजिउ उप्पइओ गगणदेसं । ततो णेण णियगप्पांवेण दस दिसाओ पभासियाओ । ततो सो मिहुणपुरिसो त उपिंजलकं पस्समाणो किं पि चिंते-25 ऊण मोहमुवगतो । इत्थियाए य ससंभमुट्ठियाए पत्तपुडगहिएण सलिलेण सित्तो लद्धसण्णो भणइ-हा! सयंपभे! कत्थ सि ? हा! सयंपभे! कत्थ सि ?, देहि मे पडिवयणं ति । तं च तस्स पडिवयणं सोऊण इत्थी वि 'कत्थ मण्णे मया सयंपभाहिहाणं अणुभूयपुवं?' ति चिंतेमाणी तहेव मोहमुवगया, पञ्चागया भणति-अज्ज! अहं सयंपभा, जीसे भे
१°सभवणमति शां०॥ २ °इ खोयरस शां०॥ ३ °यइतब्वं ति ली३॥ ४ भासेण शां०॥५तं च उर्षिक ३ । तमुपिं० शां०॥६ति । तओ तस्स शां० विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org