SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ रिखुदमणणायं] धम्मिल्लचरियं । ६३ ऊण आरूढेण कड्डियाओ तंतीओ, आहया जंतकीलिया गगणगमणकारिया, तो उप्पइया आयासं । वञ्चताण य बहुएK जोयणेसुं समइकतेसु अइभरकताउ छिन्नाओ तंतीओ, भैह्र जंतं, पडिया कीलिया, सणियं च जाणं भूमीए ट्ठियं । सो य राया देवीसहिओ असुणंतो पच्छायावेण संतप्पिउं पयत्तो । ततो सो कोक्कासो रायं भणइ-'मुहुत्तंतरं एत्थ अच्छह, जाव अहं तोसलिं नगरि अइगंतूणं जंतसंघाउवगरणं मग्गामि' त्ति भणिऊणं गतो । राया 5 देवीए सहिओ अच्छा। सो य वड्डइघरं गंतूण वासिं मग्गति । णाओ य णेण 'सिप्पियपुत्तो' त्ति । तेण य सो भणिओ-सुतुरिएण रण्णो रहो सज्जेयबो, तेण वासी नत्थि त्ति । कोकासेण य भणिओआणेहिं, सेजामि त्ति । ततो तेण तस्स वासी अप्पिया । गहिया य णेण वासी । जाव य सो वक्खित्तचित्तो ताव य मुहुत्तंतरेण संजोइया दो वि चक्का । ततो सो विम्हिओ जाओ,10 नाओ य णेण 'कोकासो' त्ति । तेण य सो भणिओ-मुहुत्ततरं ताव पडिक्खह जाव घरा ओ आगच्छामि अन्नं वासी गहेऊण. तओ वासिं घेत्तूणं वञ्चिहह । ___ ततो सो काकजंघस्स रण्णो समीवं गंतूण सवं परिकहेइ । गहितो कोकासो रन्ना, पूइओ य विउलाए पूयाए । पुच्छिओ य रण्णा-कहिं तुमं एहि ? त्ति । तेण सत्वं रत्नो परिकहियं । आणिओ य राया अमित्तदमणो सह देवीए । ततो रायं बंधेऊण देवी 15 अंतेउरे पवेसिया । कोकासो वि भणिओ-कुमारे सिक्खावेहि त्ति । ततो तेण लवियंकिं कुमाराणं एयाए सिक्खाए ? त्ति । तओ राइणा वारिजंतेण वि बलाकरणिं काराविओ। सो य ते सिक्खाविउं पयत्तो । घडिया गेण दो घोडगजंता, सजिया य आगासगमा । ततो तस्स काकजंघस्स रण्णो दो पुत्ता जाव आयरिओ सुतओ ताव जंतघोडए आरूढा, ते य उप्पीलियजंततुरया आगासं उप्पइया । आगएण कोकासेण पुच्छिया-कहिं अच्छंति 20 कुमारा? । ततो तेहिं लवियं-कुमारा आरुहिऊणं गया । ततो तेण भणियं-अकजं कयं, विणट्ठा कुमारा, पेरायत्तणकीलियं न याणंति त्ति । राइणा सुयं, पुच्छियं च कहिं ते कुमारे ? त्ति । ततो तेण भणियं-गया सह घोडएहिं ति । रुटेण रण्णा कोकासस्स वहो आणत्तो । तं च तस्स एगेण कुमारेण परिकहियं ।। ततो तेण तं वयणं सोऊण चक्कजंतं सज्जियं । भणिया य णेण कुमारा-सवे तुब्भे 25 आरूढा अच्छह. जाहे अहं संखसदं करेमि ततो तुझे समगं मज्झिमखीलयस्स पहारं देजह. ततो आगासं उप्पिहिइ जाणं ति । ततो ते ‘एवं' भणित्ता चक्कजंतमारूढा अच्छंति । कोकासो मारेउं नीओ । मारिजंतेण य संखो आपूरिओ । ततो तेहिं संखसई सोऊण आहओ मज्झिमखीलओ । भिण्णा ते य सवे सूलेसु । कोकासो य मारिओ । पुच्छियं च रत्ना-कहिं ते कुमार ? त्ति । किंकरपुरिसेहिं से परिकहियं-सवे चक्कजंते सूले 30 १°खीलि° उ २ । एवमग्रेऽपि ॥२ भिन्ना ली ३॥ ३ भग्गं अंतं ली ३॥ ४ रधो शां० ॥ ५सजेमि उ २॥ ६ बासिं उ२॥७°उरं ली ३ उ२॥८पणमो शां०॥ ९ परिय° उ २॥ १०'मार उ २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001888
Book TitleVasudevhindi Part 1
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1930
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy