________________
६४
मल्ल हिंडीए [ धम्मिल्लस्स विमलाए पाणिगहणं
भिण्णा । ततो सो राया कागवन्नो सुन्नो 'हा हा ! ! ! अकज्जं' ति भाणिऊण सोयसंततहिओ विलवंतो चेव कालगओ ॥
सोय सत्तुदमणो या कुमारा य अप्पच्छंद्रेण विणडा. ता तुमं पि विमले ! अप्पच्छंदिया मा होहि, मा एवं विणस्सिहिसि एस य सबकलापत्तट्ठो नवजोवणो तरुणी, 5 अन्नो को एत्तो लट्ठयरो धम्मिल्लो ? त्ति. सवं च णाए पडिवण्णं ।
ततो धमिलो - तुट्ठमणसो सवं जहावत्तं सोऊण । अइक्कंते य तम्मि दिवसे, समइच्छियाए रयणी, पभाए विमले, सबलोयर्सेक्खिम्मि उग्गए दिवसयरे जुवराया ललियगोट्ठीए समग्गो निग्गतो सकलत्तो उज्जाणं । ततो सोऊणं धम्मिल्लो वि णाणाविहमणिरयणपच्चोवियाभरणो, विविहरागवत्थवेसधारी अप्पाणं काऊण कमल-विमलसेणाए समं 10 रहवरं समारूढो उज्जाणं गतो, पविट्ठो य उबवणं । ताव य किंकरजणेण ऊसवियाओ दूसकुडीओ, विरइयाsतुला मंडवा, परिवेढिया य अप्पणो पच्छायणानिमित्तं पडिसरा, पडिवोक्खिया य कुलवधूसयणिज्जा । जुवरण्णो य आणत्तीए विरइओ भोयणमंडवो सुभूमिभाए, कुंभग्गसो विन्नो कुसुमोवयारो, रइया य जहारिहं आसणा, गहियगंध-वत्थ-मल्लाssभरणा गोट्ठीए अप्पणो अप्पणो सविभवेणं जाणुण्णायं जुयरण्णा णिविट्ठा मणिभूमि15 या विहरे, कणग- रयण-मणिनिम्मियाणि दिण्णाणि य भायणाणि । ततो धम्मिल्लो वि पियाए विमला समं निविट्ठो, पासे य से कमलसेणा । तओ पकए हत्थसोए णाणाविहं खज्जभोज-पेज्जं दिज्जउमादत्ता । एवं च ते अण्णोणेणं समं पीइविसेसं अणुभवंति । जुवराया समं गोट्टिएहिं धम्मिल्लं विमलाए समं पेच्छंतो न तिप्पति, परं च विम्हयमुवगओ | तओ य तत्थ मदर्भिभलस्स जुवईजणस्स नश्चिय - गीय-वाइयावसाणं पेस्सिऊण धम्मिल्लं च 20 अभिनंदतो गोट्ठीए सहिओ उद्वितो जुवराया, जाण - वाहणारूढो य पत्थिओ सभवणं ।
ततो सो विमल - कमलसेणाए समं रहवरारूढो सभवणं गतो । पढमसमागमसमुस्सुएणय हियण विमलसेणाए सह दिवसावसेसं गमेइ । ततो अइच्छिए दिवसयरे, समshare संझाए पज्जालिएसुं पईवेसुं, रइए य सयणिज्जे, गहिए रइजोग्गे कुसुम-गंध-मल्लाऽलंकारे, तओ कमलाए विमलसेणाए नववहूवेसाऽलंकारो कओ । तओ सा लज्जोणयमुहिं 25 गहाय धम्मिल्लसगासमइगया । भणिओ य णाए -अज्जउत्त ! रायधूया ते पोलेणिज्जति । एवं भाणिऊणमवक्कंता । ततो तेणं देवाधिदेवाणं पणामं काऊण दाहिणेणं हत्थेणं हृत्थं से दाहिणं घेतॄण अंके निवेसिया, उवगूढा य धणियं । सा वि सवंगेण कर्णेतितरोमकूवा नवपाउसमेघधाराहिहया इव धरणी सहावमउयंगी अंगेहिं से समं हिययमइगया । तओ तेण
१ 'वन्नो हा हा कसं० उ २ ॥ २ रायकु उ २ विना ॥ ३ तुट्टो सव्वं उ २ विना ॥ ४ °सक्खम्मिक ₹ गो ३ ॥ ५ गए सूरे शां० विना ॥ ६ भूसणोली ३ ॥ ७ रण्णा य आणत्तो विरउ २ विना ॥ ८ °रयतम शां० ॥ ९ साणे क ३ गो ३ । १० पसिऊ उ २ कसं० विना ॥। ११ उ २ विनाऽन्यत्रकमलविमलाए ली ३ गो ३ । कमलाविमलाए क ३ । १२ °लणेज ली ३ गो ३ ॥ १३ णयत उ २ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org