SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १५४ वसुदेवहिंडीए [चारुदत्तस्स अत्तकहा दुल्लहो रयण-हिरण्णरासी । पत्थाणकाले य विजयसेणाए देवीए सुया मे अप्पिया सपरिच्छदा सदास-पडिचारगा 'गंधवदत्ता एसा धूया राइणा पवयंतेण संदिट्ठा, तुभं धम्मेण धम्मनिक्खेवो' त्ति ।। चिंतिओ य मया देवो सणियमेणं उवागतो। विमाणेणं तेण आणिओ पुरि चं 5 सविह्वो सह गंधवदत्ताए परिचारिगासहियाए अद्धरत्ते । दिण्णो णेण विउलो अत्थसारो त्ति निक्खित्तो उववणे पुरिबाहिं, पडमंडवेसु य पसुत्तो परिचारियवग्गो । 'रायं संदिसामि तव निमित्ते, कज्जे य मे सुमरिजासि' त्ति वोत्तूण गतो देवो । विजाहरदेवदिण्णा वेसर-खरा उट्टा य संठिया, सगडाणि य ठवियाणि विविहभंडोवक्खरभरियाणि । देवसंदिट्ठो य राया आगतो पञ्चूसे दीविगापरिविओ अप्पपरियणो । मम 10 निवेदितं, पूइओ अग्घेणं, "तं णाहं परिस्संतो, इयाणिं तुम्भेहिं अहं सणाहो गिहं पविसिजउ, मोएमि णं अहं ति । उइए आइच्चे सुयवुत्तंतो माउलो आगतो, सो मे परिस्संतो, भणियं च णेण-अहो! ते कुलं उण्णामियं, कओ ते पुरिसयारो । पुच्छिओअम्माणं को पंचतो? । साहइ-सुणह-तुब्भेसुं पवसिएसु वसंततिलयाँ तुन्भे अपस्समाणी गिहे, असोगवणियं च हिंडिऊण पुच्छिया चेडिगाओ-कहिं गओ चारुसामि ? 15 त्ति. ताहिं कए निबंधे कहियं-अम्माहिं 'अत्थहीणो' त्ति काऊण उझिओ जोगपाणपीओ भूयगिहे. ततो उवलभिउं वत्तं गया घरिणिसयासं. अपस्समाणीय तुमं बद्धो वेणीबंधो, दिण्णो निक्कओ रण्णो, पडियग्गया घरिणिं, मित्तवती य वयं रक्खमाणी अच्छइ त्ति, राइणा य मोइयं गिहं । ततो हं पहट्ठो पवेसिओ नेगमेहिं पूइज्जमाणो नियगघरं, वंदिया अम्मा, मित्तवती उवगूहिया, वेणीबंधं मोइया वसंततिलया, धरि20 याणि य रयणाणि भंडगिहेसु । संपुण्णजोवणा य गंधवदत्ता कमेण जाया । ततो मया सभामंडवो कारिओ, गंधवइणा(गंधवपइण्णा) य दारियाए पगार्सिय तुम्हं परिमग्गणत्थाय गयमिहुणं कारियं, "सिप्पिणा य लेक्खं कारियं । ततो हं कुलधम्माणुवरोहेण भोगे भुंजमाणो विहरामि, मित्तसुयविजाहरसंदेसं च मासे मासे अणुढेमि । तं एसो अत्थो जं मया तदा भणियं-दारिगा कुलेण तुम्भं समौ वा विसिट्ठा वा होज 25 त्ति, अग्गिहुणणकारणं च पुच्छिया ॥ एवं सोऊण मया सेट्ठी पूइओ विसजिओ य । अहमवि भुंजामि भोए गंधवदत्तं लालंयतो, तीसे अणुमयाओ य सामा-विजयाओ सामबहुल-मिय-महुरभासिणीओ कलासंपुण्णाओ । एवं मे सिढिभवणे निरुवसम्गं वच्चइ कालो। १ मेवं उ० शां० विना ॥ २ °चारगव शां० ॥ ३ रेजासु त्ति शां०॥ ४ तेणाहं शां० ॥ ५ सोम प० शां० । सो मं प० उ० मे.॥६ पच्चंतो शां०॥ ७°या उ तु° शां० विना ॥ ८ च्छति इत्ति ली ३ । छति इति क ३ गो ३ ॥ ९ °ओ गिहं ने शां० विना ॥ १० वयणा य दा° शां० विना ॥ ११ सियं शां० विना ॥ १२ सेहिणा उ २ विना ॥१३ समाणा वि° ली ३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001888
Book TitleVasudevhindi Part 1
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1930
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy