________________
पिप्पलायस्साहवेयरस य उप्पत्ती] तइओ गंधवदत्तालंभो ।
१५३
तीरे जंतिओ, भणिओ य-जीहं तात ! दंसेहि त्ति । सां य से लहुहत्थयाए कत्तरी छिण्णा । ततो अवायरस खारसित्तेहिं सरीरावयवेहिं कण्ण-णासोट्ठ-कर-चरणादीहिं अग्गीहुओ, साविओ - दुरायार ! किं मया तव जायमेत्तेण अवरद्धं जं विजणे उज्झिओ मि ? त्ति कीस कस्सइ न कओ विदितो जहा जीवांवित्ति ? तुमं सि मे सत्तुति । निचिट्ठो छूढो गंगाजले, गंधोदयसित्ता य कया भूमी, पयासियं च 'गतो विमाणेणं' ति । 5 एवं सुलसा विवाडिया । एवं तस्स पिउ - मायघायगस्स पिप्पलादस्स अहं सिस्सो वद्दली नाम, सोहं अविदू माहणे पाढेमि, मओ य छगलो जातो ।
ओ महिला जणगो राया । तस्स सुणगमेधो तावसो उवज्झाओ । तेण अहं पुरोहिएण रन्नो संतिनिमित्तं हतो पुणरवि जातो छगलो । एएणं पंचवारे सुणकमेघेण हुआ । सुमरामि यद्दलिप्पभवाओ जातीओ । पुणो टंकणदेसे छगलो जातो । वणि- 10 एहि यतम्मि हम्मामि त्ति एएण मे उवइट्ठो अहिंसाचिंधो धम्मो । ततो मे चिंतियं - होइ एसो सुद्धो उवएसो धम्मस्स, वेदसत्थोवदेसस्स फलं इमं छटुं मरणमणुभवामि त्ति । एएण वयणं जिणदेसियं भावेण रोइयं, ठिओ मि वोसकायो अरहंतनमोक्कार परिणओ, मारिओ वणिएहिं । ततो हं नंदीसरदीवे जातो देवो । तमहं इब्भपुत्तस्स गुरुपूयं कार्डेकामो आगतो ॥
ततो विज्जाहरेहिं भणियं - देव ! अम्हे पुत्रं करेमु पूयं चारुसामी अम्हं तायस्स 15 जीवियदायगो, पच्छा तुब्भं धम्मोवदेसगो त्ति । सो भणइ-अहं ताव पूएमि, ततो तुब्भे काहिह सम्माणं ति । विज्जाहरेहिं भणिओ - देव! तुब्भेहिं पूयाए कयाए का सत्ती अम्हं अतिसएडं ? अम्हेहिं पुण पूइयस्स सुस्सूसापुवगं तुब्भे काद्देह पूयं. कुणह पसायं ति । एवं देवं अणुमाणेऊण णीओ हं विज्जाहरेहिं सिवमंदिरं नगरं । देवो वंदिऊण 'चारुसौमि ! चंपागमणूसुओ ममं सुमरसु' त्ति गतो । ततो हं नियगघरे इव सीहजस - वराहगीवेहिं 20 पिउसम्माणेण उवयरिज्जमाणो अच्छामि ।
अण्णा य भणिओ मया राया-सुमरामि अम्माणं, गच्छेर्मु ति । ततो मं भणति दो वि जणा - तात ! ण भे गंतुमणे धारेउ जुत्तं अम्हं, जह तुब्भं समाही तह होउ. एकं पुण सुह - इहं तातेण अमियगइणा इहगएण धूयाए विजयसेणाँदेवी अत्तियाए कारणे नेमित्ती पुच्छिओ. तेण आदिट्ठा - 'उत्तमपुरिसभारिया भविस्सत्ति, जो सविज्जा - 25 हरं दाहिणभरहं भोच्छिंहिति. सो य चंपाए एयं दारियं गंधवेण जिणेहिति चारुदत्त - गिद्दे ठियं. चारुदत्तो य भाणुसेट्ठिपुत्ती कारणेण इहं एहिति, तस्स समप्पिया तं पाविहिति तं कहं नज्जिहिति ? - गयमिहुणस्स चित्तकम्मलिहियस्स आउविसेसं नाहिति, वीणाओ यसो दूसेहिति सकेसतंति-दड्डु-उद्गहतदारुनिम्मियाओ, सत्तसरतंती मग्गिहिति, एवं नायबो' तं नेह दारिगं ति । मया पडिवण्णं । ततो णेहिं दिण्णो धरणिगोयर - 30
१ सयं से उ० मे० ॥ २ 'वामि त्ति शां० ॥ ३ एतेहिं मे शां० ॥ ४ उं आग शां० विना ॥ ५ °सामि ली ३ शां० विना ॥ ६ कछेज्जसु त्ति शां० ॥ ७ जाए देवीए अ० शां० विना ॥ ८ °च्छिहत्ति शां० विना ॥ व० [हिं० २०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org