________________
वसुदेवहिंडीए [पअण्णकुमारजम्मो परं पीइमुखहंता अणुविग्गा वचंति, कहियं च रुप्पिणीए-अणहसरीरो ते भाया नियत्तो सयं जणवयं । दसिंता पुर-पवय-देसे य रुप्पिणीए पत्ता एगं सन्निवेसं। तत्थ कण्हो जेट्ट भणति-रमणीयमुववणमिणं, वसामु इहं ति। तेण 'तह' त्ति पडिस्सुयं, संदिवो ये सिद्धत्थो सारही-वच्छ! भणसु पउरवग्गं, सिग्धं विवाहगभंडगं उवणेह त्ति । सो गतो । जाव 5 नागरा सजेति ताव य जक्खेहिं वधू-वरं वेवाहिगेण सक्कारेण पूइयं । पत्ता नागरया, दद्दूण विम्हिया । तं च देवतानयरं जायं । पउर-जक्खपरिगयाण य अतिच्छिया रयणी । कमेण य पत्ता बारगं । दत्तो य रुप्पिणीए सभवणस्स उत्तर-पुरच्छिमो पासाओ ८।।
रोहिणी-देवगीहिं वत्था-ऽऽभरण-पडिचारिकाजणेण पूइया । देविपरियणस्स य पडिसिद्धो पवेसो । भणिओ य सच्चभामाए वासुदेवो-देव ! दरिसिजउ कुमारी जा तुठभेहिं 10.आणीया । सो भणइ-का कुमारी ? कओ वी ? जओ पहस्सह । जाहे निबंध करेइ ताहे णेण भणिया-रेवयपवयसमीवे गंदणवणे दच्छिह त्ति । संदिट्ठो अणेण लेप्पकारो-उज्जाणे सिरिघरे सिरिपडिमं अवणेऊण पेढिगं लहुं सन्जित्ता आणं पञ्चप्पिणाहि त्ति । तेण जहाणत्तं अणुट्टियं । दिण्णा य आणत्ती अंतेउराणं उजाणनिग्गमणे । पञ्चूसे रहे करे
ऊण रुप्पिणिं दारुगसहिओ गतो नंदणवणं केसवो। सिरिघरे य ण ठविया रुप्पिणी, 15भणिया-'देवि ! देवीणं आगमणसमए पेढियाए निचला अच्छसु जाव निग्गयाउ' त्ति वोत्तू
णमवक्रतो रहसमीवे चिट्ठति । पत्ताणि य अंतेउराणि, सच्चभामा पुच्छइ-देव ! कहिं सा कुमारी ? । भणिया-गया सिरिघरं, वच्चह, तत्थ णं दच्छिह । ताओ गयाओ 'अहो ! भयवतीए रूवं णिम्मवियं सिप्पिण' त्ति भणंतीओ पणयाओ। उवाइया य सच्चभामाए'भयवइ ! कुमारी आगंतुगा हिरि-सिरिपरिवजिया होउ, ततो पूयं करिस्सं' ति निग्गया, 20 मग्गिया य समंततो। चेडीओ भणंति-सामिणीउ ! सा कस्स इ] अडविराइणो धूया हो. हिति. का सत्ती तीए तुझं पुरओ ठाइउं ?. गुम्मे कम्मि वि लीणा ठिया होहिति । गयाओ य कण्हसमीवं भणंति-देव ! न दीसए सा तुम्भं वल्लहा । तेण भणियाओ-अवस्सं तत्थेव होहित्ति, वच्चामो, दच्छिह णं । गओ य केसवो देवी (ग्रंथानम्-२२००)सहिओ सिरिघरं ।
सा उट्ठिया, 'देव ! संदिसह, काओ पणमामि ?' त्ति । तेण सच्चभामा दंसिया। रुप्पिणी 25 य तीसे पणया। सा भणति-तुमं सि अम्हेहिं पुवं वंदिया । वासुदेवेण भणिया-कह कह ? ति। सच्चभामा भणति-'जइ अम्हेहिं भगिणी वंदिया तुझं किं इत्थ वत्तवं ?' ति। सकलुसाए वि वत्था-ऽऽहरणेहिं पूइया । पज्जुण्णकुमारजम्मो तदवहारो गवसणा य . रुप्पिणी कयाइं च सीहं मुहे अइगच्छमाणं सिमिणे पासित्ता कहेइ । केसवेण पहाण
१य सा शां० विना ॥ २ वच्च, भ° शां० ॥ ३ °णीए देवगीए य वत्था शां० ॥ ४ वा कुमारिं जओ शां० विना ॥ ५ लिप्पारो क ३ गो ३ ॥ ६ °उरीणं ली ३ ॥ ७°तो रेवयसमी शां० विना ।। ८ सुमि° शां० विना।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org